विकिपीडिया:विचारमण्डपम्

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्
संस्कृतविकिपीडियाजालस्थानस्य विचारमण्डपे ते हार्दं स्वागतम्
WikiPanchayath.png
संस्कृतविकिपीडियाजालस्थानस्य विचारमण्डपं तु पञ्चमहासभाभिः सङ्घटितम् । एताः तु सभाः संस्कृतविकिपीडियाजालस्थानस्य तान्त्रिक-विषयान्, नीतिः, कार्यकलापान् च विमृष्टुं वर्तन्ते। कृपया अधःस्थिता-तालिकायाः माध्यमेन स्वकीयाय संवादाय युक्ता काचित् सभा गम्यताम्। अथवा विविधविषयसभायां सः संवादः निगद्यताम्। भवद्भिः सर्वाः विचारसभाः अत्र सममेव अपि द्रष्टुं शक्यन्ते।

एतत् पृष्ठं न विमर्शननिमित्ते वर्तते। अग्रे गमनार्थम् अधस्तात् "विचारमण्डपस्य पञ्चमहासभाः" इति प्रभागः अनुसर्तव्यः।

विचारमण्डपस्य पञ्चमहासभाः
Edit-find-replace.svg
नयरूपीकरणसभा
post | watch | search

वर्तमानाः प्रस्ताविताश्च नीतीः विम्रष्टुम्।

Preferences-system.svg
तान्त्रिककार्यसभा
post | watch | search

तान्त्रिकविषयान् विम्रष्टुम्। विकि क्रमादेशस्य त्रुटेः प्रतिवेदनार्थम् बग्ज़िल्ला इत्येतद् प्रयोक्तव्यम्।

Dialog-information on.svg
निर्देशसभा
post | watch | search

नयेतरान् नूतनान् प्रस्तावान् विम्रष्टुम्।

Help-browser.svg
सहायसभा
post | watch | search

विकिपीडियासदस्येभ्यः सम्पादनविषये, अनुवादविषये अथवा तत्समेषु विषयेषु साहाय्यम् प्राप्तुम्।

Wikimaking.PNG
विविधविषयसभा
post | watch | search

तान् संवादान् स्थापयितुं ये तु पूर्वोक्ते कस्मिँश्चिदपि वर्गे न युज्यन्ते।


  • Call for volunteering to report bugs for VisualEditor + Universal Language Selector input: Marathi, Hindi,Sanskrit,Nepali

Hello, While technically unicode input has been enabled in VisualEditor,It is long way to practically usable for indic languages.Since most developers would not be using Universal Language Selector input methods and would not be knowing indic languages such as Marathi and Hindi it would be defficult for them to understand problem areas.

Only few people doing effort is not enough.We need more volunteering.Please do take a lead to test Universale language input methods for indic languages in VE environment.Please report problems at en:Wikipedia:VisualEditor/Feedback.For a while please do keep aside your individual aprehensions about Visual Editor and come forward to report problems. Your lead will benefit indic wikipedias.

Thanks in advance. Mahitgar (चर्चा) ०७:५२, ३१ ओगस्ट् २०१३ (UTC)