अपने दान अभी करें

अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्

विकिपीडियासंस्थापकस्य जिम्मि वेल्सस्य

अन्तर्जाले विकिपीडियाजालक्षेत्रं ५ स्थाने विद्यते । प्रतिमासं ४२ कोट्यधिकाः जनाः १०० कोट्यधिकानां लेखानां पठनेन इतः उपकृताः भवन्ति ।

वाणिज्यम् उत्तमम् । विज्ञापनं न दोषाय । किन्तु अत्र तत् न अन्वेति । न अस्यां विकिपीडियायोजनायाम् ।

विकिपीडिया अस्ति किञ्चित् विशिष्टा । इयं विद्यते ग्रन्थालयसदृशी सार्वजनिकोद्यानवत् वा । इयमस्ति मानसदेवालयसदृशी । नूतनचिन्तनाय पठनाय अन्यैः सह ज्ञानविनिमयाय च अत्र वयं सर्वे सम्मिलेम । विकिपीडियायाः संस्थापनावसरे विज्ञापकफलकैः इमां लाभमूलसंस्थारूपेण विधातुम् अहम् अशक्ष्यम् । किन्तु मया विशिष्टं किञ्चित् कर्तव्यम् इति चिन्तितम् । बहूनां वर्षाणां महता परिश्रमेण अस्माभिः अत्र सारल्यं सुव्यवस्था च रक्षिता अस्ति । वयम् अस्माकं लक्ष्यम् अनुसरेम अवशिष्टं परित्यजेम च ।

अस्य वाचकः सर्वः अपि ५ डालर्परिमितं धनं यदि प्रयच्छेत्, तर्हि वर्षे दिनमेकं धनसङ्ग्रहः क्रियते चेत् पर्याप्तं भवेत् । किन्तु तथा सर्वः न यच्छति इत्येतत् सत्यम् । तत्तु समीचीनमेव । प्रतिवर्षं केचन एव दानोत्सुकाः भवन्ति । वर्षेऽस्मिन् $५ $१० $१००० ततोप्यधिकं धनराशिं वा विकिपीडियायाः परिपोषणाय यच्छन्तु इति सम्प्रार्थ्यते ।

धन्यवादः

जिम्मि वेल्स्
विकिपीडियासंस्थापकः

By donating, you agree to share your personal information with the Wikimedia Foundation, the nonprofit organization that hosts Wikipedia and other Wikimedia projects, and its service providers pursuant to our donor policy. Wikimedia Foundation and its service providers are located in the United States and in other countries whose privacy laws may not be equivalent to your own. We do not sell or trade your information to anyone. For more information please read our donor policy.

"https://donate.wikimedia.org/wiki/Special:FundraiserLandingPage" इत्यस्माद् पुनः प्राप्तिः