北傳:長阿含2經 南傳:長部16經 關涉主題:教理/無常、四大教法‧事蹟/佛陀入滅、最後弟子、最後晚餐 (更新)
長阿含2經/遊行經(第一分)(莊春江標點)
  如是我聞
  一時在羅閱城耆闍崛山中,與大比丘千二百五十人俱。
  是時,摩竭王阿闍世欲伐跋祇,王自念言:
  「彼雖勇健,人眾豪強,以我取彼,未足為難。」
  時,阿闍世王命婆羅門大臣禹舍,而告之曰:
  「汝詣耆闍崛山,至世尊所,持我名字,禮世尊足,問訊世尊:『起居輕利,遊步強耶?』又白世尊:『跋祇國人自恃勇健,民眾豪強,不順伏我,我欲伐之,不審世尊何所誡敕?』若有教誡,汝善憶念,勿有遺漏,如所聞說。如來所言,終不虛妄。」
  大臣禹舍受王教已,即乘寶車詣耆闍崛山,到所止處,下車步進,至世尊所,問訊畢,一面坐,白世尊曰:
  「摩竭王阿闍世稽首佛足,敬問慇懃:『起居輕利,遊步強耶?』又白世尊:『跋祇國人自恃勇健,民眾豪強,不順伏我,我欲伐之,不審世尊何所誡敕?』」
  爾時,阿難在世尊後執扇扇佛。佛告阿難:
  「汝聞跋祇國人數相集會,講議正事不?」
  答曰:「聞之。」
  佛告阿難:
  「若能爾者,長幼和順,轉更增盛,其國久安,無能侵損。阿難!汝聞跋祇國人君臣和順,上下相敬不?」
  答曰:「聞之。」
  「阿難!若能爾者,長幼和順,轉更增盛,其國久安,無能侵損。阿難!汝聞跋祇國人奉法曉忌,不違禮度不?」
  答曰:「聞之。」
  「阿難!若能爾者,長幼和順,轉更增盛,其國久安,無能侵損。阿難!汝聞跋祇國人孝事父母,敬順師長不?」
  答曰:「聞之。」
  「阿難!若能爾者,長幼和順,轉更增{上}[盛],其國久安,無能侵損。阿難!汝聞跋祇國人恭於宗廟,致敬鬼神不?」
  答曰:「聞之。」
  「阿難!若能爾者,長幼和順,轉更增{上}[盛],其國久安,無能侵損。阿難!汝聞跋祇國人閨門真正潔淨無穢,至於戲笑,言不及邪不?」
  答曰:「聞之。」
  「阿難!若能爾者,長幼和順,轉更增盛,其國久安,無能侵損。阿難!汝聞跋祇國人宗事沙門,敬持戒者,瞻視護養,未嘗懈惓不?」
  答曰:「聞之。」
  「阿難!若能爾者,長幼和順,轉更增盛,其國久安,無能侵損。」
  時,大臣禹舍白佛言:
  「彼國人民若行一法,猶不可圖,況復具七?國事多故,今請辭還歸。」
  佛言:「可,宜知是時。」
  時,禹舍即從座起,遶佛三匝,揖讓而退。
  其去未久,佛告阿難:
  「汝敕羅閱祇左右諸比丘盡集講堂。」
  對曰:「唯然。」
  即詣羅閱祇城,集諸比丘,盡會講堂,白世尊曰:
  「諸比丘已集,唯聖知時。」
  爾時,世尊即從座起,詣法講堂,就座而坐,告諸比丘:
  「我當為汝說七不退法,諦聽!諦聽!善思念之。」
  時,諸比丘白佛言:「唯然,世尊!願樂欲聞。」
  佛告諸比丘:
  「七不退法者:一曰:數相集會,講論正義,則長幼和順,法不可壞。二曰:上下和同,敬順無違,則長幼和順,法不可壞。三曰:奉法曉忌,不違制度,則長幼和順,法不可壞。四曰:若有比丘力能護眾,多諸知識,宜敬事之,則長幼和順,法不可壞。五曰:念護心意,孝敬為首,則長幼和順,法不可壞。六曰:淨修梵行,不隨欲態,則長幼和順,法不可壞。七曰:先人後己,不貪名利,則長幼和順,法不可壞。」
  佛告比丘:
  「復有七法,令法增長,無有損耗:一者樂於少事,不好多為,則法增長,無有損耗。二者樂於靜默,不好多言。三者少於睡眠,無有昏昧。四者不為群黨,言無益事。五者不以無德而自稱譽。六者不與惡人而為伴黨。七者樂於山林閑靜獨處。如是比丘,則法增長,無有損耗。」
  佛告比丘:
  「復有七法,令法增長,無有損耗,何謂為七?一者有信,信於如來至真、正覺、……十號具足。二者知,恥於己闕。三者知,羞為惡行。四者多聞,其所受持,上、中、下善,味深奧,清淨無穢,梵行具足。五者精勤苦行,滅惡修善,勤習不捨。六者昔所學習,憶念不忘。七者修習智慧,知生滅法,趣賢聖要,盡諸苦本。如是七法,則法增長,無有損耗。」
  佛告比丘:
  「復有七法,令法增長,無有損耗,何謂為七?一者敬佛,二者敬法,三者敬僧,四者敬戒,五者敬定,六者敬順父母,七者敬不放逸。如是七法,則法增長,無有損耗。」
  佛告比丘:
  「復有七法,則法增長,無有損耗,何謂為七法?一者觀身不淨,二者觀食不淨,三者不樂世間,四者常念死想,五者起無常想,六者無常苦想,七者苦無我想。如是七法,則法增長,無有損耗。」
  佛告比丘:
  「復有七法,則法增長,無有損耗,何謂為七?一者修念覺意,閑靜無欲,出要無為。二者修法覺意。三者修精進覺意。四者修喜覺意。五者修猗覺意。六者修定覺意。七者修護覺意。如是七法,則法增長,無有損耗。」
  佛告比丘:
  「有六不退法,令法增長,無有損耗,何謂為六?一者身常行慈,不害眾生。二者口宣仁慈,不演惡言。三者意念慈心,不懷壞損。四者得淨利養,與眾共之,平等無二。五者持賢聖戒,無有闕漏,亦無垢穢,必定不動。六者見賢聖道,以盡苦際。如是六法,則法增長,無有損耗。」
  佛告比丘:
  「復有六不退法,令法增長,無有損耗,一者念佛,二者念法,三者念僧,四者念戒,五者念施,六者念天。修此六念,則法增長,無有損耗。」
  爾時,世尊於羅閱祇隨宜住已,告阿難言:
  「汝等皆嚴,吾欲詣竹園。」
  對曰:「唯然。」
  即嚴衣鉢,與諸大眾侍從世尊,路由摩竭,次到竹園,往堂上坐,與諸比丘說戒、定、慧;修戒獲定,得大果報;修定獲智,得大果報;修智心淨,得等解脫,盡於三漏:欲漏、有漏、無明漏。已得解脫,生解脫智生死已盡梵行已立所作已辦不受後有
  爾時,世尊於竹園隨宜住已,告阿難曰:
  「汝等皆嚴,當詣巴陵弗城。」
  對曰:「唯然。」
  即嚴衣鉢,與諸大眾侍從世尊,路由摩竭,次到巴陵弗城,巴陵樹下坐。
  時,諸清信士聞佛與諸大眾遠來至此巴陵樹下,即共出城。遙見世尊在巴陵樹下,容貌端正,諸根寂定,善調第一。譬猶大龍,以水清澄,無有塵垢,三十二相、八十種,莊嚴其身。見已歡喜,漸到佛所,頭面禮足,却坐一面。
  爾時,世尊漸為說法,示、教、利、喜,諸清信士聞佛說法,即白佛言:
  「我欲歸依佛、法、聖眾,唯願世尊哀愍,聽許為優婆塞,自今已後,不殺、不盜、不婬、不欺、不飲酒,奉戒不忘。明欲設供,唯願世尊與諸大眾垂愍屈顧。」
  爾時,世尊默然許可。諸清信士見佛默然,即從座起,遶佛三匝,作禮而歸。尋為如來起大堂舍,平治處所,掃灑燒香,嚴敷寶座。供設既辦,往白世尊:「所設已具,唯聖知時。」
  於是,世尊即從座起,著衣持鉢,與大眾俱詣彼講堂,澡手洗足,處中而坐。時,諸比丘在左面坐,諸清信士在右面坐。爾時,世尊告諸清信士曰:
  「凡人犯戒,有五衰耗,何謂為五?一者求財,所願不遂。二者設有所得,日當衰耗。三者在所至處,眾所不敬。四者醜名惡聲,流聞天下。五者身壞命終當入地獄。」
  又告諸清信士:
  「凡人持戒,有五功德,何謂為五?一者諸有所求,輙得如願。二者所有財產,增益無損。三者所往之處,眾人敬愛。四者好名善譽,周聞天下。五者身壞命終必生天上。」
  時,夜已半,告諸[清]信士宜各還歸。諸清信士即承佛教,遶佛三匝,禮足而歸。
  爾時,世尊於後夜明相出時,至閑靜處,天眼清徹,見諸大天神各封宅地,中神、下神亦封宅地。是時,世尊即還講堂,就座而坐,世尊知{時}[而]故問阿難:
  「誰造此巴陵弗城?」
  阿難白佛:
  「此是禹舍大臣所造,以防禦跋祇。」
  佛告阿難:
  「造此城者,正得天意:吾於後夜明相出時,至閑靜處,以天眼見諸大{神}天[神]各封宅地,中、下諸神亦封宅地。阿難!當知諸大{神}天[神]所封宅地,有人居者,安樂熾盛。中神所封,中人所居,下神所封,下人所居。功德多少,各隨所止。阿難!此處賢人所居,商賈所集,國法真實,無有欺罔,此城最勝,諸方所推,不可破壞。此城久後若欲壞時,必以三事:一者大水,二者大火,三者中人與外人謀,乃壞此城。」
  時,巴陵弗諸清信士通夜供辦,時到,白佛:「食具已辦,唯聖知時。」時,清信士即便施設,手自斟酌,食訖行水,別取小牀敷在佛前坐。
  爾時,世尊即示之曰:
  「今汝此處賢智所居,多持戒者,淨修梵行,善神歡喜。」
  即為呪願:
  「可敬知敬,可事知事,博施兼愛,有慈愍心,諸天所稱,常與善俱,不與惡會。」
  爾時,世尊為說法已,即從座起,大眾圍遶,侍送而還。大臣禹舍從佛後行。時,作是念:
  「今沙門瞿曇出此城門,即名此門為瞿曇門。又,觀如來所渡河處,即名此處為瞿曇河。」
  爾時,世尊出巴陵弗城,至于水邊。時,水岸上人民眾多,中有乘船渡者,或有乘筏,或有乘桴而渡河者。爾時,世尊與諸大眾,譬如力士屈伸臂頃,忽至彼岸。世尊觀此義已,即說頌曰:
  「佛為海船師,法橋渡河津,大乘道之輿,一切渡天人。
   亦為自解結,渡岸得昇仙,都使諸弟子,縛解得涅槃。」
  爾時,世尊從跋祇遊行至拘利村,在一林下告諸比丘:
  「有四深法:一曰聖戒,二曰聖定,三曰聖慧,四曰聖解脫。此法微妙,難可解知,我及汝等不曉了故,久在生死,流轉無窮。」
  爾時,世尊觀此義已,即說頌曰:
  「戒定慧解上,唯佛能分別,離苦而化彼,令斷生死習。」
  爾時,世尊於拘利村隨宜住已,告阿難俱詣那陀村。阿難受教,即著衣持鉢,與大眾俱,侍從世尊,路由跋祇,到那陀村,止揵椎處。
  爾時,阿難在閑靜處,默自思惟:
  「此那陀村十二居士:一名伽伽羅,二名伽陵伽,三名毘伽陀,四名伽利輸,五名遮樓,六名婆耶樓,七名婆頭樓,八名藪婆頭樓,九名陀梨舍㝹([少/兔]),十名藪達利舍㝹,十一名耶輸,十二名耶輸多樓。此諸人等,今者命終,為生何處?復有五十人命終,又復有五百人命終,斯生何處?」
  作是念已,從靜處起至世尊所,頭面禮足,在一面坐,白佛言:
  「世尊!我向靜處,默自思惟:『此那陀村十二居士伽伽羅等命終,復有五十人命終,又有五百人命終,斯生何處?』唯願解說。」
  佛告阿難:
  「伽伽羅等十二人,斷五下分結,命終生天,於彼即般涅槃,不復還此。五十人命終者,斷除三結,婬、怒、癡薄,得斯陀含,還來此世,盡於苦本。五百人命終者,斷除三結,得須陀洹,不墮惡趣,必定成道,往來七生,盡於苦際。阿難!夫生有死,自世之常,此何足恠(怪)?若{二}[一一?]人死,來問我者,非擾亂耶?」
  阿難答曰:
  「信爾,世尊!實是擾亂。」
  佛告阿難:
  「今當為汝說於法鏡,使聖弟子知所生處:三惡道盡,得須陀洹,不過七生,必盡苦際,亦能為他說如是事。阿難!法鏡者,謂聖弟子得不壞信,歡喜信佛、如來、無所著、等正覺、……十號具足。歡喜信法:真正微妙,自恣所說,無有時節,示涅槃道,智者所行。歡喜信僧,善共和同,所行質直,無有䛕諂,道果成就,上下和順,法身具足。向須陀洹、得須陀洹,向斯陀含、得斯陀含,向阿那含、得阿那含,向阿羅漢、得阿羅漢,四雙八輩,是謂如來賢聖之眾,甚可恭敬,世之福田。信賢聖戒:清淨無穢,無有缺漏,明哲所行,獲三昧定。阿難!是為法鏡,使聖弟子知所生處:三惡道盡,得須陀洹,不過七生,必盡苦際,亦能為他說如是事。」
  爾時,世尊隨宜住已,告阿難俱詣毘舍離國。即受教行,著衣持鉢,與大眾俱侍從世尊,路由跋祇,到毘舍離,坐一樹下。
  有一婬女,名菴婆婆梨,聞佛將諸弟子來至毘舍離,坐一樹下,即嚴駕寶車,欲往詣佛所禮拜供養。未至之間,遙見世尊顏貌端正,諸根特異,相好備足,如星中月,見已歡喜,下車步進,漸至佛所,頭面禮足,却坐一面。
  爾時,世尊漸為說法,示、教、利、喜。聞佛所說,發歡喜心,即白佛言:
  「從今日始,歸依三尊,唯願聽許於正法中為優婆夷,盡此形壽不殺、不盜、不邪婬、不妄語、不飲酒。」
  又白佛言:
  「唯願世尊及諸弟子明受我請,即於今暮止宿我園。」
  爾時,世尊默然受之。女見佛默然許可,即從座起,頭面禮足,遶佛而歸。
  其去未久,佛告阿難:
  「當與汝等詣彼園觀。」
  對曰:「唯然。」
  佛即從座起,攝持衣鉢,與眾弟子千二百五十人俱詣彼園。
  時,毘舍離諸隷車輩,聞佛在菴婆婆梨園中止住,即便嚴駕五色寶車,或乘青車青馬,衣、蓋、幢幡、官屬皆青,五色車馬,皆亦如是。時,五百隷車服色盡同,欲往詣佛,菴婆婆梨辭佛還家,中路逢諸隷車。
  時,車行𩣺疾,與彼寶車共相鈎撥,損折幢蓋而不避道,隷車責曰:
  「汝恃何勢,行不避道,衝撥我車,損折{麾}[幢]葢(蓋)?」
  報曰:
  「諸貴!我已請佛明日設食,歸家供辦,是以行速,無容相避。」
  諸隷車即語女曰:
  「且置汝請,當先與我,我當與汝百千兩金。」
  女尋答曰:
  「先請已定,不得相與。」
  時,諸隷車又語女曰:
  「我更與汝十六倍百千兩金,必使我先。」
  女猶不肯:
  「我請已定,不可爾也。」
  時,諸隷車又語女曰:
  「我今與{爾}[汝]中分國財,可先與我。」
  女又報曰:
  「設使舉國財寶,我猶不取,所以然者,佛住我園,先受我請,此事已了,終不相與。」
  諸隷車等各振手歎咤:「今由斯女闕我初福。」即便前進徑詣彼園。
  爾時,世尊遙見五百隷車,車馬數萬,填道而來,告諸比丘:
  「汝等欲知忉利諸天遊戲園觀威儀容飾?與此無異!汝等比丘!當自攝心,具諸威儀。云何比丘自攝其心?於是比丘內身身觀,精勤不懈,憶念不忘,捨世貪憂,外身身觀,精勤不懈,憶念不忘,捨世貪憂,內外身觀,精勤不懈,捨世貪憂。受、意、法觀亦復如是。云何比丘具諸威儀?於是比丘可行知行,可止知止,左右顧視,屈伸俯仰,攝持衣鉢,食飲湯藥,不失{宜}[儀]則,善設方便,除去蔭葢(蓋),行住坐臥,覺{寤}[寐]語默,攝心不亂,是謂比丘具諸威儀。」
  爾時,五百隷車往至菴婆婆梨園,欲到佛所,下車步進,頭面禮足,却坐一面。如來在座,光相獨顯,蔽諸大眾,譬如秋月,又如天地清明,淨無塵翳,日在虛空,光明獨照。爾時,五百隷車圍遶侍坐,佛於眾中,光相獨明。是時,{坐}[座]中有一梵志,名曰并𩞚,即從座起,偏袒右臂,右膝著地,叉手向佛,以偈讚曰:
  「摩竭鴦伽王,為快得善利,身被寶珠鎧,世尊出其土。
   威德動三千,名顯如雪山,如蓮花開敷,香氣甚微妙。
   今覩佛光明,如日之初出,如月遊虛空,無有諸雲翳。
   世尊亦如是,光照於世間,觀如來智慧,猶闇覩{錠鐐}[庭燎],施眾以明眼,決了諸疑惑。」
  時,五百隷車聞此偈已,復告并𩞚:「汝可重說。」
  爾時,并𩞚即於佛前再三重說。
  時,五百隷車聞重說偈已,各脫寶衣,以施并𩞚,并𩞚即以寶衣奉上如來,佛愍彼故,即為納受。
  爾時,世尊告毘舍離諸隷車曰:
  「世有五寶甚為難得。何等為五?一者如來、至真出現於世,甚為難得。二者如來正法能演說者,此人難得。三者如來演法能信解者,此人難得。四者如來演法能成就者,此人難得。五者{嶮}[臨]危救厄知反復者,此人難得。是謂五寶為難得也。」
  時,五百隷車聞佛示、教、利、喜已,即白佛言:
  「唯願世尊及諸弟子明受我請!」
  佛告隷車:
  「卿已請我,我今便為得供養已,菴婆婆梨女先已請訖。」
  時,五百隷車聞菴婆婆梨女已先請佛,各振手而言:
  「吾欲供養如來,而今此女已奪我先。」
  即從座起,頭面禮佛,遶佛三匝,各自還歸。
  時,菴婆婆梨女即於其夜種種供辦,明日時到,世尊即與千二百五十比丘整衣持鉢,前後圍遶,詣彼請所,就座而坐。
  時,菴婆婆梨女即設上饌,供佛及僧。食訖去鉢,并除机案。
  時,女手執金瓶,行澡水畢,前白佛言:
  「此毘{耶}[舍]離城所有園觀,我園最勝,今以此園貢上如來,哀愍我故,願垂納受。」
  佛告女曰:
  「汝可以此園施佛為首及招提僧,所以然者?如來所有園林、房舍、衣鉢六物,正使諸魔、釋、梵、大神力天,無有能堪受此供者。」
  時,女受教,即以此園施佛為首及招提僧。
  佛愍彼故,即為受之,而說偈言:
  「起塔立精舍,園果施清涼,橋船以渡人,曠野施水草。
   及以堂閣施,其福日夜增,戒具清淨者,彼必到善方。」
  時,菴婆婆梨女取一小牀於佛前坐,佛漸為說法,示、教、利、喜:施論、戒論、生天之論,欲為大患,穢汙不淨,上漏為礙,出要為上。爾時,世尊知彼女意柔軟和悅,蔭蓋微薄,易可開化,如諸佛法,即為彼女說苦聖諦,苦集、苦滅、苦出要諦。
  時,菴婆婆梨女信心清淨,譬如淨潔白氈易為受色,即於座上遠塵、離垢諸法法眼生,見法、得法決定、正住,不墮惡道,成就無畏,而白佛言:「我今歸依佛,歸依法,歸依僧。」如是再三。「唯願如來聽我於正法中為優婆夷,自今已後,盡壽不殺、不盜、不邪婬、不欺、不飲酒。」
  時,彼女從佛受五戒已,捨本所習,穢垢消除,即從座起,禮佛而去。
  爾時,世尊於毘舍離,隨宜住已,告阿難言:
  「汝等皆嚴,吾欲詣竹林叢。」
  對曰:「唯然。」
  即嚴衣鉢,與大眾侍從世尊,路由跋祇,至彼竹林。
  時,有婆羅門名毘沙陀耶,聞佛與諸大眾詣此竹林,默自思念:
  「此沙門瞿曇,名德流布,聞於四方、……十號具足,於諸天、釋、梵、魔、若魔、天、沙門、婆羅門中自身作證,為他說法,上、中、下言皆悉真正,味深奧梵行具足,如此真人宜往瞻覩。」
  時,婆羅門出於竹叢,往詣世尊,問訊訖,一面坐,世尊漸為說法,示、教、利、喜。婆羅門聞已歡喜,即請世尊及諸大眾明日舍食。時,佛默然受請。婆羅門知已許可,即從座起,遶佛而歸。即於其夜,供設飲食。明日時到,唯聖知時。
  爾時,世尊著衣持鉢,大眾圍遶往詣彼舍,就座而坐。時,婆羅門設種種甘饌,供佛及僧。食訖去鉢,行澡水畢,取一小牀於佛前坐。爾時,世尊為婆羅門而作頌曰:
  「若以飲食,衣服臥具,施持戒人,則獲大果。
   此為真伴,終始相隨,所至到處,如影隨形。
   是故種善,為後世粮,福為根基,眾生以安。
   福為天護,行不危{嶮}[險],生不遭難,死則上天。」
  爾時,世尊為婆羅門說微妙法,示、教、利、喜已,從座而去。
  于時彼土穀貴飢饉,乞求難得,佛告阿難:
  「勅此國內現諸比丘盡集講堂。」
  對曰:「唯然。」
  即承教旨,宣令遠近普集講堂。
  是時,國內大眾皆集,阿難白佛言:
  「大眾已集,唯聖知時。」
  爾時,世尊即從座起,詣於講堂,就座而坐,告諸比丘:
  「此土飢饉,乞求難得,汝等宜各分部,隨所知識,詣毘舍離及越祇國,於彼安居,可以無乏,吾獨與阿難於此安居,所以然者?恐有短乏。」
  是時,諸比丘受教即行,佛與阿難獨留。
  於後夏安居中,佛身疾生,舉體皆痛,佛自念言:
  「我今疾生,舉身痛甚,而諸弟子悉皆不在,若取涅槃,則非我宜,今當精勤自力以留壽命。」
  爾時,世尊於靜室出,坐清涼處。阿難見已,速疾往詣,而白佛言:
  「今觀尊顏,疾如有損。」
  阿難又言:
  「世尊有疾,我心惶懼,憂結荒迷,不識方面,氣息未絕,猶少醒悟。默思:『如來未即滅度,世眼未滅,大法未損,何故今者不有教令於眾弟子乎?』」
  佛告阿難:
  「眾僧於我有所須耶?若有自言:『我持眾僧,我攝眾僧。』斯人於眾應有教{命}[令]。如來不言:『我持於眾,我攝於眾。』豈當於眾有教令乎?阿難!我所說法,內外已訖,終不自稱所見通達。吾已老矣,年且八十。譬如故車,方便修治得有所至,身亦然,以方便力得少留壽,自力精進,忍此苦痛,不念一切想,入無想定,時,我身安隱,無有惱患。是故,阿難!當自熾燃,熾燃於法,勿他熾燃,當自歸依,歸依於法,勿他歸依。云何自熾燃,熾燃於法,勿他熾燃,當自歸依,歸依於法,勿他歸依?阿難!比丘觀內身精勤無懈,憶念不忘,除世貪憂,觀外身、觀內外身,精勤不懈,憶念不忘,除世貪憂。受、意、法觀亦復如是。是謂,阿難!自熾燃,熾燃於法,勿他熾燃,當自歸依,歸依於法,勿他歸依。」
  佛告阿難:
  「吾滅度後,能有修行此法者,則為真我弟子第一學者。」
  佛告阿難:「俱至遮婆羅塔。」
  對曰:「唯然。」
  如來即起,著衣持鉢,詣一樹下,告阿難:
  「敷座,吾患背痛,欲於此止。」
  對曰:「唯然。」尋即敷座。
  如來坐已,阿難敷一小座於佛前坐。佛告阿難:
  「諸有修四神足多修習行,常念不忘,在意所欲,可得不死一劫有餘。阿難!佛四神足已多修行,專念不忘,在意所欲,如來可止一劫有餘,為世除冥,多所饒益,天人獲安。」
  爾時,阿難默然不對,如是再三,又亦默然。是時,阿難為魔所蔽,{曚曚}[懞懞]不悟,佛三現相而不知請。
  佛告阿難:「宜知是時。」
  阿難承佛意旨,即從座起,禮佛而去。去佛不遠,在一樹下靜意思惟。
  其間未久,時,魔波旬來白佛:
  「佛意無欲,可般涅槃,今正是時,宜速滅度。」
  佛告波旬:
  「且止!且止!我自知時。如來今者未取涅槃,須我諸比丘集,又能自調,勇捍無怯,到安隱處,逮得己利,為人導師,演布經教,顯於句義,若有異論,能以正法而降伏之,又以神變自身作證。如是,弟子皆悉未集,又諸比丘[、比丘尼]、優婆塞、優婆夷,普皆如是,亦復未集,今者要當廣於梵行,演布覺意,使諸天人普見神變。」
  時,魔波旬復白佛言:
  「佛昔於鬱鞞羅尼連禪水邊,阿遊波尼俱律樹下初成正覺,我時至世尊所,勸請如來可般涅槃:『今正是時,宜速滅度。』爾時,如來即報我言:『止!止!波旬!我自知時,如來今者未取涅槃,須我諸弟子集,乃至天人見神變化乃取滅度。』佛今弟子已集,乃至天人見神變化,今正是時,何不滅度?」
  佛言:
  「止!止!波旬!佛自知時不久住也,是後三月,於本生處:拘尸那竭娑羅園雙樹間,當取滅度。」
  時,魔即念:「佛不虛言,今必滅度。」歡喜踊躍,忽然不現。
  魔去未久,佛即於遮婆羅塔,[入?]定意三昧,捨命住壽。
  當此之時,地大震動,舉國人民莫不驚怖,衣毛為竪,佛放大光,徹照無窮,幽冥之處,莫不蒙明,各得相見。爾時,世尊以偈頌曰:
  「有無二行中,吾今捨有為,內專三昧定,如鳥出於卵。」
  爾時,賢者阿難心驚毛竪,疾行詣佛,頭面禮足,却住一面,白佛言:
  「恠哉!世尊!地動乃爾,是何因緣?」
  佛告阿難:
  「凡世地動,有八因緣,何等八?夫地在水上,水止於風,風止於空,空中大風有時自起,則大水擾,大水擾則普地動,是為一也。復次,阿難!有時,得道比丘、比丘尼及大神尊天,觀水性多,觀地性少,欲自試力,則普地動,是為二也。復次,阿難!若始菩薩從兜率天降神母胎,專念不亂,地為大動,是為三也。復次,阿難!菩薩始出母胎,從右脇生,專念不亂,則普地動,是為四也。復次,阿難!菩薩初成無上正覺,當於此時,地大震動,是為五也。復次,阿難!佛初成道,轉無上法輪,魔、若魔、天、沙門、婆羅門、諸天、世人所不能轉,則普地動,是為六也。復次,阿難!佛教將畢,專念不亂,欲捨性命,則普地動,是為七也。復次,阿難!如來於無餘涅槃界般涅槃時,地大{振}[震]動,是為八也。以是八因緣,令地大動。」
  爾時,世尊即說偈言:
  「無上二足尊,照世大沙門,阿難請天師,地動何因緣?
   如來演慈音,聲如迦毘陵,我說汝等聽,地動之所由。
   地因水而止,水因風而住,若虛空風起,則地為大動。
   比丘比丘尼,欲試神足力,山海百草木,大地皆震動。
   釋梵諸尊天,意欲動於地,山海諸鬼神,大地為震動。
   菩薩二足尊,百福相已具,始入母胎時,地則為大動。
   十月處母胎,如龍臥茵蓐,初從右脇生,時地則大動。
   佛為童子時,消滅使緣縛,成道勝無量,地則為大動。
   昇仙轉法輪,於鹿野苑中,道力降伏魔,則地大為動。
   天魔頻來請,勸佛般泥洹,佛為捨性命,地則為大動。
   人尊大導師,神仙盡後有,難動而取滅,時地則大動。
   淨眼說諸緣,地動八{事動}[種事],有此亦有餘,時地皆震動。」
  佛告阿難:
  「世有八眾,何謂八?一曰剎利眾,二曰婆羅門眾,三曰居士眾,四曰沙門眾,五曰四天王眾,六曰忉利天眾,七曰魔眾,八曰梵天眾。我自憶念:『昔者,往來與剎利眾坐起言語,不可稱數,以精進定力,在所能現。彼有好色,我色勝彼,彼有妙聲,我聲勝彼,彼辭我退,我不辭彼,彼所能說,我亦能說,彼所不能,我亦能說。』阿難!我廣為說法,示、教、利、喜已,即於彼沒,彼不知我是天、是人?如是,至梵天眾,往返無數,廣為說法,而莫知我誰。」
  阿難白佛言:
  「甚奇!世尊!未曾有也,乃能成就如是。」
  佛言:
  「如是微妙希有之法,阿難!甚奇!甚特!未曾有也,唯有如來能成此法。」
  又告阿難:
  「如來能知受:起、住、滅;想:起、住、滅;觀:起、住、滅,此乃如來甚奇甚特未曾有法,汝當受持。」
  爾時,世尊告阿難:
  「俱詣香塔,在一樹下,敷座而坐。」
  佛告阿難:
  「香塔左右現諸比丘,普勅令集講堂。」
  阿難受教,宣令普集。阿難白佛:
  「大眾已集,唯聖知時。」
  爾時,世尊即詣講堂,就座而坐,告諸比丘:
  「汝等當知我以此法自身作證,成最正覺,謂:四念處四意斷四神足、四禪、五根、五力、七覺意賢聖八道。汝等宜當於此法中和同敬順,勿生諍訟,同一師受,同一水乳,於我法中宜勤受學,共相熾然,共相娛樂。比丘當知:我於此法自身作證,布現於彼,謂:貫經、祇夜經、受記經、偈經、法句經、相應經、本緣經、天本經、廣經、未曾有經、證喻經、大教經,汝等當善受持,稱量分別,隨事修行,所以者何?如來不久,是後三月當般泥洹。」
  諸比丘聞此語已,皆悉愕然,殞絕迷荒,自投於地,舉聲大呼曰:
  「一何駛哉!佛取滅度;一何痛哉!世間眼滅,我等於此,已為長衰。」
  或有比丘悲泣躃踊,宛轉{㘁}[嘷]咷,不能自勝,猶如斬蛇,宛轉迴遑,莫知所奉。
  佛告諸比丘曰:
  「汝等且止,勿懷憂悲。天地人物,無生不終,欲使有為不變易者,無有是處。我亦先說:『恩愛無常,合會有離,身非己有,命不久存。』」
  爾時,世尊以偈頌曰:
  「我今自在,到安隱處,和合大眾,為說此義。
   吾年老矣,餘命無幾,所作已辦,今當捨壽。
   念無放逸,比丘戒具,自攝定意,守護其心。
   若於我法,無放逸者,能滅苦本,盡生老死。」
  又告比丘:
  「吾今所以誡汝者何?天魔波旬向來請我:『佛意無欲,可般泥洹,今正是時,宜速滅度。』我言:『止!止!波旬!佛自知時,須我諸比丘集,乃至諸天普見神變。』波旬復言:『佛昔於鬱鞞羅尼連禪河水邊,阿遊波尼俱律樹下初成佛道,我時白佛:「佛意無欲,可般泥洹,今正是時,宜速滅度。」爾時,如來即報我言:「止!止!波旬!我自知時,如來今者未取滅度,須我諸弟子集,乃至天人見神變化,乃取滅度。」今者如來弟子已集,乃至天人見神變化,今正是時,宜可滅度。』我言:『止!止!波旬!佛自知時,不久住也,是後三月當般涅槃。』時,魔即念:『佛不虛言,今必滅度。』歡喜踊躍,忽然不現。魔去未久,即於遮波羅塔,定意三昧,捨命住壽。當此之時,地大震動,天人驚怖,衣毛為竪,佛放大光,徹照無窮,幽冥之處,莫不蒙明,各得相見。我時頌曰:
  『有無二行中,吾今捨有為,內專三昧定,如鳥出於卵。』」
  爾時,賢者阿難即從座起,偏袒右肩,右膝著地,長跪叉手白佛言:
  「唯願世尊留住一劫,勿取滅度,慈愍眾生,饒益天人。」
  爾時,世尊默然不對,如是三請,佛告阿難:
  「汝信如來正覺道不?」
  對曰:「唯然!實信。」
  佛言:
  「汝若信者,何故三來觸嬈我為?汝親從佛聞,親從佛受:『諸有能修四神足,多修習行,常念不忘,在意所欲,可得不死一劫有餘。佛四神足已多習行,專念不忘,在意所欲,可止不死一劫有餘,為世除冥,多所饒益,天人獲安。』爾時何不重請,使不滅度?再聞尚可,乃至三聞,猶不勸請留住一劫,一劫有餘,為世除冥,多所饒益,天人獲安。今汝方言,豈不愚耶?吾三現相,汝三默然,汝於爾時何不報我:『如來可止一劫,一劫有餘,為世除冥,多所饒益。』且止!阿難!吾已捨性命,已棄已吐,欲使如來自違言者,無有是處。譬如豪貴長者,吐食於地,寧當復有肯還取食不?」
  對曰:「不也。」
  「如來亦然,已捨已吐,豈當復自還食言乎?」
  佛告阿難:「俱詣菴婆羅村。」
  即嚴衣鉢,與諸大眾侍從世尊,路由跋祇到菴婆羅村,在一山林。
  爾時,世尊為諸大眾說戒、定、慧。修戒獲定,得大果報;修定獲智,得大果報;修智心淨,得等解脫,盡於三漏:欲漏、有漏、無明漏。已得解脫,生解脫智生死已盡梵行已立所作已辦不受後有
  爾時,世尊於菴婆羅村,隨宜住已,佛告阿難:
  「汝等皆嚴,當詣瞻婆村、揵茶村、婆梨婆村及詣負彌城。」
  對曰:「唯然。」
  即嚴衣鉢,與諸大眾侍從世尊,路由跋祇漸至他城,於負彌城北,止尸舍婆林。
  佛告諸比丘:
  「當與汝等說四大教法,諦聽!諦聽!善思念之。」
  諸比丘言:
  「唯然!世尊!願樂欲聞。」
  何謂為四?若有比丘作如是言:『諸賢!我於彼村、彼城、彼國躬從佛聞,躬受是教。』從其聞者,不應不信,亦不應毀,當於諸經推其虛實,依律、依法究其本末。若其所言非經、非律、非法,當語彼言:『佛不說此,汝謬受耶!所以然者,我依諸經、依律、依法,汝先所言,與法相違。賢士!汝莫受持,莫為人說,當捐捨之。』若其所言依經、依律、依法者,當語彼言:『汝所言是真佛所說,所以然者,我依諸經、依律、依法,汝先所言與法相應。賢士!汝當受持,廣為人說,慎勿捐捨。』此為第一大教法也。
  復次,比丘作如是言:『我於彼村、彼城、彼國和合眾僧、多聞耆舊,親從其聞,親受是法、是律、是教。』從其聞者,不應不信,亦不應毀,當於諸經推其虛實,依法、依律究其本末,若其所言非經、非律、非法者,當語彼言:『佛不說此,汝於彼眾謬聽受耶!所以然者,我依諸經、依律、依法,汝先所言與法相違。賢士!汝莫持此,莫為人說,當捐捨之。』若其所言依經、依律、依法者,當語彼言:『汝所言是真佛所說,所以者何?我依諸經、依律、依法,汝先所言,與法相應。賢士!汝當受持,廣為人說,慎勿捐捨。』此為第二大教法也。
  復次,比丘作如是言:『我於彼村、彼城、彼國眾多比丘持法、持律、持律儀者,親從其聞,親受是法、是律、是教。』從其聞者,不應不信,亦不應毀,當於諸經推其虛實,依法、依律究其本末。若其所言非經、非律、非法者,當語彼言:『佛不說此,汝於眾多比丘謬聽受耶!所以然者,我依諸經、依律、依法,汝先所言,與法相違。賢士!汝莫受持,莫為人說,當捐捨之。』若其所言依經、依律、依法者,當語彼言:『汝所言是真佛所說,所以然者?我依諸經、依律、依法,汝先所言,與法相應。賢士!汝當受持,廣為人說,慎勿捐捨。』是為第三大教法也。
  復次,比丘作如是言:『我於彼村、彼城、彼國一比丘持法、持律、持律儀者,親從其聞,親受是法、是律、是教。』從其聞者,不應不信,亦不應毀,當於諸經推其虛實,依法、依律究其本末。若所言非經、非律、非法者,當語彼言:『佛不說此,汝於一比丘所謬聽受耶!所以然者,我依諸經、依法、依律,汝先所言與法相違。賢士!汝莫受持,莫為人說,當捐捨之。』若其所言依經、依律、依法者,當語彼言:『汝所言是真佛所說,所以然者,我依諸經、依律、依法,汝先所言,與法相應。賢士!當勤受持,廣為人說,慎勿捐捨。』是為第四大教法也。」
  爾時,世尊於負彌城隨宜住已,告賢者阿難俱詣波婆城。
  對曰:「唯然。」
  即嚴衣鉢,與諸大眾侍從世尊,路由末羅至波婆城闍頭園中。
  時,有工師子,名曰周那,聞佛從彼末羅來至此城,即自嚴服,至世尊所,頭面禮足,在一面坐。
  時,佛漸為周那說法正化,示、教、利、喜,周那聞佛說法,信心歡喜,即請世尊明日舍食。
  時,佛默然受請。
  周那知佛許可,即從座起,禮佛而歸。尋於其夜供設飯食,明日時到,唯聖知時。
  爾時,世尊法服持鉢,大眾圍遶,往詣其舍,就座而坐。是時,周那尋設飲食供佛及僧,別煮栴檀樹耳,世所奇珍,獨奉世尊。
  佛告周那:「勿以此耳與諸比丘。」
  周那受教,不敢輙與。
  時,彼眾中有一長老比丘,晚暮出家,於其座上以餘器取。
  爾時,周那見眾食訖,并除鉢器,行澡水畢,即於佛前以偈問曰:
  「敢問大聖智,正覺二足尊,善御上調伏,世有幾沙門?」
  爾時,世尊以偈答曰:
  「如汝所問者,沙門凡有四,志趣各不同,汝當識別之。
   一行道殊勝,二善說道義,三依道生活,四為道作穢。
   何謂道殊勝,善說於道義,依道而生活,有為道作穢?
   能度恩愛{剌}[刺?],入涅槃無疑,超越天人路,說此道殊勝。
   善解第一義,說道無垢穢,慈仁決眾疑,是為善說道。
   善敷演法句,依道以自生,遙望無垢場,名依道生活。
   內懷於姧邪,外像如清白,虛誑無誠實,此為道作穢。
   云何善惡俱?淨與不淨雜,相似現外好,如銅為金塗。
   俗人遂見此,謂聖智弟子,餘者不盡爾,勿捨清淨信。
   一人持大眾,內濁而外清,現閉姧邪迹,而實懷放蕩。
   勿視外容貌,卒見便親敬,現閉姧邪迹,而實懷放蕩。」
  爾時,周那取一小座於佛前坐,佛漸為說法。示、教、利、喜已,大眾圍遶,侍從而還。中路止一樹下,告阿難言:
  「吾患背痛,汝可敷座。」
  對曰:「唯然!」
  尋即敷座,世尊止息。時,阿難又敷一小座於佛前坐。
  佛告阿難:
  「向者周那無悔恨意耶?設有此意,為由何生?」
  阿難白佛言:
  「周那設供,無有福利,所以者何?如來最後於其舍食,便取涅槃。」
  佛告阿難:
  「勿作是言!勿作是言!今者周那為獲大利,為得壽命,得色,得力,得善名譽,生多財寶,死得生天,所欲自然,所以者何?佛初成道能施食者,佛臨滅度能施食者,此二功德正等無異。汝今可往語彼周那:『我親從佛聞,親受佛教,周那設食,今獲大利,得大果報。』」
  時,阿難承佛教旨,即詣彼所,告周那曰:
  「我親從佛聞,親從佛受教,周那設食,今獲大利,得大果報,所以然者?佛初得道能飯食者,及臨滅度能飯食者,此二功德正等無異。」
  周那舍食已,始聞如此言,如來患甚篤,壽行今將訖。
  雖食栴檀耳,而患猶更增,抱病而涉路,漸向拘夷城。
  爾時,世尊即從座起,小復前行,詣一樹下,又告阿難:
  「吾背痛甚,汝可敷座。」
  對曰:「唯然。」
  尋即敷座,如來止息。阿難禮佛足已,在一面坐。
  時,有阿羅漢弟子,名曰福貴,於拘夷那竭城向波婆城,中路見佛在一樹下,容貌端正,諸根寂定,得上調意第一寂滅,譬如大龍,亦如澄水,清淨無穢,見已歡喜,善心生焉。即到佛所,頭面禮足,在一面坐,而白佛言:
  「世尊!出家之人在清淨處,慕樂閑居,甚奇特也:有五百乘車經過其邊,而不聞見。我師一時在拘夷那竭城、波婆城二城中間道側樹下,靜默而坐,時有五百乘車經過其邊,車聲轟轟覺而不聞。是時,有人來問我師:『向群車過,寧見不耶?』對曰:『不見。』又問:『聞耶?』對曰:『不聞。』又問:『汝在此耶?在餘處耶?』答曰:『在此。』又問:『汝醒悟耶?』答曰:『醒悟。』又問:『汝為覺寐?』答曰:『不寐。』彼人默念:『是希有也!出家之人專精乃爾,車聲轟轟覺而不聞。』即語我師曰:『向有五百乘車從此道過,車聲振動,尚{自}[且]不聞,豈他聞哉!』即為作禮,歡喜而去。」
  佛告福貴:
  「我今問汝,隨意所答,群車振動覺而不聞,雷動天地覺而不聞,何者為難?」
  福貴白佛言:
  「千萬車聲,豈等雷電?不聞車聲未足為難,雷動天地覺而不聞,斯乃為難。」
  佛告福貴:
  「我於一時遊阿越村,在一草廬。時,有異雲暴起,雷電霹靂,殺四特牛、耕者兄弟二人,人眾大聚。時,我出草廬,彷徉經行,彼大眾中有一人來至我所,頭面禮足,隨我經行,我知而故問:『彼大眾聚何所為耶?』其人即問:『佛向在何所?為覺寐耶?』答曰:『在此,時,不寐也。』其人亦歎希聞得定如佛者也,雷電霹靂,聲聒天地而獨寂定覺而不聞。乃白佛言:『向有異雲暴起,雷電霹靂,殺四特牛、耕者兄弟二人,彼大眾聚,其正為此。』其人心悅即得法喜,禮佛而去。」
  爾時,福貴被二黃疊,價直百千,即從座起,長跪叉手而白佛言:
  「今以此疊奉上世尊,願垂納受。」
  佛告福貴:
  「汝以一疊施我,一施阿難。」
  爾時,福貴承佛教旨,一奉如來,一施阿難。佛愍彼故,即為納受。
  時,福貴禮佛足已,於一面坐,佛漸為說法,示、教、利、喜:施論、戒論、生天之論,欲為大患、不淨、穢污,上漏為礙,出要為上。
  時,佛知福貴意,歡喜柔軟,無諸蓋纏,易可開化,如諸佛常法,即為福貴說苦聖諦,苦集、苦滅、苦出要諦。時,福貴信心清淨,譬如淨潔白疊,易為受色,即於座上遠塵、離垢諸法法眼生,見法、得法,決定、正住,不墮惡道,成就無畏,而白佛言:
  「我今歸依佛、歸依法、歸依僧,唯願如來聽我於正法中為優婆塞,自今已後,盡壽不殺、不盜、不婬、不欺、不飲酒,唯願世尊聽我於正法中為優婆塞。」
  又白佛言:
  「世尊!遊化若詣波婆城,唯願屈意過貧聚中,所以然者?欲盡家所有飲食、牀臥、衣服、湯藥,奉獻世尊,世尊受已,家內獲安。」
  佛言:「汝所言善。」
  爾時,世尊為福貴說法,示、教、利、喜已。即從座起,頭面禮足,歡喜而去。其去未久,阿難尋以黃疊奉上如來,如來哀愍,即為受之,被於身上。爾時,世尊顏貌從容,威光熾盛,諸根清淨,面色和悅。阿難見已,默自思念:
  「自我得侍二十五年,未曾見佛面色光澤,發明如今。」
  即從座起,右膝著地,叉手合掌,前白佛言:
  「自我得侍二十五年,未曾見佛光色如今,不審何緣?願聞其意。」
  佛告阿難:
  「有二因緣,如來光色有殊於常:一者佛初得道,成無上正真覺時,二者臨欲滅度,捨於性命般涅槃時。阿難!以此二緣,光色殊常。」
  爾時,世尊即說頌曰:
  「金色衣光悅,細軟極鮮淨,福貴奉世尊,如雪白毫光。」
  佛命阿難:
  「吾渴欲飲,汝取水來。」
  阿難白言:
  「向有五百乘車於上流渡,水濁未清,可以洗足,不中飲也。」
  如是三勅:
  「阿難!汝取水來。」
  阿難白言:
  「今拘孫河去此不遠,清冷可飲,亦可澡浴。」
  時,有鬼神居在雪山,篤信佛道,即以鉢盛八種淨水,奉上世尊。佛愍彼故,尋為受之,而說頌曰:
  「佛以八種音,勅阿難取水,吾渴今欲飲,飲已詣拘尸,柔軟和雅音,所言悅眾心。
   給侍佛左右,尋白於世尊:向有五百車,截流渡彼岸,渾濁於此水,飲恐不便身。
   拘{留}[孫]河不遠,水美甚清冷,往彼可取飲,亦可澡浴身。
   雪山有鬼神,奉上如來水,飲已威勢強,眾中師子步。
   其水神龍居,清澄無濁穢,聖顏如雪山,安詳度拘孫。」
  爾時,世尊即詣拘孫河,飲已澡浴,與眾而去。中路止息在一樹下,告周那曰:
  「汝取僧伽梨四牒而敷,吾患背痛,欲暫止息。」
  周那受教,敷置已訖,佛坐其上。
  周那禮已,於一面坐,而白佛言:
  「我欲般涅槃!我欲般涅槃!」
  佛告之曰:「宜知是時。」
  於是,周那即於佛前便般涅槃,
  佛時頌曰:
  「佛趣拘孫河,清涼無濁穢,人中尊入水,澡浴度彼岸。
   大眾之{原}[元]首,教勅於周那:吾今身疲極,汝速敷臥具。
   周那尋受教,四牒衣而敷,如來既止息,周那於前坐。
   即白於世尊:我欲取滅度,無愛無憎處,今當到彼方。
   無量功德海,最勝告彼曰:汝所作已{辨}[辦?],今宜知是時。
   見佛已聽許,周那倍精勤,滅行無有餘,如燈盡火滅。」
  時,阿難即從座起,前白佛言:
  「佛滅度後,葬法云何?」
  佛告阿難:
  「汝且默然,思汝所業,諸清信士自樂為之。」
  時,阿難復重三啟:
  「佛滅度後,葬法云何?」
  佛言:
  「欲知葬法者,當如轉輪聖王。」
  阿難又白:「轉輪聖王葬法云何?」
  佛告阿難:
  「聖王葬法,先以香湯洗浴其體,以新劫貝周遍纏身,以五百張疊次如纏之。內身金棺灌以麻油畢,舉金棺置於第二大鐵槨中,栴檀香槨次重於外,積眾名香,厚衣其上而闍維之。訖收舍利,於四衢道起立塔廟,表剎懸繒,使國行人皆見法王,思慕正化,多所饒益。阿難!汝欲葬我,先以香湯洗浴,用新劫貝周遍纏身,以五百張疊次如纏之。內身金棺灌以麻油畢,舉金棺置於第二大鐵槨中,旃檀香槨次重於外,積眾名香,厚衣其上而闍維之。訖收舍利,於四衢道起立塔廟,表剎懸繒,使諸行人皆見佛塔,思慕如來法王道化,生獲福利,死得上天。」
  於時,世尊重觀此義,而說頌曰:
  「阿難從{坐}[座]起,長跪白世尊,如來滅度後,當以何法葬?
   阿難汝且默,思惟汝所行,國內諸清信,自當樂為之。
   阿難三請已,佛說轉輪葬,欲葬如來身,疊裹內棺槨。
   四衢起塔廟,為利益眾生,諸有禮敬者,皆獲無量福。」
  佛告阿難:
  「天下有四種人,應得起塔,香花繒蓋,伎樂供養,何等為四?一者如來應得起塔,二者辟支佛,三者聲聞人,四者轉輪王。阿難!此四種人應得起塔,香華繒蓋,伎樂供養。」
  爾時,世尊以偈{說}[頌?]曰:
  「佛應第一塔,辟支佛聲聞,及轉輪聖王,典領四域主。
   斯四應供養,如來之所記,佛辟支聲聞,及轉輪王塔。」
  爾時,世尊告阿難:
  「俱詣拘尸城,末羅雙樹間。」
  對曰:「唯然。」
  即與大眾圍遶世尊,在道而行。
  有一梵志,從拘尸城趣波婆城,中路遙見世尊顏貌端正,諸根寂定,見已歡喜,善心自生,前至佛所,問訊訖,一面住,而白佛言:
  「我所居村去此不遠,唯願瞿曇於彼止宿,清旦食已,然後趣城。」
  佛告梵志:
  「且止!且止!汝今便為供養我已。」
  時,梵志慇懃三請,佛答如初,又告梵志:
  「阿難在後,汝可語意。」
  時,梵志聞佛教已,即詣阿難,問訊已,於一面立,白阿難言:
  「我所居村去此不遠,欲屈瞿曇於彼止宿,清旦食已,然後趣城。」
  阿難{報}[答]曰:
  「止!止!梵志!汝今已為得供養已。」
  梵志復請,慇懃至三,阿難答曰:
  「時既暑熱,彼村遠逈,世尊疲極,不足勞嬈。」
  爾時,世尊觀此義已,即說頌曰:
  「淨眼前進路,疲極向雙樹,梵志遙見佛,速詣而稽首。
   我村今在近,哀愍留一宿,清旦設微供,然後向彼城。
   梵志我身倦,道遠不能過,監藏者在後,汝可{住}[往]語意。
   承佛教旨已,即詣阿難所:唯願至我村,清旦食已去。
   阿難曰止止,時熱不相赴。三請不遂願,憂惱不悅樂。
   咄此有為法,流遷不常住,今於雙樹間,滅我無漏身。
   佛辟支聲聞,一切皆歸滅,無常無撰擇,如火焚山林。」
  爾時,世尊入拘尸城,向本生處末羅雙樹間,告阿難曰:
  「汝為如來於雙樹間敷置牀座,使頭北首,面向西方,所以然者?吾法流布,當久住北方。」
  對曰:「唯然。」
  即敷座,令北首。
  爾時,世尊自四牒僧伽梨,偃右脇如師子王,累足而臥。
  時,雙樹間所有鬼神篤信佛者,以非時花布散于地。爾時,世尊告阿難曰:
  「此雙樹神以非時華供養於我,此非供養如來。」
  阿難白言:
  「云何名為供養如來?」
  佛語阿難:
  「人能受法,能行法者,斯乃名曰供養如來。」
  佛觀此義,而說頌曰:
  「佛在雙樹間,偃臥心不亂,樹神心清淨,以花散佛上。
   阿難白佛言:云何名供養?受法而能行,覺華而為供。
   紫金華如輪,散佛未為供,陰界入無我,乃名第一供。」
  爾時,梵摩那在於佛前執扇扇佛,佛言:
  「汝却,勿在吾前。」
  時,阿難默自思念:
  「此梵摩那常在佛左右,供給所須,當尊敬如來,視無厭足。今者,末後須其瞻視,乃命使却,意將何因?」
  於是,阿難即整衣服,前白佛言:
  「此梵摩那常在佛左右,供給所須,當尊敬如來,視無厭足。今者,末後須其瞻視,而命使却,將有何因?」
  佛告阿難:
  「此拘尸城外有十二由旬,皆是諸大神天之所居宅,無空缺處。此諸大神皆嫌此比丘當佛前立:『今佛末後垂當滅度,吾等諸神冀一奉覲,而此比丘有大威德,光明暎蔽,使我曹等不得親近禮拜供養。』阿難!我以是緣,故命使却。」
  阿難白佛:
  「此尊比丘本積何德,修何行業,今者威德乃如是乎?」
  佛告阿難:
  「乃往過去久遠九十一劫,時世有佛,名毗婆尸,時,此比丘以歡喜心,手執草炬以照彼塔,由此因緣,使今威光上徹二十八天,諸天神光所不能及。」
  爾時,阿難即從座起,偏袒右肩,長跪叉手而白佛言:
  「莫於此鄙陋小城荒毀之土取滅度也,所以者何?更有大國:瞻婆大國、毗舍離國、王舍城、婆祇國、舍衛國、迦維羅衛國、波羅㮈國,其土人民眾多,信樂佛法,佛滅度已,必能恭敬供養舍利。」
  佛言:
  「止!止!勿造斯觀,無謂此土以為鄙陋,所以者何?昔者,此國有王名大善見,此城時名拘舍婆提。大王之都城,長四百八十里,廣二百八十里。是時,穀米豐賤,人民熾盛,其城七重,遶城欄楯亦復七重,彫文刻鏤,間懸寶鈴。其城下基深三仞,高十二仞,城上樓觀高十二仞,柱圍三仞,金城銀門,銀城金門,琉璃城水精門,水精城琉璃門。其城周{圓}[圍]四寶莊嚴,間錯欄楯亦以四寶。金樓銀鈴,銀樓金鈴,寶壍七重,中生蓮花:優鉢羅花、鉢頭摩花、俱物頭花、分陀利花。下有金沙布現其底,{俠}[夾]道兩邊生多隣{娑}樹,其金樹者,銀葉花實,其銀樹者,金葉花實,水精樹者,琉璃花實,琉璃樹者,水精花實。多隣樹間有眾浴池,清流深潭,潔淨無穢,以四寶塼間砌其邊。金梯銀{蹬}[隥],銀梯金{蹬}[隥],琉璃梯金{蹬}[隥],琉璃梯陛水精為{蹬}[隥],水精梯陛琉璃為{蹬}[隥]。周匝欄楯,遼遶相承,其城處處生多隣樹,其金樹者,銀葉花實,其銀樹者,金葉花實,水精樹者,{瑠}[琉?]璃花實,{瑠}[琉?]璃樹者,水精花實。樹間亦有四種寶池,生四種花。街巷齊整,行伍相當,風吹眾花,紛紛路側。微風四起,吹諸寶樹,出柔軟音,猶如天樂。其國人民,男女大小,共遊樹間,以自娛樂。其國常有十種聲:貝聲、鼓聲、波羅聲、歌聲、舞聲、吹聲、象聲、馬聲、車聲、飲食戲笑聲。
  爾時,大善見王七寶具足,王有四德,主四天下,何謂七寶?一、金輪寶,二、白象寶,三、紺馬寶,四、神珠寶,五、玉女寶,六、居士寶,七、主兵寶。云何善見大王成就金輪寶?王常以十五日月滿時,沐浴香湯,昇高殿上,婇女圍遶,自然輪寶忽現在前,輪有千輻,光色具足,天匠所造,非世所有,真金所成,輪徑丈四。大善見王默自念言:『我曾從先宿{諸}[耆]舊聞如是語:剎利王水澆頭種,以十五日月滿時,沐浴香湯,昇寶殿上,婇女圍遶,自然金輪忽現在前,輪有千輻,光色具足,天匠所造,非世所有,真金所成,輪徑丈四,是則名為轉輪聖王。今此輪現,將無是耶?今我寧可試此輪寶。』
  時,大善見王即召四兵,向金輪寶偏露右臂,右膝著地,以右手摩抆金輪,語言:『汝向東方,如法而轉,勿違常則。』輪即東轉。時,善見王即將四兵隨其後行,金輪寶前有四神引導,輪所住處,王即止駕。爾時,東方諸小國王見大王至,以金鉢盛銀粟,銀鉢盛金粟,來趣王所,拜首白言:『善來!大王!今此東方土地豐樂,人民熾盛,志性仁和,慈孝{中}[忠]順。唯願聖王於此治政,我等當給使左右,承受所宜。』當時,善見大王語小王言:『止!止!諸賢!汝等則為供養我已,但當以正法治,勿使偏枉,無令國內有非法行,此即名曰我之所治。』時,諸小王聞此教已,即從大王巡行諸國,至東海表,次行南方、西方、北方,隨輪所至,其諸國王各獻國土,[亦]如東方諸小王。此時,善見王既隨金輪,周行四海,以道開化,安慰民庶已,還本國拘舍婆城。時,金輪寶在宮門上虛空中住,大善見王踊躍而言:『此金輪寶真為我瑞,我今真為轉輪聖王。』是為金輪寶成就。
  云何善見大王成就白象寶?時,善見大王清旦在正殿上坐,自然象寶忽現在前,其毛純白,七處平住,力能飛行,其首雜色,六牙纖𦟛,真金間填。時,王見已,念言:『此象賢良,若善調者,可中御乘。』即試調習,諸能悉備。時,善見大王欲自試象,即乘其上,清旦出城,周行四海,食時已還。時,善見王踊躍而言:『此白象寶真為我瑞,我今真為轉輪聖王。』是為象寶成就。
  云何善見大王成就馬寶?時,善見大王清旦在正殿上坐,自然馬寶忽現在前,紺青色,朱髦尾,頭頸如{象}[烏],力能飛行。時,王見已,念言:『此馬賢良,若善調者,可中御乘。』即試調習,諸能悉備。時,善見王欲自試馬寶,即乘其上,清旦出城,周行四海,食時已還。時,善見王踊躍而言:『此紺馬寶真為我瑞,我今真為轉輪聖王。』是為紺馬寶成就。
  云何善見大王神珠寶成就?時,善見大王於清旦在正殿上坐,自然神珠忽現在前,質色清徹,無有瑕穢。時,王見已,言:『此珠妙好,若有光明,可照宮內。』時,善見王欲試此珠,即召四兵,以此寶珠置高幢上,於夜冥中齎幢出城,其珠光明,照諸軍眾,猶如晝日。於軍眾外周匝,復能照一由旬。現城中人皆起作務,謂為是晝。時,王善見踊躍而言:『今此神珠[寶]真為我瑞,我今真為轉輪聖王。』是為神珠寶成就。
  云何善見大王成就玉女寶?時,玉女寶忽然出現,顏色從容,面貌端正,不長不短,不麤不細,不白不黑,不剛不柔,冬則身溫,夏則身涼,舉身毛孔出栴檀香,口出優鉢羅華香,言語柔軟,舉動安詳,先起後坐,不失宜則。時,王善見清淨無著,心不暫念,況復親近。時,王善見踊躍而言:『此玉女寶真為我瑞,我今真為轉輪聖王。』是為玉女寶成就。
  云何善見大王居士寶成就?時,居士丈夫忽然自出,寶藏自然,財富無量。居士宿福眼,能徹視地中伏藏,有主無主,皆悉見知。其有主者,能為擁護,其無主者,取給王用。時,居士寶往白王言:『大王!有所給與,不足為憂,我自能辦。』時,善見王欲試居士寶,即勑嚴船於水遊戲,告居士曰:『我須金寶,汝速與我。』居士報曰:『大王小待,須至岸上。』王尋逼言:『我停須用,正今得來。』時,居士寶被王嚴勑,即於船上長跪,以右手內著水中,水中寶瓶隨手而出,如蟲緣樹,彼居士寶,亦復如是,內手水中,寶緣手出,充滿船上,而白王言:『向須寶用,為須幾許?』時,王善見語居士言:『止!止!吾無所須,向相試耳,汝今便為供養我已。』時,彼居士聞王語已,尋以寶物還投水中。時,善見王踊躍而言:『此居士寶真為我瑞,我今真為轉輪聖王。』是為居士寶成就。
  云何善見大王主兵寶成就?時,主兵寶忽然出現,智謀雄猛,英略獨決,即詣王所白言:『大王!有所討{罰}[伐],王不足憂,我自能辦。』時,善見大王欲試主兵寶,即集四兵而告之曰:『汝今用兵,未集者集,已集者放,未嚴者嚴,已嚴者解,未去者去,已去者住。』時,主兵寶聞王語已,即令四兵,未集者集,已集者放,未嚴者嚴,已嚴者解,未去者去,已去者住。時,善見王踊躍而言:『此主兵寶真為我瑞,我今真為轉輪聖王。』阿難!是為善見轉輪聖王成就七寶。
  何謂四神德?一者長壽不夭,無能及者。二者身強無患,無能及者。三者顏貌端正,無能及者。四者寶藏盈溢,無能及者。是為轉輪聖王成就七寶及四功德。
  阿難!時,善見王久乃命駕,出遊後園,尋告御者:『汝當善御,安詳而行,所以然者?吾欲諦觀國土人民安樂無患。』時,國人民路次觀者,復語侍人:『汝且徐行,吾欲諦觀聖王威顏。』阿難!時,善見王慈育民物,如父愛子,國民慕王,如子仰父,所有珍奇盡以貢王,願垂納受,在意所與。時,王報曰:『且止!諸人!吾自有寶,汝可自用。』復於異時,王作是念:『我今寧可造作宮觀。』適生是意,時,國人民詣王善見,各白王言:『我今為王造作宮殿。』王報之曰:『我今以為得汝供養,我有寶物,自足成辦。』時,國人民復重啟王:『我欲與王造立宮殿。』王告人民:『隨汝等意。』時,諸人民承王教已,即以八萬四千兩車,載金而來,詣拘舍婆城,造立法殿。時,第二忉利妙匠天子默自思念:『唯我能堪與善見王起正法殿。』
  阿難!時,妙匠天造[正]法殿,長六十里,廣三十里,四寶莊嚴,下基平整,七重寶塼以砌其階,其法殿柱有八萬四千,金柱銀櫨,銀柱金櫨,琉璃、水精櫨柱亦然,繞殿周匝,有四欄楯,皆四寶成,又四階陛亦四寶成。其法殿上有八萬四千寶樓,其金樓者銀為戶牖,其銀樓者金為戶牖,水精、琉璃[樓?]戶亦然。金樓銀牀,銀樓金牀,綩綖細輭,金縷織成,布其座上,水精、琉璃樓牀亦然。其殿光明,眩曜人目,猶日盛明,無能視者。時,善見王自生念言:『我今可於是殿左右起多隣園池。』即造園池,縱廣一由旬。
  又復自念:『於法殿前造一法池。』尋即施造,縱廣一由旬,其水清澄,潔淨無穢,以四寶塼廁砌其下,繞池四邊,欄楯周匝,皆以黃金、白銀、水精、琉璃四寶合成。其池{中}水[中]生眾雜華:優鉢羅華、{波}[鉢]頭摩華、俱物頭華、分陀利華,出微妙香,馚馥四散。其池四面陸地生華:阿醯物多華、瞻蔔華、波羅羅華、須曼陀華、婆師迦華、檀俱摩梨華。使人典池,諸行過者將入洗浴,遊戲清涼,隨意所欲。須漿與漿,須食與食,衣服、車馬、香華、財寶,不逆人意。
  阿難!時,善見王有八萬四千象,金銀校飾,絡用寶珠,齊象王為第一。八萬四千馬,金銀校飾,絡用寶珠,力馬王為第一。八萬四千車,師子革絡,四寶莊嚴,金輪寶為第一。八萬四千珠,神珠寶為第一。八萬四千玉女,玉女寶為第一。八萬四千居士,居士寶為第一。八萬四千剎利,主兵寶為第一。八萬四千城,拘尸婆提城為第一。八萬四千殿,正法殿為第一。八萬四千樓,大正樓為第一。八萬四千牀,皆以黃金、白銀、眾寶所成,氍氀毾㲪,綩綖細軟,以布其上。八萬四千億衣,初摩衣迦尸衣劫波衣為第一。八萬四千種食,日日供設,味味各異。
  阿難!時,善見王八萬四千象,乘齊象上,清旦出拘尸城,案行天下,周遍四海,須臾之間,還入城食。八萬四千馬,乘力馬寶,清旦出遊,案行天下,周遍四海,須臾之間,還入城食。八萬四千車,乘金輪車,駕力馬寶,清旦出遊,案行天下,周遍四海,須臾之間,還入城食。八萬四千神珠,以神珠寶,照於宮內,晝夜常明。八萬四千玉女,玉女寶善賢給侍左右。八萬四千居士,有所給與,任居士寶。八萬四千剎利,有所討罰,任主兵寶。八萬四千城,常所治都,在拘尸城。八萬四千殿,王所常止,在正法殿。八萬四千樓,王所常止,在大正樓。八萬四千座,王所常止,在頗梨座,以安禪故。八萬四千億衣,上妙寶飾,隨意所服,以慚愧故。八萬四千種食,王所常食,食自然飯,以知足故。
  時,八萬四千象來現,王時蹋蹈衝突,傷害眾生,不可稱數。時,王念言:『此象數來,多所損傷,自今而後,百年聽現一象。』如是轉次百年現一,周而復始。」
  爾時,佛告阿難:
  「時,王自念:『我本積何功德,修何善本,今獲果報,巍巍如是?』復自思念:『以三因緣,致此福報。何謂三?一曰布施,二曰持戒,三曰禪思,以是因緣,今獲大報。』王復自念:『我今已受人間福報,當復進修天福之業,宜自抑損,去離憒閙,隱處閑居,以崇道術。』時,王即命善賢寶女,而告之曰:『我今已受人間福報,當復進修天福之業,宜自抑損,去離憒閙,隱處閑居,以崇道術。』女言:『唯諾!如大王教。』即勑內外,絕於侍覲。
  時,王即昇法殿,入金樓觀,坐銀御牀,思惟貪婬欲、惡不善,有覺、有觀離生喜、樂,得第一禪,除{減}[滅?]覺、觀,內信歡悅{撿}[歛]心專一,無覺、無觀,定生喜、樂,得第二禪,捨喜守護,專念不亂,自知身樂,賢聖所求,護念、樂行,得第三禪,捨滅苦、樂,先除憂、喜,不苦不樂,護念清淨,得第四禪。時,善見王起銀御牀,出金樓觀,詣大正樓,坐琉璃牀,修習慈心,遍滿一方,餘方亦爾,周遍廣普無二無量,除眾{結}[瞋]恨,心無嫉惡,靜默慈柔以自娛樂,悲、喜、捨心,亦復如是。
  時,玉女寶默自念言:『久違顏色,思一侍覲,今者寧可奉現大王。』時,寶女善賢告八萬四千諸婇女曰:『汝等宜各沐浴香湯,嚴飾衣服,所以然者?我等久違顏色,宜一奉覲。』諸女聞已,各嚴衣服,沐浴澡潔。時,寶女善賢又告主兵寶臣集四種兵:『我等久違朝覲,宜一奉現。』時,主兵臣即集四兵,白寶女言:『四兵已集,宜知是時。』於是,寶女將八萬四千婇女,四兵導從,詣金多隣園,大眾震動,聲聞于王,王聞聲已,臨牕而觀,寶女即前,戶側而立。
  時,王見女,尋告之曰:『汝止勿前,吾將出觀。』時,善見王起頗梨座,出大正樓,下正法殿,與玉女寶詣多隣園,就座而坐。時,善見王容顏光澤有踰於常,善賢寶女即自念言:『今者大王色勝於常,是何異瑞?』時,女尋白大王:『今者顏色異常,將非異瑞,欲捨壽耶?今此八萬四千象,白象寶為第一,金銀交飾,珞用寶珠,自王所有,願少留意,共相娛樂,勿便捨壽,孤棄萬民。又八萬四千馬,力馬王為第一,八萬四千車,輪寶為第一,八萬四千珠,神珠寶第一,八萬四千女,玉女寶第一,八萬四千居士,居士寶第一,八萬四千剎利,主兵寶第一,八萬四千城,拘尸城第一,八萬四千殿,正法殿第一,八萬四千樓,大正樓第一,八萬四千座,寶飾[座]第一,八萬四千億衣,柔軟[衣]第一,八萬四千種食,味味珍異。凡此眾寶,皆王所有,願少留意,共相娛樂,勿便捨壽,孤棄萬民。』
  時,善見王答寶女曰:『自汝昔來恭奉於我,慈柔敬順,言無麤漏今者何故,乃作此語?』女白王曰:『不審所白有何不順?』王告女曰:『汝向所言:象馬、寶車、金輪、宮觀、名服、餚饍,斯皆無常,不可久保,而勸我留,豈是順耶?』女白王言:『不審慈順當何以言?』王告女曰:『汝若能言:象馬、寶車、金輪、宮觀、名服、餚饍,斯皆無常,不可久保,願不戀著,以勞神思,所以然者?王命未幾當就後世,夫生有死,合會有離,何有生此而永壽者?宜割恩愛以存道意,斯乃名曰敬順言也。』
  阿難!時,玉女寶聞王此教,悲泣{𨂜}[號?]啼,捫淚而言:『象馬、寶車、金輪、宮觀、名服、餚饍,斯皆無常,不可久保,願不戀著,以勞神思,所以然者?王壽未幾當就後世,夫生有死,合會有離,何有生此而永壽者?宜割恩愛以存道意。』
  阿難!彼玉女寶撫此言頃,時,善見王忽然命終,猶如壯士美飯一飡,無有苦惱,魂神上生第七梵天。其王善見死七日後,輪寶、珠寶自然不現,象寶、馬寶、玉女寶、居士寶、主兵寶同日命終,城池、法殿、樓觀、寶飾、金多隣園,皆變為土木。」
  佛告阿難:
  「此有為法,無常變易,要歸磨滅,貪欲無厭,消散人命,戀著恩愛,無有知足,唯得聖智,諦見道者,爾乃知足。阿難!我自憶念,曾於此處六返,作轉輪聖王,終措骨於此。今我成無上正覺,復捨性命,措身於此,自今已後,生死永絕,無有方土,措吾身處,此最後邊,更不受有。」
  爾時,世尊在拘尸那竭城本所生處,娑羅園中雙樹間,臨將滅度,告阿難曰:
  「汝入拘尸那竭城,告諸末羅:『諸賢!當知:如來夜半於娑羅園雙樹間當般涅槃,汝等可往諮問所疑,面受教誡,宜及是時,無從後悔。』」
  是時,阿難受佛教已,即從座起,禮佛而去,與一比丘埀淚而行,入拘尸城,見五百末羅以少因緣,集在一處。
  時,諸末羅見阿難來,即起作禮,於一面立,白阿難言:
  「不審尊者今入此城,何甚晚暮,欲何作為?」
  阿難垂淚言:
  「吾為汝等,欲相饒益,故來相告。卿等當知:如來夜半當般涅槃,汝等可往諮問所疑,面受教誡,宜及是時,無從後悔。」
  時,諸末羅聞是言已,舉聲悲號,宛轉躃地,絕而復甦,譬如大樹根拔,枝條摧折,同舉聲言:
  「佛取滅度,何其駛哉!佛取滅度,何其速哉!群生長衰,世間眼滅。」
  是時,阿難慰勞諸末羅言:
  「止!止!勿悲!天地萬物,無生不終,欲使有為而常存者,無有是處。佛不云乎?合會有離,生必有盡。」
  時,諸末羅各相謂言:
  「吾等還歸,將諸家屬,并持五百張白疊,共詣雙樹。」
  時,諸末羅各歸舍已,將諸家屬,并持白疊,出拘尸城,詣雙樹間,至阿難所。阿難遙見,默自念言:
  「彼人眾多,若一一見佛,恐未周聞,佛先滅度。我今寧可使於前夜,同時見佛。」
  即將五百末羅及其家屬,至世尊所,頭面禮足,在一面立,阿難前白佛言:
  「某甲、某甲諸末羅等及其家屬,問訊世尊起居增損。」
  佛報言:
  「勞汝等來,當使汝等壽命延長,無病無痛。」
  阿難乃能將諸末羅及其家屬使見世尊。
  時,諸末羅頭面禮足,於一面坐。
  爾時,世尊為說無常,示、教、利、喜。時,諸末羅聞法歡喜,即以五百張疊,奉上世尊,佛為受之,諸末羅即從座起,禮佛而去。
  是時,拘尸城內有一梵志,名曰須跋,年百二十,耆舊多智,聞:「沙門瞿曇今夜,於雙樹間當取滅度。」自念言:「吾於法有疑,唯有瞿曇能解我意,今當及時自力而行。」
  即於其夜,出拘尸城,詣雙樹間,至阿難所,問訊{巳}[已?],一面立,白阿難曰:
  「我聞:『瞿曇沙門今夜當取滅度。』故來至此,求一相見,我於法有疑,願見瞿曇,一決我意,寧有閑暇得相見不?」
  阿難報言:
  「止!止!須跋!佛身有疾,無勞擾也。」
  須跋固請,乃至再三:
  「吾聞如來時一出世,如優曇鉢花,時時乃出,故來求現,欲決所疑,寧有閑暇暫相見不?」
  阿難答如初:「佛身有疾,無勞擾也。」
  時,佛告阿難:
  「汝勿遮止,聽使來入,此欲決疑,無嬈亂也,設聞我法,必得開解。」
  阿難乃告須跋:
  「汝欲覲佛,宜知是時。」
  須跋即入,問訊已,一面坐,而白佛言:
  「我於法有疑,寧有閑暇一決所滯不?」
  佛言:「恣汝所問。」
  須跋即問:
  「云何,瞿曇!諸有別眾,自稱為師:不蘭迦葉、末伽梨憍舍利、阿浮陀翅舍金披羅、波浮迦旃、薩若毗耶梨弗、尼揵子,此諸師等,各有異法,瞿曇沙門能盡知耶?不盡知耶?」
  佛言:
  「止!止!用論此為,吾悉知耳,今當為汝說深妙法,諦聽!諦聽!善思念之。」
  須跋受教,佛告之曰:
  「若諸法中無八聖道者,則無第一沙門果,第二、第三、第四沙門果。須跋!以諸法中有八聖道故,便有第一沙門果,第二、第三、第四沙門果。須跋!今我法中有八聖道,有第一沙門果,第二、第三、第四沙門果,外道異眾無沙門果。」
  爾時,世尊為須跋而說頌曰:
  「我年二十九,出家求善道,須跋我成佛,今已五十年。
   戒定智慧行,獨處而思惟,今說法之要,此外無沙門。」
  佛告須跋:
  「若諸比丘皆能自攝者,則此世間羅漢不空。」
  是時,須跋白阿難言:
  「諸有從沙門瞿曇已行梵行,今行、當行者,為得大利。阿難!汝於如來所修行梵行,亦得大利,我得面覲如來,諮問所疑,亦得大利,今者,如來則為以弟子莂而{別}[莂]我已。」
  即白佛言:
  「我今寧得於如來法中出家受具戒不?」
  佛告須跋:
  「若有異學梵志於我法中修梵行者,當試四月,觀其人行,察其志性,具諸威儀漏失者,則於我法得受具戒,須跋!當知在人行耳。」
  須跋復白言:
  「外道異學於佛法中,當試四月觀其人行、察其志性、具諸威儀無漏失者,乃得具戒,今我能於佛正法中四歲使役,具諸威儀無有漏失,乃受具戒。」
  佛告須跋:「我先已說,在人行耳。」
  於是,須跋即於其夜,出家、受戒,淨修梵行,於現法中,自身作證:
  「生死已盡,梵行已立,所作已辦,得如實智,更不受有。」
  時,夜未久,即成羅漢,是為如來最後弟子,便先滅度而佛後焉。
  是時,阿難在佛後立,撫牀悲泣,不能自勝,歔欷而言:
  「如來滅度,何其駛哉!世尊滅度,何其疾哉!大法淪曀,何其速哉!群生長衰,世間眼滅,所以者何?我蒙佛恩,得在學地,所業未成,而佛滅度。」
  爾時,世尊知而故問:
  「阿難比丘今為所在?」
  時,諸比丘白如來曰:
  「阿難比丘今在佛後撫牀悲泣,不能自勝,歔欷而言:『如來滅度,何其駛哉!世尊滅度,何其疾哉!大法淪曀,何其速哉!群生長衰,世間眼滅,所以者何?我蒙佛恩,得在學地,所業未成,而佛滅度。』」
  佛告阿難:
  「止!止!勿憂莫悲泣也,汝侍我以來,身行有慈,無二無量,言行有慈,意行有慈,無二無量。阿難!汝供養我,功德甚大,若有供養諸天、魔、梵、沙門、婆羅門,無及汝者,汝但精進,成道不久。」
  爾時,世尊告諸比丘:
  「過去諸佛給侍弟子亦如阿難,未來諸佛給侍弟子亦如阿難,然,過去佛給侍弟子,語然後知,今我阿難,舉目即知:『如來須是,世尊須是。』此是阿難未曾有法,汝等持之。轉輪聖王有四奇特未曾有法,何等四?聖王行時,舉國民庶皆來奉迎,見已歡喜,聞教亦喜,瞻仰威顏,無有厭足。轉輪聖王若住、若坐,及與臥時,國內臣民盡來王所,見王歡喜,聞教亦喜,瞻仰威顏,無有厭足,是為轉輪聖王四奇特法。今我阿難亦有此四奇特之法,何等四?阿難默然入比丘眾,{眾}[見]皆歡喜,為眾說法,聞亦歡喜,觀其儀容,聽其說法,無有厭足。復次,阿難默然至比丘尼眾中、優婆塞眾中、優婆夷眾中,見俱歡喜,若與說法,聞亦歡喜,觀其儀容,聽其說法,無有厭足,是為阿難四未曾有奇特之法。」
  爾時,阿難偏露右肩,右膝著地,而白佛言:
  「世尊!現在四方沙門耆舊多智,明解經律,清德高行者來覲世尊,我因得禮敬,親覲問訊,佛滅度後,彼不復來,無所瞻對,當如之何?」
  佛告阿難:
  「汝勿憂也,諸族姓子常有四念,何等四?一曰念佛生處,歡喜欲見,憶念不忘,生戀慕心。二曰念佛初得道處,歡喜欲見,憶念不忘,生戀慕心。三曰念佛轉法輪處,歡喜欲見,憶念不忘,生戀慕心。四曰念佛般泥洹處,歡喜欲見,憶念不忘,生戀慕心。阿難!我般泥洹後,族姓男女念佛生時,功德如是;佛得道時,神力如是;轉法輪時,度人如是;臨滅度時,遺法如是,各詣其處,遊行禮敬諸塔寺已,死皆生天,除得道者。」
  佛告阿難:
  「我般涅槃後,諸釋種來,求為道者,當聽出家,授具足戒,勿使留難,諸異學梵志來求為道,亦聽出家受具足戒,勿試四月,所以者何?彼有異論,若小稽留,則生本見。」
  爾時,阿難長跪叉手,前白佛言:
  「闡怒比丘虜扈自用,佛滅度後,當如之何?」
  佛告阿難:
  「我滅度後,若彼闡怒不順威儀,不受教誡,汝等當共行梵檀罰,勅諸比丘不得與語,亦勿往返教授從事。」
  是時,阿難復白佛言:
  「佛滅度後,諸女人輩未受誨者,當如之何?」
  佛告阿難:「莫與相見。」
  阿難又白:「設相見者,當如之何?」
  佛言:「莫與共語。」
  阿難又白:「設與語者,當如之何?」
  佛言:
  「當自撿心。阿難!汝謂佛滅度後,無復覆護,失所持耶?勿造斯觀,我成佛來所說經戒,即是汝護,是汝所持。阿難!自今日始,聽諸比丘捨小小戒,上下相呼,當順禮度,斯則出家敬順之法。」
  佛告諸比丘:
  「汝等若於佛、法、眾有疑,於道有疑者,當速諮問,宜及是時,無從後悔,及吾現存,當為汝說。」
  時,諸比丘默然無言。
  佛又告曰:
  「汝等若於佛、法、眾有疑,於道有疑,當速諮問,宜及是時,無從後悔,及吾現存,當為汝說。」
  時,諸比丘又復默然。
  佛復告曰:
  「汝等若自慚愧不敢問者,當因知識,速來諮問,宜及是時,無從後悔。」
  時,諸比丘又復默然。
  阿難白佛言:
  「我信此眾皆有淨信,無一比丘疑佛、法、眾,疑於道者。」
  佛告阿難:
  「我亦自知今此眾中最小比丘皆見道迹,不趣惡道,極七往返,必盡苦際。」
  爾時,世尊即記莂千二百弟子所得道果。
  時,世尊披鬱多羅僧,出金色臂,告諸比丘:
  「汝等當觀如來時時出世,如優曇鉢花時一現耳。」
  爾時,世尊重觀此義,而說偈言:
  「右臂紫金色,佛現如靈瑞,去來行無常,現滅無放逸。
  是故,比丘!無為放逸,我以不放逸故,自致正覺,無量眾善,亦由不放逸得,一切萬物無常存者,此是如來末後所說。」
  於是,世尊即入初禪{定},從初禪起,入第二禪,從第二禪起,入第三禪,從第三禪起,入第四禪,從四禪起,入空處定,從空處定起,入識處定,從識處定起,入不用定,從不用定起,入有想無想定,從有想無想定起,入滅想定。
  是時,阿難問阿那律:
  「世尊已般涅槃耶?」
  阿那律言:
  「未也,阿難!世尊今者在滅想定,我昔親從佛聞,從四禪起,乃般涅槃。」
  於時,世尊從滅想定起,入有想無想定,從有想無想定起,入不用定,從不用定起,入識處定,從識處定起,入空處定,從空處定起,入第四禪,從第四禪起,入第三禪,從三禪起,入第二禪,從二禪起,入第一禪,從第一禪起,入第二禪,從二禪起,入第三禪,從三禪起,入第四禪,從四禪起,佛般涅槃。當於爾時,地大震動,諸天、世人皆大驚怖,諸有幽冥日月光明所不照處,皆蒙大明,各得相見,迭相謂言:「彼人生此!彼人生此!」其光普遍,過諸天光。
  時,忉利天於虛空中,以文陀羅花、優鉢羅、波頭摩、拘摩頭、分陀利花散如來上,及散眾會,又以天末栴檀而散佛上,及散大眾。
  佛滅度已,時,梵天王於虛空中以偈頌曰:
  「一切昏萌類,皆當捨諸陰,佛為無上尊,世間無等倫。
   如來大聖雄,有無畏神力,世尊應久住,而今般涅槃。」
  爾時,釋提桓因復作頌曰:
  「陰行無有常,但為興衰法,生者無不死,佛滅之為樂。」
  爾時,毘沙門王復作頌曰:
  「福樹大叢林,無上福娑羅,受供之良田,雙樹間滅度。」
  爾時,阿那律復作頌曰:
  「佛以無為住,不用出入息,本由寂滅來,靈曜於是沒。」
  爾時,梵摩那比丘復作頌曰:
  「不以懈慢心,約己修上慧,無著無所染,離愛無上尊。」
  爾時,阿難比丘復作頌曰:
  「天人懷恐怖,衣毛為之竪,一切皆成就,正覺取滅度。」
  爾時,金毘羅神復作頌曰:
  「世間失覆護,群生永盲冥,不復覩正覺,人雄釋師子。」
  爾時,密迹力士復作頌曰:
  「今世與後世,梵世諸天人,更不復覩見,人雄釋師子。」
  爾時,佛母摩耶復作頌曰:
  「佛生樓毘園,其道廣流布,還到本生處,永棄無常身。」
  爾時,雙樹神復作頌曰:
  「何時當復以,非時花散佛,十力功德具,如來取滅度。」
  爾時,娑羅園林神復作頌曰:
  「此處最妙樂,佛於此生長,即此轉法輪,又於此滅度。」
  爾時,四天王復作頌曰:
  「如來無上智,常說無常論,解群生苦縛,究竟入寂滅。」
  爾時,忉利天王復作頌曰:
  「於億千萬劫,求成無上道,解群生苦縛,究竟入寂滅。」
  爾時,焰天王復作頌曰:
  「此是最後衣,纏裹如來身,佛既滅度已,衣當何處施。」
  爾時,兜率陀天王復作頌曰:
  「此是末後身,陰、界於此滅,無憂無喜想,無復老死患。」
  爾時,化自在天王復作頌曰:
  「佛於今後夜,偃右脇而臥,於此娑羅園,釋師子滅度。」
  爾時,他化自在天王復作頌曰:
  「世間永衰冥,星王月奄墜,無常之所覆,大智日永翳。」
  爾時,異比丘而作頌曰:
  「是身如泡沫,危脆誰當樂?佛得金剛身,猶為無常壞。
   諸佛金剛體,皆亦歸無常,速滅如少雪,其餘復何{冀}[異]?」
  佛般涅槃已,時,諸比丘悲慟殞絕,自投於地,宛轉號咷,不能自勝,歔欷而言:
  「如來滅度,何其駛哉!世尊滅度,何其疾哉!大法淪翳,何其速哉!群生長衰,世間眼滅。譬如大樹根拔,枝條摧折。又如斬蛇,宛轉迴遑,莫知所奉。」
  時,諸比丘亦復如是,悲慟殞絕,自投於地,宛轉號咷,不能自勝,歔欷而言:
  「如來滅度,何其駛哉!世尊滅度,何其疾哉!大法淪翳,何其速哉!群生長衰,世間眼滅。」
  爾時,長老阿那律告諸比丘:
  「止!止!勿悲,諸天在上,儻有恠責。」
  時,諸比丘問阿那律:「上有幾天?」
  阿那律言:
  「充滿虛空,豈可計量?皆於空中徘徊騷擾,悲號躃踊,埀淚而言:『如來滅度,何其駛哉!世尊滅度,何其疾哉!大法淪翳,何其速哉!群生長衰,世間眼滅。譬如大樹根拔,枝條摧折,又如斬蛇,宛轉迴遑,莫知所奉。』是時,諸天亦復如是,皆於空中徘徊騷擾,悲號躃踊,埀淚而言:『如來滅度,何其駛哉!世尊滅度,何其疾哉!大法淪翳,何其速哉!群生長衰,世間眼滅。』」
  時,諸比丘竟夜達曉,講法語已,阿那律告阿難言:
  「汝可入城,語諸末羅:『佛已滅度,所欲施作,宜及時為。』」
  是時,阿難即起,禮佛足已,將一比丘,涕泣入城,遙見五百末羅以少因緣,集在一處。諸末羅見阿難來,皆起奉迎,禮足而立,白阿難言:「今來何早?」
  阿難答言:
  「我今為欲饒益汝故,晨來至此,汝等當知:如來昨夜已取滅度,汝欲施作,宜及時為。」
  時,諸末羅聞是語已,莫不悲慟,捫淚而言:
  「一何駛哉!佛般涅槃,一何疾哉!世間眼滅。」
  阿難報曰:
  「止!止!諸君勿為悲泣,欲使有為不變易者,無有是處。佛已先說:『生者有死,合會有離,一切恩愛,無常存者。』」
  時,諸末羅各相謂言:
  「宜各還歸,辦諸香花及眾伎樂,速詣雙樹,供養舍利。竟一日已,以佛舍利置於牀上,使末羅童子舉牀四角,擎持幡蓋,燒香散華,伎樂供養,入東城門,遍諸里巷,使國人民皆得供養,然後出西城門,詣高顯處而闍維之。」
  時,諸末羅作此論已,各自還家,供辦香華及眾伎樂,詣雙樹間,供養舍利。竟一日已,以佛舍利置於牀上,諸末羅等眾來舉牀,皆不能勝。
  時,阿那律語諸末羅:
  「汝等且止!勿空疲勞,今者諸天欲來舉牀。」
  諸末羅曰:「天以何意,欲舉此牀?」
  阿那律曰:
  「汝等欲以香花伎樂供養舍利,竟一日已,以佛舍利置於牀上,使末羅童子舉牀四角,擎持幡蓋,燒香散花,伎樂供養,入東城門,遍諸里巷,使國人民皆得供養,然後出西城門,詣高顯處而闍維之。而諸天意欲留舍利七日之中,香花伎樂,禮敬供養,然後以佛舍利置於牀上,使末羅童子舉牀四角,擎持幡蓋,散花燒香,作眾伎樂,供養舍利。入東城門,遍諸里巷,使國人民皆得供養,然後出城北門,渡凞連禪河,到天冠寺而闍維之,是上天意,使牀不動。」
  末羅曰:「諾!快哉斯言!隨諸天意。」
  時,諸末羅自相謂言:
  「我等宜先入城,街里、街里平治道路,掃灑燒香,還來至此,於七日中供養舍利。」
  時,諸末羅即共入城,街里、街里平治道路,掃灑燒香,訖已出城,於雙樹間,以香花伎樂供養舍利。訖七日已,時日向暮,舉佛舍利置於牀上,末羅童子奉舉四角,擎持幡蓋,燒香散花,作眾伎樂,前後導從,安詳而行。
  時,忉利諸天以文陀羅花、優鉢羅花、波頭摩花、拘物頭花、分陀利花、天末栴檀散舍利上,充滿街路。諸天作樂,鬼神歌詠。時,諸末羅自相謂言:
  「且置人樂,請設天樂供養舍利。」
  於是,末羅奉牀漸進,入東城門,止諸街巷,燒香散花,伎樂供養。時,有路夷末羅女篤信佛道,手擎金花,大如車輪,供養舍利。時,有一老母舉聲讚曰:
  「此諸末羅為得大利,如來末後於此滅度,舉國士民快得供養。」
  時,諸末羅設供養已,出城北門,渡凞連禪河,到天冠寺,置牀於地,告阿難曰:
  「我等當復以何供養?」
  阿難報曰:
  「我親從佛聞,親受佛教,欲葬舍利者,當如轉輪聖王葬法。」
  又問阿難:
  「轉輪聖王葬法云何?」
  答曰:
  「聖王葬法,先以香湯洗浴其身,以新劫貝周遍纏身,五百張疊次如纏之,內身金棺,灌以麻油畢,舉金棺置於第二大鐵槨中,栴檀香槨次重於外,積眾名香,厚衣其上而闍維之。收拾舍利,於四衢道起立塔廟,表剎懸繒,使國行人皆見王塔,思慕正化,多所饒益。『阿難!汝欲葬我,先以香湯洗浴,用新劫貝周匝纏身,以五百張疊次如纏之。內身金棺,灌以麻油畢,舉金棺置於第二大鐵槨中,栴檀香槨次重於外,積眾名香,厚衣其上而闍維之。收撿舍利,於四衢道起立塔廟,表剎懸繒,使諸行人皆見佛塔,思慕如來法王道化,生獲福利,死得上天,除得道者。』」
  時,諸末羅各相謂言:
  「我等還城,供辦葬具、香花、劫貝、棺槨、香油及與白疊。」
  時,諸末羅即共入城,供辦葬具已,還到天冠寺,以淨香湯洗浴佛身,以新劫貝周匝纏身,五百張疊次如纏之。內身金棺灌以香油,奉舉金棺置於第二大鐵槨中,栴檀木槨重衣其外,以眾名香而𧂐其上。
  時,有末羅大臣,名曰路夷,執大炬火欲燃佛{積}[𧂐],而火不燃。又有大末羅次前燃其{積}[𧂐],{又火}[火又?]不燃。時,阿那律語諸末羅言:
  「止!止!諸賢!非汝所能,火滅不燃,是諸天意。」
  末羅又問:「諸天何故使火不燃?」
  阿那律言:
  「天以大迦葉將五百弟子從波婆國來,今在半道,及未闍維,欲見佛身,天知其意,故使火不燃。」
  末羅又言:「願遂此意。」
  爾時,大迦葉將五百弟子從波婆國來,在道而行,遇一尼乾子手執文陀羅花。
  時,大迦葉遙見尼乾子,就往問言:「汝從何來?」
  報言:「吾從拘尸城來。」
  迦葉又言:「汝知我師乎?」
  答曰:「知。」
  又問:「我師存耶?」
  答曰:
  「滅度已來,已經七日,吾從彼來,得此天華。」
  迦葉聞之,悵然不悅。
  時,五百比丘聞佛滅度,皆大悲泣,宛轉號咷,不能自勝,捫淚而言:
  「如來滅度,何其駛哉!世尊滅度,何其疾哉!大法淪翳,何其速哉!群生長衰,世間眼滅。譬如大樹根拔,枝條摧折,又如斬蛇,宛轉迴遑,莫知所奉。」
  時,彼眾中有釋種子,字拔難陀,止諸比丘言:
  「汝等勿憂,世尊滅度,我得自在,彼者常言:『當應行是,不應行是。』自今已後,隨我所為。」
  迦葉聞已,悵然不悅,告諸比丘曰:
  「速嚴衣鉢,時詣雙樹,及未闍維,可得見佛。」
  時,諸比丘聞大迦葉語已,即從座起,侍從迦葉,詣拘尸城,渡尼連禪河水,到天冠寺,至阿難所,問訊已,一面住,語阿難言:
  「我等欲一面覲舍利,及未闍維,寧可見不?」
  阿難答言:
  「雖未闍維,難復可見,所以然者?佛身既洗以香湯纏以劫貝,五百張疊次如纏之,藏於金棺,置鐵槨中,栴檀香槨重衣其外,以為佛身難復可覩。」
  迦葉請至三,阿難答如初:
  「以為佛身難復得見。」
  時,大迦葉適向香𧂐,於時,佛身從重槨內雙出兩足,足有異色,迦葉見已,怪問阿難:
  「佛身金色,足何故異?」
  阿難報曰:
  「向者,有一老母悲哀而前手撫佛足,淚墮其上,故色異耳。」
  迦葉聞已,又大不悅,即向香𧂐,禮佛舍利。
  時,四部眾及上諸天同時俱禮,於是佛足忽然不現。
  時,大迦葉繞𧂐三匝,而作頌曰:
  「諸佛無等等,聖智不可稱,無等之聖智,我今稽首禮。
   無等等沙門,最上無瑕穢,牟尼絕愛枝(支),大仙天人尊,人中第一雄,我今稽首禮。
   苦行無等侶,離著而教人,無染無垢塵,稽首無上尊。
   三垢垢已盡,樂於空寂行,無二無疇匹,稽首十力尊。
   善逝為最上,二足尊中尊,覺四諦止息,稽首安隱智。
   沙門中無上,迴邪令入正,世尊施寂滅,稽首湛然迹。
   無熱無瑕{郄}[隙],其心當寂定,練除諸塵穢,稽首無垢尊。
   慧眼無限量,甘露{滅}[威]名稱,希有難思議,稽首無等倫。
   吼聲如師子,在林無所畏,降魔越四姓,是故稽首禮。」
  大迦葉有大威德,四辯具足,說此偈已,時,彼佛𧂐不燒自燃。
  諸末羅等各相謂言:
  「今火猛熾,焰盛難止,闍維舍利,或能消盡,當於何所求水滅之?」
  時,佛𧂐側有娑羅樹神,篤信佛道,尋以神力滅佛𧂐火。
  時,諸末羅復相謂言:
  「此拘尸城左右十二由旬所有香花盡當採取,供佛舍利。」
  尋詣城側,取諸香花,以用供養。
  時,波婆國末羅民眾聞佛於雙樹滅度,皆自念言:
  「今我宜往,求舍利,自於本土,起塔供養。」
  時,波婆國諸末羅即下國中,嚴四種兵:象兵、馬兵、車兵、步兵,到拘尸城,遣使者言:
  「聞佛、眾祐,止此滅度,彼亦我師,敬慕之心,來請骨分,當於本國起塔供養。」
  拘尸王答曰:
  「如是!如是!誠如所言,但為世尊垂降此土,於茲滅度,國內士民,當自供養,遠勞諸君,舍利分不可得。」
  時,遮羅頗國諸跋離民眾,及羅摩伽國拘利民眾、毘留提國婆羅門眾、迦維羅衛國釋種民眾、毘舍離國離車民眾,及摩竭王阿闍世,聞如來於拘尸城雙樹間而取滅度,皆自念言:「今我宜往,求舍利分。」
  時,諸國王阿闍世等,即下國中,嚴四種兵:象兵、馬兵、車兵、步兵,進渡恒水,即勅婆羅門香姓:
  「汝持我名,入拘尸城,致問諸末羅等:『起居輕利,遊步強耶?吾於諸賢,每相宗敬,鄰境義和,曾無諍訟。我聞如來於君國內而取滅度,唯無上尊,實我所天,故從遠來,求請骨分,欲還本土起塔供養。設與我者,舉國重寶,與君共之。』」
  時,香姓婆羅門受王教已,即詣彼城,語諸末羅曰:
  「摩竭大王致問無量:『起居輕利,遊步強耶?吾於諸君,每相宗敬,鄰境義和,曾無諍訟。我聞如來於君國內而取滅度,唯無上尊,實我所天,故從遠來,求請骨分,欲還本土起塔供養。設與我者,舉國重寶,與君共之。』」
  時,諸末羅報香姓曰:
  「如是!如是!誠如君言,但為世尊埀降此土,於茲滅度,國內士民自當供養,遠勞諸君,舍利分不可得。」
  時,諸國王即集群臣,眾共立議,作頌告曰:
  「吾等和議,遠來拜首,遜言求分,如不見與,
   四兵在此,不惜身命,義而弗獲,當以力取。」
  時,拘尸國即集群臣,眾共立議,以偈答曰:
  「遠勞諸君,屈辱拜首,如來遺形,不敢相許,
   彼欲舉兵,吾斯亦有,畢命相抵,未之有畏。」
  時,香姓婆羅門曉眾人曰:
  「諸賢!長夜受佛教誡,口誦法言,心服仁化,一切眾生常念欲安,寧可{諍}[爭]佛舍利共相殘害?如來遺形欲以廣益,舍利現在但當分取。」
  眾咸稱善,尋復議言:「誰堪分者?」
  皆言香姓婆羅門仁智平均,可使分也。
  時,諸國王即命香姓:
  「汝為我等分佛舍利,均作八分。」
  於時,香姓聞諸王語已,即詣舍利所,頭面禮畢,徐前取佛上牙,別置一面。尋遣使者,齎佛上牙,詣阿闍世王所,語使者言:
  「汝以我聲,上白大王:『起居輕利,遊步強耶?舍利未至,傾遲無量耶?今付使者如來上牙,竝可供養,以慰企望,明星出時,分舍利訖,當自奉送。』」
  時,彼使者受香姓語已,即詣阿闍世王所,白言:
  「香姓婆羅門致問無量:『起居輕利,遊步強耶?舍利未至,傾遲無量耶?今付使者如來上牙,竝可供養,以慰企望,明星出時,分舍利訖,當自奉送。』」
  爾時,香姓以一瓶受一石許,即分舍利,均為八分已,告眾人言:
  「願以此瓶,眾議見與,自欲於舍起塔供養。」
  皆言:「智哉!是為知時,即共聽與。」
  時,有畢鉢村人白眾人言:
  「乞地燋炭,起塔供養。」
  皆言:「與之。」
  時,拘尸國人得舍利分,即於其土起塔供養。
  波婆國人、遮羅國、羅摩伽國、毘留提國、迦維羅衛國、毘舍離國、摩竭國阿闍世王等,得舍利分已,各歸其國,起塔供養。香姓婆羅門持舍利瓶歸起塔廟,畢鉢村人持地燋炭歸起塔廟。
  當於爾時,如來舍利起於八塔,第九瓶塔,第十炭塔,第十一生時髮塔。
  何等時佛生?[何等時出家?]何等時成道?何等時滅度?
  沸星出時生,沸星出出家,沸星出成道,沸星出滅度{丹本注云問中應有何等時出家諸本並闕}。
  何等生二足尊?何等出叢林苦?何等得最上道?何等入涅槃城?
  沸星生二足尊,沸星出叢林苦,沸星得最上道,沸星入涅槃城。
  八日如來生,八日佛出家,八日成菩提,八日取滅度。
  八日生二足尊,八日出叢林苦,八日成最上道,八日入泥洹城。
  二月如來生,二月佛出家,二月成菩提,{八日}[二月]取涅槃。
  二月生二足尊,二月出叢林苦,二月得最上道,{八日}[二月]入涅槃城。
  娑羅花熾盛,種種光相照,於其本生處,如來取滅度。
  大慈般涅槃,多人稱讚禮,盡度諸恐畏,決定取滅度。

長部16經/般涅槃大經(大品[第二])(莊春江譯)
  我聽到這樣
  有一次世尊住在王舍城耆闍崛山
  當時,摩揭陀國阿闍世王韋提希子想要攻打跋耆,他這麼說:
  「我要滅絕這些這麼大神通力、這麼大威力的跋耆,我要使跋耆滅亡,我要帶給跋耆人不幸與厄運。」(131)[MA.142]
  那時,摩揭陀國阿闍世王韋提希子召喚摩揭陀國大臣作雨者婆羅門
  「來!婆羅門!請你去見世尊。抵達後,請你以我的名義以頭禮拜世尊的足,請詢問[是否]無病、健康、輕快、有力、安樂住[並且說]:『大德!摩揭陀國阿闍世王韋提希子以頭禮拜世尊的足,他詢問[你是否]無病、健康、輕快、有力、安樂住。』並且請你這麼說:『大德!摩揭陀國阿闍世王韋提希子想要攻打跋耆,他這麼說:「我要滅絕這些這麼大神通力、這麼大威力的跋耆,我要使跋耆滅亡,我要帶給跋耆不幸與厄運。」』你徹底地學得世尊的回答後,[回來]向我報告,因為諸如來都不說不實的。」(132)
作雨者婆羅門
  「是的,先生!」摩揭陀國大臣作雨者婆羅門回答摩揭陀國阿闍世王韋提希子後,令一輛輛吉祥車上軛後,登上一輛吉祥車,一輛輛吉祥車從王舍城出發,往耆闍崛山前進,以車輛一直到車輛能通行之處,然後下車步行,去見世尊。抵達後,與世尊互相歡迎。歡迎與寒暄後,在一旁坐下。在一旁坐好後,摩揭陀國大臣作雨者婆羅門對世尊這麼說:
  「喬達摩先生!摩揭陀國阿闍世王韋提希子以頭禮拜喬達摩先生的足,他詢問[你是否]無病、健康、輕快、有力、安樂住。喬達摩先生!摩揭陀國阿闍世王韋提希子想要攻打跋耆,而且他這麼說:『我要滅絕這些這麼大神通力、這麼大威力的跋耆,我要使跋耆滅亡,我要帶給跋耆不幸與厄運。』」(133)
國王-不衰退法
  當時,尊者阿難站在世尊背後為世尊搧著風。那時,世尊召喚尊者阿難:
  「阿難!你是否聽聞:『跋耆人有經常的集合、時常的集合嗎?』」
  「大德!這被我聽聞:『跋耆人有經常的集合、時常的集合。』」
  「阿難!只要跋耆人有經常的集合、時常的集合,阿難!跋耆的增長應該可以被預期,而非減損。」
  「阿難!你是否聽聞:『跋耆人和合地集合、和合地結束、和合地作跋耆人應該做的事嗎?』」
  「大德!這被我聽聞:『跋耆人和合地集合、和合地結束、和合地作跋耆人應該做的事。』」
  「阿難!只要跋耆人和合地集合、和合地結束、和合地作跋耆人應該做的事,阿難!跋耆的增長應該可以被預期,而非減損。」
  「阿難!你是否聽聞:『跋耆人不安立沒被安立的,不斷絕已被安立的,依往昔跋耆人所安立的法受持後轉起嗎?』」
  「大德!這被我聽聞:『跋耆人不安立沒被安立的,不斷絕已被安立的,依往昔跋耆人所安立的法受持後轉起。』」
  「阿難!只要跋耆人不安立沒被安立的,不斷絕已被安立的,依往昔跋耆人所安立的法受持後轉起,阿難!跋耆的增長應該可以被預期,而非減損。」
  「阿難!你是否聽聞:『跋耆人恭敬、尊重、尊敬、崇敬那些跋耆的跋耆大老,並且認為應該聽他們的嗎?』」
  「大德!這被我聽聞:『跋耆人恭敬、尊重、尊敬、崇敬那些跋耆的跋耆大老,並且認為應該聽他們的。』」
  「阿難!只要跋耆人恭敬、尊重、尊敬、崇敬那些跋耆的跋耆大老,並且認為應該聽他們的,阿難!跋耆的增長應該可以被預期,而非減損。」
  「阿難!你是否聽聞:『跋耆人不對良家婦人、良家少女強拉後強迫同居嗎?』」
  「大德!這被我聽聞:『跋耆人不對良家婦人、良家少女強拉後強迫同居。』」
  「阿難!只要跋耆人不對良家婦人、良家少女強拉後強迫同居,阿難!跋耆的增長應該可以被預期,而非減損。」
  「阿難!你是否聽聞:『跋耆人恭敬、尊重、尊敬、崇敬那些跋耆的跋耆塔廟,[不論]內部與外部,不使先前所施與、先前所作合法的供物衰損嗎?』」
  「大德!這被我聽聞:『跋耆人恭敬、尊重、尊敬、崇敬那些跋耆的跋耆塔廟,[不論]內部與外部,不使先前所施與、先前所作合法的供物衰損。』」
  「阿難!只要跋耆人恭敬、尊重、尊敬、崇敬那些跋耆的跋耆塔廟,[不論]內部與外部,不使先前所施與、先前所作合法的供物衰損,阿難!跋耆的增長應該可以被預期,而非減損。」
  「阿難!你是否聽聞:『跋耆人對阿羅漢如法地善安排守護、防護、保護[以考量]:是否未來過的阿羅漢會來跋耆,已來過的阿羅漢會在跋耆住於安樂嗎?』」
  「大德!這被我聽聞:『跋耆人對阿羅漢如法地善安排守護、防護、保護[以考量]:是否未來過的阿羅漢會來跋耆,已來過的阿羅漢會在跋耆住於安樂。』」
  「阿難!只要跋耆人對阿羅漢如法地善安排守護、防護、保護[以考量]:是否未來過的阿羅漢會來跋耆,已來過的阿羅漢會在跋耆住於安樂,阿難!跋耆的增長應該可以被預期,而非減損。」(134)
  那時,世尊召喚摩揭陀國大臣作雨者婆羅門:
  「婆羅門!有一次,我住在毘舍離沙愣達達塔廟。婆羅門!在那裡,我教導跋耆人這七不衰退法。婆羅門!只要這七不衰退法在跋耆中住立,以及跋耆人在這七不衰退法[的確立]上被看見,婆羅門!跋耆的增長應該可以被預期,而非減損。」
  當這麼說時,摩揭陀國大臣作雨者婆羅門對世尊這麼說:
  「喬達摩先生!即便只具備一不衰退法,跋耆的增長應該可以被預期,而非減損,何況說[具備]七不衰退法。喬達摩先生!摩揭陀國阿闍世王韋提希子不應該以戰爭取跋耆,除非以欺騙,除非以離間。喬達摩先生!好啦,現在,我們應該走了,我們是有許多該做之事的忙人。」
  「婆羅門!現在是那個你考量的時間。」
  那時,摩揭陀國大臣作雨者婆羅門歡喜、隨喜世尊所說後,起座離開。(135)
比丘-不衰退法
  那時,在摩揭陀國大臣作雨者婆羅門離去不久,世尊召喚尊者阿難:
  「阿難!請你集合所有依王舍城居住的比丘到講堂中。」
  「是的,大德!」尊者阿難回答世尊後,集合了所有依王舍城居住的比丘到講堂中,然後去見世尊。抵達後,向世尊問訊,接著坐在一旁。在一旁坐好後,尊者阿難對世尊這麼說:
  「大德!比丘僧團已經集合,大德!現在是那個世尊考量的時間。」
  那時,世尊前往講堂。抵達後,在舖設好的座位坐下。坐好後,世尊召喚比丘們:
  「比丘們!我將教導你們七不衰退法,你們要聽!你們要好好作意!我要說了。」
  「是的,大德!」那些比丘回答世尊。
  世尊這麼說:
  「比丘們!只要比丘們有經常的集合、時常的集合,比丘們!比丘們的增長應該可以被預期,而非減損。
  比丘們!只要比丘們和合地集合、和合地結束、和合地作比丘應該做的事,比丘們!比丘們的增長應該可以被預期,而非減損。
  比丘們!只要比丘們不安立沒被安立的,不斷絕已被安立的,依所安立的學處受持後轉起,比丘們!比丘們的增長應該可以被預期,而非減損。
  比丘們!只要比丘們恭敬、尊重、尊敬、崇敬那些有經驗且已長久出家之上座比丘、僧團父、僧團領導者,並且認為應該聽他們的,比丘們!比丘們的增長應該可以被預期,而非減損。
  比丘們!只要比丘們不受已生起、導致再生的渴愛影響,比丘們!比丘們的增長應該可以被預期,而非減損。
  比丘們!只要比丘們是林野住處的期待者,比丘們!比丘們的增長應該可以被預期,而非減損。
  比丘們!只要比丘們自己提起念:是否未來過的美善同梵行者會來,已來過的美善同梵行者會住於安樂,比丘們!比丘們的增長應該可以被預期,而非減損。
  比丘們!只要這七不衰退法在諸比丘中住立,以及諸比丘在這七不衰退法[的確立]上被看見,比丘們!比丘們的增長應該可以被預期,而非減損。(136)
  比丘們!我將教導你們另外的七不衰退法,你們要聽!你們要好好作意!我要說了。」
  「是的,大德!」那些比丘回答世尊。
  世尊這麼說:
  「比丘們!只要比丘們是不樂於做事者、不愛好做事者、不樂於致力做事者,比丘們!比丘們的增長應該可以被預期,而非減損。
  比丘們!只要比丘們是不樂於言談者、不愛好言談者、不樂於致力言談者,比丘們!比丘們的增長應該可以被預期,而非減損。
  比丘們!只要比丘們是不樂於睡眠者、不愛好睡眠者、不樂於致力睡眠者,比丘們!比丘們的增長應該可以被預期,而非減損。
  比丘們!只要比丘們是不樂於聚會者、不愛好聚會者、不樂於致力聚會者,比丘們!比丘們的增長應該可以被預期,而非減損。
  比丘們!只要比丘們是不惡欲求者、不受惡欲求支配者,比丘們!比丘們的增長應該可以被預期,而非減損。
  比丘們!只要比丘們沒有惡朋友、惡伴侶、惡同志者,比丘們!比丘們的增長應該可以被預期,而非減損。
  比丘們!只要比丘們不以低量的勝智停留在終結的中途,比丘們!比丘們的增長應該可以被預期,而非減損。
  比丘們!只要這七不衰退法在諸比丘中住立,以及諸比丘在這七不衰退法[的確立]上被看見,比丘們!比丘們的增長應該可以被預期,而非減損。(137)
  比丘們!我將教導你們另外的七不衰退法,……(中略)。
  比丘們!只要比丘們是有信者,……(中略)是有慚者,……(中略)是有愧者,……(中略)是多聞者,……(中略)是活力已被發動者,……(中略)是念已現起者,……(中略)是有慧者,比丘們!比丘們的增長應該可以被預期,而非減損。
  比丘們!只要這七不衰退法在諸比丘中住立,以及諸比丘在這七不衰退法[的確立]上被看見,比丘們!比丘們的增長應該可以被預期,而非減損。(138)
  比丘們!我將教導你們另外的七不衰退法,你們要聽!你們要好好作意!我要說了。」
  「是的,大德!」那些比丘回答世尊。
  世尊這麼說:
  「比丘們!只要比丘們修習念覺支,……(中略)修習擇法覺支……修習活力覺支……修習喜覺支……修習寧靜覺支……修習定覺支……修習平靜覺支,比丘們!比丘們的增長應該可以被預期,而非減損。
  比丘們!只要這七不衰退法在諸比丘中住立,以及諸比丘在這七不衰退法[的確立]上被看見,比丘們!比丘們的增長應該可以被預期,而非減損。(139)
  比丘們!我將教導你們另外的七不衰退法,你們要聽!你們要好好作意!我要說了。」
  「是的,大德!」那些比丘回答世尊。
  世尊這麼說:
  「比丘們!只要比丘們修習無常想,……(中略)修習無我想……修習不淨想……修習過患想……修習捨斷想……修習離貪想……修習想,比丘們!比丘們的增長應該可以被預期,而非減損。
  比丘們!只要這七不衰退法在諸比丘中住立,以及諸比丘在這七不衰退法[的確立]上被看見,比丘們!比丘們的增長應該可以被預期,而非減損。(140)
  比丘們!我將教導你們六不衰退法,你們要聽!你們要好好作意!我要說了。」
  「是的,大德!」那些比丘回答世尊。
  世尊這麼說:
  「比丘們!只要比丘們對同梵行者公開地與私下地慈身業,比丘們!比丘們的增長應該可以被預期,而非減損。
  比丘們!只要比丘們對同梵行者公開地與私下地現起慈語業,……(中略)將對同梵行者公開地與私下地現起慈意業,比丘們!比丘們的增長應該可以被預期,而非減損。
  比丘們!只要比丘們是所有那些如法的如法所得利養,乃至包含自己鉢裡的,以像這樣的利養與有戒的同梵行者平等地受用者、共同分享者,比丘們!比丘們的增長應該可以被預期,而非減損。
  比丘們!只要比丘們對所有無毀壞的、無瑕疵的、無污點的、無雜色的、自由的、智者所稱讚的、不取著的、導向定的戒,在像這樣的戒上與同梵行者公開地與私下地住於戒的一致,比丘們!比丘們的增長應該可以被預期,而非減損。
  比丘們!只要比丘們對所有這聖的、出離的、帶領那樣的行為者到苦的完全滅盡之見,在像這樣的見上與同梵行者公開地與私下地住於見的一致,比丘們!比丘們的增長應該可以被預期,而非減損。
  比丘們!只要這六不衰退法在諸比丘中住立,以及諸比丘在這六不衰退法[的確立]上被看見,比丘們!比丘們的增長應該可以被預期,而非減損。」(141)
  在那裡,當世尊住在王舍城耆闍崛山時,他就對比丘們多作這法說:
  「像這樣是戒;像這樣是定;像這樣是慧,當已遍修習戒時,定有大果、大效益;當已遍修習定時,慧有大果、大效益;已遍修習慧的心就完全地解脫煩惱,即:欲的煩惱、有的煩惱、無明的煩惱。」(142)
  那時,世尊如其意住在王舍城後,召喚尊者阿難:
  「來!阿難!我們去芒果樹苖圃。」
  「是的,大德!」尊者阿難回答世尊。
  那時,世尊與大比丘僧團一起抵達芒果樹苖圃。在那裡,世尊住在國王的芒果樹苖圃。在那裡,當世尊住在國王的芒果樹苖圃時,他也對比丘們多作這法說:
  「像這樣是戒;像這樣是定;像這樣是慧,當已遍修習戒時,定有大果、大效益;當已遍修習定時,慧有大果、大效益;已遍修習慧的心就完全地解脫煩惱,即:欲的煩惱、有的煩惱、無明的煩惱。」(143)
  那時,世尊如其意住在國王的芒果樹苖圃後,召喚尊者阿難:
  「來!阿難!我們去那爛陀。」
  「是的,大德!」尊者阿難回答世尊。
  那時,世尊與大比丘僧團一起去那爛陀。在那裡,世尊住在那爛陀賣衣者的芒果園中。(144)
舍利弗的獅子吼
  那時,尊者舍利弗去見世尊。抵達後,向世尊問訊,接著在一旁坐下。在一旁坐好後,尊者舍利弗對世尊這麼說:
  「大德!我對世尊有這樣的淨信:過去不存在,將來不存在,現在也不存在其他的沙門婆羅門比世尊更高證智的,即:正覺。」
  「舍利弗!你所說的這如牛王之語實在崇高,作一向的、絕對的獅子吼:『大德!我對世尊有這樣的淨信:過去不存在,將來不存在,現在也不存在其他的沙門或婆羅門比世尊更高證智的,即:正覺。』舍利弗!你以心熟知心後,知道凡那些存在於過去世的阿羅漢遍正覺者;那一切世尊:『那些世尊[過去]是這樣的戒。』這樣的法……這樣的慧……這樣的住處者……『那些世尊[過去]是這樣的解脫者。』嗎?」
  「不,大德!」
  「又,舍利弗!你以心熟知心後,知道凡那些將存在於未來世的阿羅漢、遍正覺者;那一切世尊:『那些世尊將是這樣的戒。』這樣的法……這樣的慧……這樣的住處者……『那些世尊將是這樣的解脫者。』嗎?」
  「不,大德!」
  「又,舍利弗!你以心熟知心後,知道我現在阿羅漢、遍正覺者:『世尊是這樣的戒。』這樣的法……這樣的慧……這樣的住處者……『那些世尊是這樣的解脫者。』嗎?」
  「不,大德!」
  「舍利弗!這裡,當你對過去、未來、現在阿羅漢、遍正覺者沒有他心智時,那麼,舍利弗!你為何說這崇高如牛王之語,作一向的、絕對的獅子吼:『大德!我對世尊有這樣的淨信:過去不存在,將來不存在,現在也不存在其他的沙門或婆羅門比世尊更高證智的,即:正覺。』呢?」(145)[SA.498]
  「大德!我對過去、未來、現在阿羅漢、遍正覺者確實沒有他心智,但我已知道法的類比
  大德!猶如國王邊境的城市,有堅固的壁壘,堅固的城牆與城門,只有一道門,在那裡的賢智、能幹、有智慧守門人阻止陌生人,而使熟人進入。當他依序環繞整個城市的道路時,不可能看到城牆有甚至貓能出去大小的間隙或裂口,他這麼想:『凡任何夠大的生物進出這城市,都僅能經由此門進出。』同樣的,大德!我已知道法的類比:『大德!凡那些存在於過去世的阿羅漢、遍正覺者;那一切世尊都捨斷心的隨雜染慧的減弱五蓋後,在四念住上心善建立,如實修習七覺支後,現正覺無上遍正覺。大德!凡那些將存在於未來世的阿羅漢、遍正覺者;那一切世尊也都捨斷心的隨雜染、慧的減弱之五蓋後,在四念住上心善建立,如實修習七覺支後,將現正覺無上遍正覺。大德!現在的世尊、阿羅漢、遍正覺者也捨斷心的隨雜染、慧的減弱之五蓋後,在四念住上心善建立,如實修習七覺支後,現正覺無上遍正覺。』」(146)
  在那裡,當世尊住在那爛陀賣衣者的芒果園中時,他也對比丘們多作這法說:
  「像這樣是戒;像這樣是定;像這樣是慧,當已遍修習戒時,定有大果、大效益;當已遍修習定時,慧有大果、大效益;已遍修習慧的心就完全地解脫煩惱,即:欲的煩惱、有的煩惱、無明的煩惱。」(147)
破戒(壞品德)的過患
  那時,世尊如其意住在那爛陀後,召喚尊者阿難:
  「來!阿難!我們去巴吒釐村。」
  「是的,大德!」尊者阿難回答世尊。
  那時,世尊與大比丘僧團一起抵達巴吒釐村。巴吒釐村的優婆塞們聽聞:「聽說世尊已抵達巴吒釐村。」那時,巴吒釐村的優婆塞們去見世尊。抵達後,向世尊問訊,接著在一旁坐下。在一旁坐好後,巴吒釐村的優婆塞們對世尊這麼說:「大德!請世尊同意[住]我們的招待所。」世尊以沈默同意了。那時,巴吒釐村的優婆塞們知道世尊同意了後,起座向世尊問訊,然後作右繞,接著去招待所。抵達後,鋪設招待所的一切鋪設物、設置座位、設立水瓶、懸掛油燈後,去見世尊。抵達後,向世尊問訊,接著在一旁站立。在一旁站好後,巴吒釐村的優婆塞們對世尊這麼說:
  「大德!招待所的一切鋪設物已鋪設、座位已設置、水瓶已設立、油燈已懸掛,大德!現在是那個世尊考量的時間。」
  那時,世尊在傍晚時,穿好衣服後,取衣鉢,與比丘僧團一起去招待所。抵達後,洗腳,然後進入招待所,接著靠中央柱子面向東坐下,比丘僧團也洗腳、進入招待所,然後靠西邊牆壁面向東,在世尊後面坐下,巴吒釐村的優婆塞們洗腳、進入招待所,然後靠東邊牆壁面向西,面對世尊坐下。(148)
  那時,世尊召喚巴吒釐村的優婆塞們:
  「屋主們!有這五種破戒、戒壞失的過患,哪五種呢?屋主們!這裡,破戒者、戒已壞失者因為放逸而遭受大財產的損失,這是第一種破戒、戒壞失的過患。
  再者,屋主們!破戒者、戒已壞失者的惡名聲傳出去,這是第二種破戒、戒壞失的過患。
  再者,屋主們!破戒者、戒已壞失者往見任何群眾:剎帝利眾或婆羅門眾或屋主眾或沙門眾,他無自信地、心虛地往見,這是第三種破戒、戒壞失的過患。
  再者,屋主們!破戒者、戒已壞失者迷亂地死去,這是第四種破戒、戒壞失的過患。
  再者,屋主們!破戒者、戒已壞失者以身體的崩解,死後往生到苦界惡趣下界、地獄,這是第五種破戒、戒壞失的過患。
  屋主們!這些是五種破戒、戒壞失的過患。(149)
持戒(有品德)的效益
  屋主們!有這五種持戒、戒具足的效益,哪五種呢?屋主們!這裡,持戒者、戒具足者因為不放逸而到達大財產的聚集,這是第一種持戒、戒具足的效益。
  再者,屋主們!持戒者、戒具足者的好名聲傳出去,這是第二種持戒、戒具足的效益。
  再者,屋主們!持戒者、戒具足者往見任何群眾:剎帝利眾或婆羅門眾或屋主眾或沙門眾,他有自信地、不心虛地往見,這是第三種持戒、戒具足的效益。
  再者,屋主們!持戒者、戒具足者不迷亂地死去,這是第四種持戒、戒具足的效益。
  再者,屋主們!持戒者、戒具足者以身體的崩解,死後往生到善趣、天界,這是第五種持戒、戒具足的效益。
  屋主們!這些是五種持戒、戒具足的效益。(150)
  那時,世尊以法說開示、勸導、鼓勵巴吒釐村的優婆塞們大半夜,使之歡喜,然後令他們離開:
  「屋主們!夜已過,現在是那個你們考量的時間。」
  「是的,大德!」巴吒釐村的優婆塞們回答世尊後,起座向世尊問訊,然後作右繞,接著離開。
  那時,世尊在巴吒釐村優婆塞們離去不久進入空屋。(151)
華氏城的建築
  當時,摩揭陀國大臣蘇尼大與作雨者為了抵抗跋耆人,在巴吒釐村建築城堡。當時,好幾千位天神在巴吒釐村佔取宅地:凡有大力量天神佔取宅地的地方,在那裡,祂們引導心有大力量的國王大臣令他們建築住處;凡有中等[力量]天神佔取宅地的地方,在那裡,祂們引導心有中等[力量]的國王大臣令他們建築住處;凡有低等[力量]天神佔取宅地的地方,在那裡,祂們引導心有低等[力量]的國王大臣令他們建築住處。世尊以清淨、超越人的天眼看見那[幾]千位天神在巴吒釐村佔取宅地,那時,世尊在破曉時起來後,召喚尊者阿難:
  「阿難!誰在巴吒釐村建築城堡呢?」
  「大德!摩揭陀國大臣蘇尼大與作雨者為了抵抗跋耆人在巴吒釐村建築城堡。」
  「阿難!猶如與三十三天商量了,就這樣,摩揭陀國大臣蘇尼大與作雨者為了抵抗跋耆人在巴吒釐村建築城堡。阿難!這裡,我以清淨、超越人的天眼看見那[幾]千位天神在巴吒釐村佔取宅地:凡有大力量天神佔取宅地的地方,在那裡,祂們引導心有大力量的國王大臣令他們建築住處;凡有中等[力量]天神佔取宅地的地方,在那裡,祂們引導心有中等[力量]的國王大臣令他們建築住處;凡有低等[力量]天神佔取宅地的地方,在那裡,祂們引導心有低等[力量]的國王大臣令他們建築住處。阿難!所有亞利安人所及之處;所有[其]商人行徑之所及,這將是第一都市,華氏城將是財貨集散地,阿難!華氏城的三個障礙將是:火[災]、水[災]、敵人的破壞。」(152)
  那時,摩揭陀國大臣蘇尼大與作雨者去見世尊。抵達後,與世尊相互歡迎。歡迎與寒暄後,在一旁站立。在一旁站好後,摩揭陀國大臣蘇尼大與作雨者對世尊這麼說:
  「請喬達摩先生與比丘僧團一起同意我們今日的食事[供養]。」
  世尊以沈默同意了。
  那時,摩揭陀國大臣蘇尼大與作雨者知道世尊同意後,回自己的住處。抵達後,在自己的住處準備勝妙的硬食與軟食,時候到時通知世尊:
  「喬達摩先生!時候已到,飲食已[準備]完成。」
  那時,世尊在午前時穿好衣服後,取衣鉢,與比丘僧團一起去摩揭陀國大臣蘇尼大與作雨者的住處。抵達後,與比丘僧團一起在設置好的座位坐下。那時,摩揭陀國大臣蘇尼大與作雨者親手以勝妙的硬食與軟食款待與滿足以佛陀為上首的比丘僧團。
  那時,世尊食用完畢手離鉢時,摩揭陀國大臣蘇尼大與作雨者取某個低矮坐具後,在一旁坐下。在一旁坐好後,世尊以這些偈頌感謝摩揭陀國大臣蘇尼大與作雨者:
  「在任何地方,賢智類者建造住所,
   在那裡他宴請持戒者,已抑制者、梵行者。
   在那裡,凡有天神們[被]告知他們的供養,
   祂們因供養而崇拜他,因服侍而尊敬他。
   祂們因此而憐憫他,如母親對自己的親生子,
   被天神憐憫的人,經常看見吉祥。」
  那時,世尊以這些偈頌感謝摩揭陀國大臣蘇尼大與作雨者後,起座離開。(153)
  當時,摩揭陀國大臣蘇尼大與作雨者緊追在世尊之後[,心想]:
  「現在,凡沙門喬達摩離開之門將名為喬達摩門;渡恒河之渡場將名為喬達摩渡場。」
  那時,世尊離開之門名為喬達摩門。那時,世尊去恒河之渡場。當時,恒河充滿水,滿到河邊烏鴉能喝到的,一些人遍求船;一些人遍求筏;一些人在此岸綁桴想到對岸。那時,世尊猶如有力氣的男子能伸直彎曲的手臂,或彎曲伸直的手臂那樣[快]地在恒河此岸消失,與比丘僧團一起出現在恒河對岸。那時,世尊看見那些人:一些人遍求船;一些人遍求筏;一些人在此岸綁桴想到對岸,那時,世尊知道這件事後,那時候吟出這優陀那
  「凡越渡海洋、湖泊者,他們造橋後離沼澤,
   唉!人們綁桴,[而]有智慧的人已橫渡。」(154)
  初誦分[終了]。
聖諦的談說
  那時,世尊召喚尊者阿難:
  「來!阿難!我們去拘利村。」
  「是的,大德!」尊者阿難回答世尊。
  那時,世尊與大比丘僧團一起抵達拘利村。在那裡,世尊住在拘利村。在那裡,世尊召喚比丘們:
  「比丘們!因為對四聖諦的不領悟、不貫通,這樣,我與你們就流轉過這長途的輪迴,哪四個呢?比丘們!因為對苦聖諦的不領悟、不貫通,這樣,我與你們就流轉過這長途的輪迴;因為對苦聖諦的不領悟、不貫通,這樣,我與你們就流轉過這長途的輪迴;因為對苦聖諦的不領悟、不貫通,這樣,我與你們就流轉過這長途的輪迴;因為對導向苦滅道跡聖諦的不領悟、不貫通,這樣,我與你們就流轉過這長途的輪迴。
  比丘們!這苦聖諦已領悟、已貫通,苦集聖諦已領悟、已貫通,苦滅聖諦已領悟、已貫通,導向苦滅道跡聖諦已領悟、已貫通,有的渴愛已被切斷,有之管道已盡,現在沒有再生。」
  這就是世尊所說,說了這個後,善逝大師又更進一步這麼說:
  「由於不如實見四聖諦,
   就在種種出生中長途輪迴。
   那些[真理]已被看見,有之管道已被根絕,
   苦的根已被切斷,現在沒有再生。」
  在那裡,當世尊住在拘利村時,他也對比丘們多作這法說:
  「像這樣是戒;像這樣是定;像這樣是慧,當已遍修習戒時,定有大果、大效益;當已遍修習定時,慧有大果、大效益;已遍修習慧的心就完全地解脫煩惱,即:欲的煩惱、有的煩惱、無明的煩惱。」(155)[SA.403]
不還者與以正覺為彼岸
  那時,世尊如其意住在拘利村後,召喚尊者阿難:
  「來!阿難!我們去親戚村。」
  「是的,大德!」尊者阿難回答世尊。
  那時,世尊與大比丘僧團一起抵達親戚村,在那裡,世尊住在親戚村的磚屋中。
  那時,尊者阿難去見世尊。抵達後,向世尊問訊,接著在一旁坐下。在一旁坐好後,尊者阿難對世尊這麼說:
  「大德!名叫薩哈的比丘在親戚村死了,他的去處是什麼?來世是什麼?大德!名叫難陀的比丘尼在親戚村死了,她的去處是什麼?來世是什麼?大德!名叫善施的優婆塞在親戚村死了,他的去處是什麼?來世是什麼?大德!名叫善生的優婆夷在親戚村死了,她的去處是什麼?來世是什麼?大德!名叫公雞的優婆塞在親戚村死了,他的去處是什麼?來世是什麼?大德!名叫迦哩巴的優婆塞……(中略)大德!名叫尼迦達的優婆塞……(中略)大德!名叫迦低沙哈的優婆塞……(中略)大德!名叫滿足的優婆塞……(中略)大德!名叫善滿足的優婆塞……(中略)大德!名叫吉祥的優婆塞……(中略)大德!名叫善吉祥的優婆塞在親戚村死了,他的去處是什麼?來世是什麼?」(156)[SA.853/854]
  「阿難!薩哈比丘以諸煩惱的滅盡,以證智自作證後,在當生中進入後住於無煩惱的心解脫慧解脫。阿難!難陀比丘尼以五下分結的滅盡而為化生者,在那裡入了究竟涅槃,為不從彼世轉回者。阿難!善施優婆塞以三結的滅盡,以貪、瞋、癡薄,為一來者,只來此世一回後,將得到苦的結束。阿難!善生優婆夷以三結的滅盡,為入流者,不墮惡趣法、決定以正覺為彼岸。阿難!公雞優婆塞以五下分結的滅盡而為化生者,在那裡入了究竟涅槃,為不從彼世轉回者。阿難!迦哩巴優婆塞……(中略)阿難!尼迦達優婆塞……(中略)阿難!迦低沙哈優婆塞……(中略)阿難!滿足優婆塞……(中略)阿難!善滿足優婆塞……(中略)阿難!吉祥優婆塞……(中略)阿難!善吉祥優婆塞以五下分結的滅盡而為化生者,在那裡入了究竟涅槃,為不從彼世轉回者。阿難!超過五十位在親戚村死去的優婆塞以五下分結的滅盡而為化生者,在那裡入了究竟涅槃,為不從彼世轉回者。阿難!九十多位在親戚村死去的優婆塞以三結的滅盡,以貪、瞋、癡薄,為一來者,只來此世一回後,將得到苦的結束。阿難!超過五百位在親戚村死去的優婆塞以三結的滅盡,為入流者,不墮惡趣法、決定、以正覺為彼岸。(157)
法鏡法的教說
  阿難!生為人會死去並非不可思議,如果當每一個死了,你們都來問如來這些事,阿難!這對如來也會是個麻煩。阿難!因此,在這裡,我將教導名叫法鏡法的教說,已具備此的聖弟子,當他願意時,他就能由自己記說自己:『於地獄已盡,畜生界已盡,餓鬼界已盡,苦界、惡趣、下界已盡,我是入流者,不墮惡趣法、決定、以正覺為彼岸。』(158)
  而,阿難!什麼是法鏡法的教說,已具備此的聖弟子,當他願意時,他就能由自己記說自己:『於地獄已盡,畜生界已盡,餓鬼界已盡,苦界、惡趣、下界已盡,我是入流者,不墮惡趣法、決定、以正覺為彼岸。』呢?
  阿難!這裡,聖弟子對佛具備不壞淨:『像這樣,那位世尊是阿羅漢遍正覺者明與行具足者善逝世間知者應該被調御人的無上調御者人天之師佛陀世尊。』
  聖弟子對法具備不壞淨:『法是被世尊善說的、直接可見的、即時的、請你來見的、能引導的、智者應該自己經驗的。』
  對僧團具備不壞淨:『世尊的弟子僧團是依善而行者,世尊的弟子僧團是依正直而行者,世尊的弟子僧團是依真理而行者,世尊的弟子僧團是如法而行者,即:四雙之人、八輩之士,這世尊的弟子僧團應該被奉獻、應該被供奉、應該被供養、應該被合掌,為世間的無上福田。』
  具備聖者所愛戒:『無毀壞的、無瑕疵的、無污點的、無雜色的、自由的、智者所稱讚的、不取著的、導向定的。』
  阿難!這是那法鏡法的教說,已具備此的聖弟子,當他願意時,他就能由自己記說自己:『於地獄已盡,畜生界已盡,餓鬼界已盡,苦界、惡趣、下界已盡,我是入流者,不墮惡趣法、決定、以正覺為彼岸。』」
  在那裡,當世尊住在親戚村的磚屋時,他也對比丘們多作這法說:
  「像這樣是戒;像這樣是定;像這樣是慧,當已遍修習戒時,定有大果、大效益;當已遍修習定時,慧有大果、大效益;已遍修習慧的心就完全地解脫煩惱,即:欲的煩惱、有的煩惱、無明的煩惱。」(159)
  那時,世尊如其意住在親戚村後,召喚尊者阿難:
  「來!阿難!我們去毘舍離。」
  「是的,大德!」尊者阿難回答世尊。
  那時,世尊與大比丘僧團一起抵達毘舍離。那時,世尊住在蓭婆巴利園。在那裡,世尊召喚比丘們:
  「比丘們!比丘應該住於具念、正知,這是我們對你們的教誡。
  比丘們!比丘如何是具念呢?比丘們!這裡,比丘住於在身上隨觀身,熱心、正知、有念,能調伏對於世間的貪婪、憂;在受上隨觀受……(中略)在心上隨觀心……(中略)住於在法上隨觀法,熱心、正知、有念,能調伏對於世間的貪婪、憂。比丘們!這樣,比丘是具念的。
  比丘們!比丘如何是正知呢?比丘們!這裡,比丘在前進、後退時是正知於行為者;在前視、後視時是正知於行為者;在[肢體]曲伸時是正知於行為者;在[穿]衣、持鉢與大衣時是正知於行為者;在飲、食、嚼、嚐時是正知於行為者;在大小便動作時是正知於行為者;在行、住、坐、臥、清醒、語、默時是正知於行為者。比丘們!這樣,比丘是正知的。
  比丘們!比丘應該住於具念、正知,這是我們對你們的教誡。」(160)[SA.610]
藝妓蓭婆巴利
  那時,藝妓蓭婆巴利聽聞:
  「聽說世尊已到達毘舍離,住在毘舍離我的芒果園中。」
  那時,藝妓蓭婆巴利令一輛輛吉祥車上軛後,登上一輛輛吉祥車,然後一輛輛吉祥車從毘舍離出發,前往自己的芒果園,以車輛一直到車輛能通行之處,然後下車步行,去見世尊。抵達後,向世尊問訊,接著在一旁坐下。在一旁坐好後,世尊以法說開示、勸導、鼓勵藝妓蓭婆巴利,使之歡喜。
  那時,藝妓蓭婆巴利被世尊以法說開示、勸導、鼓勵,使之歡喜後對世尊這麼說:
  「大德!請世尊與比丘僧團一起同意明天我的飲食[供養]。」
  世尊以沈默同意了。
  那時,藝妓蓭婆巴利知道世尊同意後,起座向世尊問訊,然後作右繞,接著離開。
  那時,毘舍離的離車族人聽聞:
  「聽說世尊已到達毘舍離,住在毘舍離蓭婆巴利的園林中。」
  那時,那些離車族人令一輛輛吉祥車上軛後,登上一輛輛吉祥車,然後一輛輛吉祥車從毘舍離出發。在那裡,某些離車族人全是青色的:青色的容色、青色的衣服、青色的裝飾;某些離車族人全是黃色的:黃色的容色、黃色的衣服、黃色的裝飾;某些離車族人全是紅色的:紅色的容色、紅色的衣服、紅色的裝飾;某些離車族人全是白色的:白色的容色、白色的衣服、白色的裝飾。
  那時,藝妓蓭婆巴利與一個個年輕的離車族人車軸與車軸、車輪與車輪、軛與軛地交錯[而過]。那時,那些離車族人對藝妓蓭婆巴利這麼說:
  「喂!蓭婆巴利!為何與一個個年輕的離車族人車軸與車軸、車輪與車輪、軛與軛地交錯[而過]?」
  「貴族之子!因為,像這樣,世尊與比丘僧團一起被我邀請明天的飲食[供養]。」
  「喂!蓭婆巴利!以(出)十萬,請你讓與那飲食[供養]。」
  「貴族之子!即使你們給我毘舍離及其領地,我也不讓與那飲食[供養]。」
  那時,那些離車族人彈指[懊惱地說]:
  「先生!我們確實被蓭婆女打敗了,先生!我們確實被蓭婆女打敗了。」
  那時,那些離車族人往蓭婆巴利的園林前進,世尊看見那些離車族人正從遠處走來。看見後,召喚比丘們:
  「比丘們!凡以前沒見過三十三天的比丘們,比丘們!請你們看著[這]群離車族人,比丘們!請你們注視[這]群離車族人,比丘們!請你們把[這]群離車族人等同三十三天聯想在一起。」
  那時,那些離車族人以車輛一直到車輛能通行之處,然後下車步行,去見世尊。抵達後,向世尊問訊,接著在一旁坐下。在一旁坐好後,世尊以法說開示、勸導、鼓勵那些離車族人,使之歡喜。
  那時,那些離車族人被世尊以法說開示、勸導、鼓勵,使之歡喜後對世尊這麼說:
  「大德!請世尊與比丘僧團一起同意明天我們的飲食[供養]。」
  那時,世尊對那些離車族人這麼說:
  「離車族人!我已同意明天藝妓蓭婆巴利的飲食[供養]。」
  那時,那些離車族人彈指[懊惱地說]:
  「先生!我們確實被蓭婆女打敗了,先生!我們確實被蓭婆女打敗了。」
  那時,那些離車族人歡喜、隨喜世尊所說後,起座向世尊問訊,然後作右繞,接著離開。(161)
  那時,那夜過後,藝妓蓭婆巴利在自己的園林裡準備勝妙的硬食與軟食後,時候到時通知世尊:
  「大德!時候已到,飲食已[準備]完成。」
  那時,世尊在午前時穿好衣服後,取衣鉢,去藝妓蓭婆巴利的園林。抵達後,與比丘僧團一起在設置好的座位坐下。
  那時,藝妓蓭婆巴利親手以勝妙的硬食與軟食款待與滿足以佛陀為上首的比丘僧團。
  那時,世尊食用完畢手離鉢時,藝妓蓭婆巴利取某個低矮坐具後,在一旁坐下。在一旁坐好後,藝妓蓭婆巴利對世尊這麼說:
  「大德!這園林我將施與以佛陀為上首的比丘僧團。」
  世尊領受了園林。
  那時,藝妓蓭婆巴利被世尊以法說開示、勸導、鼓勵,使之歡喜後,起座離開。
  在那裡,當世尊住在毘舍離蓭婆巴利的園林中時,他就對比丘們多作這法說:
  「像這樣是戒;像這樣是定;像這樣是慧,當已遍修習戒時,定有大果、大效益;當已遍修習定時,慧有大果、大效益;已遍修習慧的心就完全地解脫煩惱,即:欲的煩惱、有的煩惱、無明的煩惱。」(162)
在木瓜樹村進入雨季安居
  那時,世尊如其意住在蓭婆巴利的園林後,召喚尊者阿難:
  「來!阿難!我們去木瓜樹小村。」
  「是的,大德!」尊者阿難回答世尊。
  那時,世尊與大比丘僧團一起抵達木瓜樹小村,在那裡,世尊住在木瓜樹小村中。
  那時,世尊召喚比丘們:
  「來!比丘們!你們全部在毘舍離依靠朋友、熟人、友人進入雨季安居,而我就在木瓜樹小村這裡進入雨季安居。」
  「是的,大德!」那些比丘回答世尊後,全部在毘舍離依靠朋友、熟人、友人進入雨季安居,世尊就在木瓜樹小村那裡進入雨季安居。(163)
  那時,當世尊進入雨季安居時,生了重病,起激烈的、瀕臨死亡的感受,世尊具念、正知地忍受它,不被惱害著。那時,世尊這麼想:
  「如果我沒召喚隨侍,沒告別比丘僧團而後般涅槃,那對我不適當,讓我以精進擋開這個病後,住於留住壽行。」
  那時,世尊以精進擋開那個病後,住於留住壽行。那時,世尊止息了那個病。那時,世尊病已康復,從病中康復不久,從住處出來,在住處蔭影中設置好的座位坐下。那時,尊者阿難去見世尊。抵達後,向世尊問訊,接著在一旁坐下。在一旁坐好後,尊者阿難對世尊這麼說:
  「大德!我看見世尊的安樂;大德!我看見世尊的能夠容忍,大德!因為世尊生病,我的身體就像被麻醉了一樣,我不辨方向,對法也不清楚了,大德!唯有少許寬慰的是,我想:『世尊將不會就這樣般涅槃,除非直到世尊說了關於僧團的任何事為止。』」(164)
  「但,阿難!比丘僧團對我期待什麼呢?阿難!被我教導的法沒內、外之分,阿難!如來的法沒有師傅留一手,阿難!確實有人這麼想:『我將照顧比丘僧團。』或『比丘僧團為我所管。』阿難!他確實應該說關於僧團的任何事,[但,]阿難!如來不這麼想:『我將照顧比丘僧團。』或『比丘僧團為我所管。』阿難!為何如來將說那關於僧團的任何事呢?又,阿難!我現在已衰老、已年老,高齡而年邁,已到了老人期,轉為八十歲的老人期了,阿難!猶如衰老的貨車以包纏物交錯綑綁使之存續,同樣的,阿難!如來的身體的確以包纏物交錯綑綁使之存續,阿難!每當如來以對一切相的不作意、以對某類受的滅、進入後住於無相心定時,阿難!那時,如來的身體[才]較為安樂,阿難!因此,在這裡,你們要住於以自己為島以自己為歸依,不以其他為歸依;以法為島,以法為歸依,不以其他為歸依。而,阿難!比丘如何以自己為島,以自己為歸依,不以其他為歸依;以法為島,以法為歸依,不以其他為歸依呢?阿難!這裡,比丘住於在身上隨觀身,熱心、正知、有念,能調伏對於世間的貪婪、憂;在受上……(中略)在心上……(中略)住於在法上隨觀法,熱心、正知、有念,能調伏對於世間的貪婪、憂。阿難!比丘這樣住於以自己為島,以自己為歸依,不以其他為歸依;以法為島,以法為歸依,不以其他為歸依。阿難!不論現在,或我死後,凡任何住於以自己為島,以自己為歸依,不以其他為歸依;以法為島,以法為歸依,不以其他為歸依者,阿難!對我來說,這些比丘必將是任何那些對學熱衷者中第一的了。」(165)
  第二誦分[終了]。
徵相與暗示的談說
  那時,世尊在午前時穿好衣服後,取衣鉢,為了托鉢進入毘舍離。在毘舍離為了托鉢而行後,食畢,從施食處返回,召喚尊者阿難:
  「阿難!請你拿坐墊布,我們去價玻勒塔廟作中午的休息
  「是的,大德!」尊者阿難回答世尊後,取坐墊布,緊隨在世尊之後。
  那時,世尊去價玻勒塔廟。抵達後,在設置好的座位坐下。尊者阿難向世尊問訊後,也在一旁坐下。(166)[MA.36]
  在一旁坐好後,世尊對尊者阿難這麼說:
  「阿難!毘舍離是令人愉快的,屋跌那塔廟是令人愉快的,喬答摩葛塔廟是令人愉快的,七芒果樹塔廟是令人愉快的,多子塔廟是令人愉快的,沙愣達達塔廟是令人愉快的,價玻勒塔廟是令人愉快的。阿難!凡任何人已修習、已多修習四神足,作為車輛、作為所依、已實行、已累積、善精勤的,當他願意時,他能住留一劫或一劫剩餘的時間。阿難!如來已修習、已多修習四神足,作為車輛、作為所依、已實行、已累積、善精勤的,阿難!當如來願意時,他能住留一劫或一劫剩餘的時間。」
  當尊者阿難被世尊作了這麼明顯的徵相、明顯的暗示時,他不能夠洞察,沒求世尊:
  「大德!為了眾人有利益,為了眾人安樂,為了世間的憐愍,為了天與人有利益、有利、安樂,請世尊住留一劫,請善逝住留一劫。」因為他被魔纏心。
  第二次,世尊……(中略)。
  第三次,世尊召喚尊者阿難:
  「阿難!毘舍離是令人愉快的,屋跌那塔廟是令人愉快的,喬答摩葛塔廟是令人愉快的,七芒果樹塔廟是令人愉快的,多子塔廟是令人愉快的,沙愣達達塔廟是令人愉快的,價玻勒塔廟是令人愉快的。阿難!凡任何人已修習、已多修習四神足,作為車輛、作為所依、已實行、已累積、善精勤的,當他願意時,他能住留一劫或一劫剩餘的時間。阿難!如來已修習、已多修習四神足,作為車輛、作為所依、已實行、已累積、善精勤的,阿難!當如來願意時,他能住留一劫或一劫剩餘的時間。」
  當尊者阿難被世尊作了這麼明顯的徵相、明顯的暗示時,他不能夠洞察,沒求世尊:
  「大德!為了眾人有利益,為了眾人安樂,為了世間的憐愍,為了天與人有利益、有利、安樂,請世尊住留一劫,請善逝住留一劫。」因為他被魔纏心。
  那時,世尊召喚尊者阿難:
  「阿難!請你走吧!現在是那個你考量的時間。」
  「是的,大德!」尊者阿難回答世尊後,起座向世尊問訊,然後作右繞,接著坐在離[世尊]不遠處的某棵樹下。(167)
魔請求的談說
  那時,魔波旬在尊者阿難離開不久,去見世尊。抵達後,向世尊問訊,接著在一旁站立,在一旁站好後,魔波旬對世尊這麼說:
  「大德!現在,請世尊般涅槃,請善逝般涅槃,大德!現在是世尊般涅槃的時機,世尊說過這些話:『波旬!我將不般涅槃,除非我的比丘弟子們成為聰明的、已被教導的、有自信的、[已得離軛安穩的、]多聞的、持法的法隨法行的、如法而行的隨法行的,學習了自己老師的[教導]後,將告知、教導、公告、建立、開顯、解析、闡明,已生起的異論被以如法善折伏,折伏後將教導有神變的法。』大德!現在,世尊的比丘弟子們是聰明的、已被教導的、有自信的、已得離軛安穩的、多聞的、持法的、法隨法行的、如法而行的、隨法行的,學習了自己老師的[教導]後,告知、教導、公告、建立、開顯、解析、闡明,已生起的異論被以如法善折伏,折伏後教導有神變的法。
  大德!現在,請世尊般涅槃,請善逝般涅槃,大德!現在是世尊般涅槃的時機,世尊說過這些話:『波旬!我將不般涅槃,除非我的比丘尼弟子們成為聰明的、已被教導的、有自信的、多聞的、持法的、法隨法行的、如法而行的、隨法行的,學習了自己老師的[教導]後,將告知、教導、公告、建立、開顯、解析、闡明,已生起的異論被以如法善折伏,折伏後將教導有神變的法。』大德!現在,世尊的比丘尼弟子們是聰明的、已被教導的、有自信的、已得離軛安穩的、多聞的、持法的、法隨法行的、如法而行的、隨法行的,學習了自己老師的[教導]後,告知、教導、公告、建立、開顯、解析、闡明,已生起的異論被以如法善折伏,折伏後教導有神變的法。
  大德!現在,請世尊般涅槃,請善逝般涅槃,大德!現在是世尊般涅槃的時機,世尊說過這些話:『波旬!我將不般涅槃,除非我的優婆塞弟子們成為聰明的、已被教導的、有自信的、多聞的、持法的、法隨法行的、如法而行的、隨法行的,學習了自己老師的[教導]後,將告知、教導、公告、建立、開顯、解析、闡明,已生起的異論被以如法善折伏,折伏後將教導有神變的法。』大德!現在,世尊的優婆塞弟子們是聰明的、已被教導的、有自信的、已得離軛安穩的、多聞的、持法的、法隨法行的、如法而行的、隨法行的,學習了自己老師的[教導]後,告知、教導、公告、建立、開顯、解析、闡明,已生起的異論被以如法善折伏,折伏後教導有神變的法。
  大德!現在,請世尊般涅槃,請善逝般涅槃,大德!現在是世尊般涅槃的時機,世尊說過這些話:『波旬!我將不般涅槃,除非我的優婆夷弟子們成為聰明的、已被教導的、有自信的、多聞的、持法的、法隨法行的、如法而行的、隨法行的,學習了自己老師的[教導]後,將告知、教導、公告、建立、開顯、解析、闡明,已生起的異論被以如法善折伏,折伏後將教導有神變的法。』大德!現在,世尊的優婆夷弟子們是聰明的、已被教導的、有自信的、已得離軛安穩的、多聞的、持法的、法隨法行的、如法而行的、隨法行的,學習了自己老師的[教導]後,告知、教導、公告、建立、開顯、解析、闡明,已生起的異論被以如法善折伏,折伏後教導有神變的法。
  大德!現在,請世尊般涅槃,請善逝般涅槃,大德!現在是世尊般涅槃的時機,世尊說過這些話:『波旬!我將不般涅槃,除非我的這梵行成為成功的、繁榮的、廣大流傳的、人多的、廣大的,在天與人中被善說明。』大德!現在,世尊的梵行成為成功的、繁榮的、廣大流傳的、人多的、廣大的,在天與人中被善說明。
  大德!現在,請世尊般涅槃,請善逝般涅槃,大德!現在是世尊般涅槃的時機。」
  當這麼說時,世尊對魔波旬這麼說:
  「波旬!請你不用操心,如來不久將般涅槃,三個月後如來將般涅槃。」(168)
壽行的捨棄
  那時,世尊在價玻勒塔廟具念、正知地捨棄壽行。而當世尊捨棄壽行時,發生大地震,令人恐懼、身毛豎立並且天鼓破裂
  那時,世尊知道這個義理後,那時候吟出優陀那:
  「權衡不可比的與出生牟尼捨棄有行
   自身內喜樂、入定,破壞自己的存在如[破壞]鎧甲。」(169)
大地震的原因
  那時,尊者阿難這麼想:
  「實在不可思議啊,先生!實在未曾有啊,先生!這地震確實很大,這地震確實非常大,令人恐懼、身毛豎立,並且天鼓破裂。大地震出現是什麼因、什麼緣呢?」
  那時,尊者阿難去見世尊。抵達後,向世尊問訊,接著在一旁坐下。在一旁坐好後,尊者阿難對世尊這麼說:
  「實在不可思議啊,大德!實在未曾有啊,大德!大德!這地震確實很大,大德!這地震確實非常大,令人恐懼、身毛豎立,並且天鼓破裂。大德!大地震出現是什麼因、什麼緣呢?」(170)
  「阿難!大地震出現有這八因、八緣,哪八個呢?
  阿難!這大地住立在水上,水住立在風上,風住立於空中。阿難!有時,大風吹起,當大風吹時,它們使水搖動,當水被搖動時,使地搖動,這是大地震出現的第一個因、第一個緣。
  再者,阿難!有具神通、得心自在的沙門、婆羅門,或大神通力、大威力的天神,他已修習小地想與無量水想,他使這地搖動、震動、動搖、大震動,這是大地震出現的第二個因、第二個緣。
  再者,阿難!當菩薩從兜率天死去後,具念、正知地入母胎時,使這地搖動、震動、動搖、大震動,這是大地震出現的第三個因、第三個緣。
  再者,阿難!當菩薩具念、正知地出母胎時,使這地搖動、震動、動搖、大震動,這是大地震出現的第四個因、第四個緣。
  再者,阿難!當如來現正覺無上遍正覺時,使這地搖動、震動、動搖、大震動,這是大地震出現的第五個因、第五個緣。
  再者,阿難!當無上法輪已被如來轉動時,使這地搖動、震動、動搖、大震動,這是大地震出現的第六個因、第六個緣。
  再者,阿難!當如來捨棄壽行時,使這地搖動、震動、動搖、大震動,這是大地震出現的第七個因、第七個緣。
  再者,阿難!當如來般涅槃於無餘涅槃界時,使這地搖動、震動、動搖、大震動,這是大地震出現的第八個因、第八個緣。
  阿難!這是大地震出現的八因、八緣。(171)
八眾
  阿難!有這八眾,哪八個呢?剎帝利眾、婆羅門眾、屋主眾、沙門眾、四大王天眾、三十三天眾、魔眾、梵天眾。
  又,阿難!我自證去見過好幾百名剎帝利眾,在那裡,他們以前曾與我共坐、閒聊、進入交談,在那裡,他們的外貌是怎樣,我的外貌就像[他們]那樣,他們的聲音是怎樣,我的聲音就像[他們]那樣,我以法說開示、勸導、鼓勵,使之歡喜,但,當講說時,他不知道我[而想]:『這位講說者是誰?天或人呢?』我以法說開示、勸導、鼓勵,使之歡喜後,我消失了。當消失時,他不知道我[而想]:『這消失者是誰?天或人呢?』
  又,阿難!我自證去見過好幾百名婆羅門眾,……(中略)屋主眾……沙門眾……四大王天眾……三十三天眾……魔眾……梵天眾,在那裡,他們以前曾與我共坐、閒聊、進入交談,在那裡,他們的外貌是怎樣,我的外貌就像[他們]那樣,他們的聲音是怎樣,我的聲音就像[他們]那樣,我以法說開示、勸導、鼓勵,使之歡喜,但,當講說時,他不知道我[而想]:『這位講說者是誰?天或人呢?』我以法說開示、勸導、鼓勵,使之歡喜後,我消失了。當消失時,他不知道我[而想]:『這消失者是誰?天或人呢?』
  阿難!這些是八眾。(172)[AA.42.7]
八勝處
  阿難!有這八勝處,哪八個呢?
  某位內有色想者見少的、美的、醜的外色,征服它們後,他成為這樣想者:『我知道,我看見。』這是第一個勝處。
  某位內有色想者見無量的、美的、醜的外色,征服它們後,他成為這樣想者:『我知道,我看見。』這是第二個勝處。
  某位內無色想者見少的、美的、醜的外色,征服它們後,他成為這樣想者:『我知道,我看見。』這是第三個勝處。
  某位內無色想者見無量的、美的、醜的外色,征服它們後,他成為這樣想者:『我知道,我看見。』這是第四個勝處。
  某位內無色想者見青的、青色、青色外觀的、青色光澤的外色,猶如青的、青色、青色外觀的、青色光澤的亞麻花;猶如青的、青色、青色外觀的、青色光澤的波羅奈生產,兩邊都整理得光滑的衣服。同樣的,內無色想者見青的、青色、青色外觀的、青色光澤的外色,征服它們後,他成為這樣想者:『我知道,我看見。』這是第五個勝處。
  某位內無色想者見黃的、黃色、黃色外觀的、黃色光澤的外色,猶如黃的、黃色、黃色外觀的、黃色光澤的黃花樹花;猶如黃的、黃色、黃色外觀的、黃色光澤的波羅奈生產,兩邊都整理得光滑的衣服。同樣的,內無色想者見黃的、黃色、黃色外觀的、黃色光澤的外色,征服它們後,他成為這樣想者:『我知道,我看見。』這是第六個勝處。
  某位內無色想者見赤的、赤色、赤色外觀的、赤色光澤的外色,猶如赤的、赤色、赤色外觀的、赤色光澤的朱槿花;猶如赤的、赤色、赤色外觀的、赤色光澤的波羅奈生產,兩邊都整理得光滑的衣服。同樣的,內無色想者見赤的、赤色、赤色外觀的、赤色光澤的外色,征服它們後,他成為這樣想者:『我知道,我看見。』這是第七個勝處。
  某位內無色想者見白的、白色、白色外觀的、白色光澤的外色,猶如白的、白色、白色外觀的、白色光澤的太白星;猶如白的、白色、白色外觀的、白色光澤的波羅奈生產,兩邊都整理得光滑的衣服。同樣的,內無色想者見白的、白色、白色外觀的、白色光澤的外色,征服它們後,他成為這樣想者:『我知道,我看見。』這是第八個勝處。阿難!這些是八勝處。(173)[MA.207/MA.215]
八解脫
  阿難!有這八解脫,哪八個呢?有色者見諸色,這是第一解脫。內無色想者見外諸色,這是第二解脫。只傾心於清淨的,這是第三解脫。以一切色想的超越,以有對想的滅沒,以不作意種種想[而知]:『虛空是無邊的』,進入後住於虛空無邊處,這是第四解脫。超越一切虛空無邊處後[而知]:『識是無邊的』,進入後住於識無邊處,這是第五解脫。超越一切識無邊處後[而知]:『什麼都沒有』,進入後住於無所有處,這是第六解脫。超越一切無所有處後,進入後住於非想非非想處,這是第七解脫。超越一切非想非非想處後,進入後住於想受滅,這是第八解脫,阿難!這些是八解脫。(174)[MA.207]
  阿難!這裡,有一次,我住在優樓頻螺,尼連禪河邊牧羊人的榕樹處,初現正覺。那時,魔波旬來見我。抵達後,向我問訊,接著在一旁站立,在一旁站好後,魔波旬對世尊這麼說:『大德!現在,請世尊般涅槃,請善逝般涅槃,大德!現在是世尊般涅槃的時機。』當這麼說時,我對魔波旬這麼說:
  『波旬!我將不般涅槃,除非我的比丘弟子們成為聰明的、已被教導的、有自信的、多聞的、持法的、法隨法行的、如法而行的、隨法行的,學習了自己老師的[教導]後,將告知、教導、公告、建立、開顯、解析、闡明,已生起的異論被以如法善折伏,折伏後將教導有神變的法。
  波旬!我將不般涅槃,除非我的比丘尼弟子們成為聰明的、已被教導的、有自信的、多聞的、持法的、法隨法行的、如法而行的、隨法行的,學習了自己老師的[教導]後,將告知、教導、公告、建立、開顯、解析、闡明,已生起的異論被以如法善折伏,折伏後將教導有神變的法。
  波旬!我將不般涅槃,除非我的優婆塞弟子們成為聰明的、已被教導的、有自信的、多聞的、持法的、法隨法行的、如法而行的、隨法行的,學習了自己老師的[教導]後,將告知、教導、公告、建立、開顯、解析、闡明,已生起的異論被以如法善折伏,折伏後將教導有神變的法。
  波旬!我將不般涅槃,除非我的優婆夷弟子們成為聰明的、已被教導的、有自信的、多聞的、持法的、法隨法行的、如法而行的、隨法行的,學習了自己老師的[教導]後,將告知、教導、公告、建立、開顯、解析、闡明,已生起的異論被以如法善折伏,折伏後將教導有神變的法。
  波旬!我將不般涅槃,除非我的這梵行成為成功的、繁榮的、廣大流傳的、人多的、廣大的,在天與人中被善說明。』(175)
  阿難!現在,就在這裡;在價玻勒塔廟,魔波旬來見我。抵達後在一旁站立,在一旁站好後,阿難!魔波旬對我這麼說:『大德!現在,請世尊般涅槃,請善逝般涅槃,大德!現在是世尊般涅槃的時機,世尊說過這些話:「波旬!我將不般涅槃,除非我的比丘弟子們成為,……(中略)除非我的比丘尼弟子們成為,……(中略)除非我的優婆塞弟子們成為,……(中略)除非我的優婆夷弟子們成為,……(中略)除非我的這梵行成為成功的、繁榮的、廣大流傳的、人多的、廣大的,在天與人中被善說明。」大德!現在,世尊的梵行成為成功的、繁榮的、廣大流傳的、人多的、廣大的,在天與人中被善說明。大德!現在,請世尊般涅槃,請善逝般涅槃,大德!現在是世尊般涅槃的時機。』(176)
  當這麼說時,我對魔波旬這麼說:『波旬!請你不用操心,如來不久將般涅槃,三個月後如來將般涅槃。』阿難!現在,就在這裡;在價玻勒塔廟,如來具念、正知地捨棄壽行。」(177)
阿難請求的談說
  當這麼說時,尊者阿難對世尊這麼說:
  「為了眾人有利益,為了眾人安樂,為了世間的憐愍,為了天與人有利益、有利、安樂,大德!請世尊住留一劫,大德!請善逝住留一劫。」
  「夠了,阿難!不要求如來,阿難!現在不是求如來的時機。」
  第二次,尊者阿難……(中略)第三次,尊者阿難對世尊這麼說:
  「為了眾人有利益,為了眾人安樂,為了世間的憐愍,為了天與人有利益、有利、安樂,大德!請世尊住留一劫,大德!請善逝住留一劫。」
  「阿難!你相信如來的嗎?」
  「是的,大德!」
  「那樣的話,阿難!你為何騷擾如來三次之多呢?」
  「大德!我在世尊面前聽到、領受這樣:『阿難!凡任何人已修習、已多修習四神足,作為車輛、作為所依、已實行、已累積、善精勤的,當他願意時,他能住留一劫或一劫剩餘的時間。阿難!如來已修習、已多修習四神足,作為車輛、作為所依、已實行、已累積、善精勤的,當他願意時,他能住留一劫或一劫剩餘的時間。』」
  「阿難!你相信嗎?」
  「是的,大德!」
  「阿難!因此,在這裡,這就是你的惡作,這就是你的罪過,因為當你被如來作了這麼明顯的徵相、明顯的暗示時,你不能夠洞察,沒求世尊:『大德!為了眾人有利益,為了眾人安樂,為了世間的憐愍,為了天與人有利益、有利、安樂,請世尊住留一劫,請善逝住留一劫。』阿難!如果你求如來,如來會拒絕你的言語兩次,而第三次會同意,阿難!因此,在這裡,這就是你的惡作,這就是你的罪過。(178)
  阿難!這裡,有一次,我住在王舍城耆闍崛山,阿難!在那裡,我也召喚[你]:『阿難!王舍城是令人愉快的,耆闍崛山是令人愉快的。阿難!凡任何人已修習、已多修習四神足,作為車輛、作為所依、已實行、已累積、善精勤的,當他願意時,他能住留一劫或一劫剩餘的時間。阿難!如來已修習、已多修習四神足,作為車輛、作為所依、已實行、已累積、善精勤的,阿難!當如來願意時,他能住留一劫或一劫剩餘的時間。』當你被如來作了這麼明顯的徵相、明顯的暗示時,你不能夠洞察,沒求世尊:『大德!為了眾人有利益,為了眾人安樂,為了世間的憐愍,為了天與人有利益、有利、安樂,請世尊住留一劫,請善逝住留一劫。』阿難!如果你求如來,如來會拒絕你的言語兩次,而第三次會同意,阿難!因此,在這裡,這就是你的惡作,這就是你的罪過。(179)
  阿難!這裡,有一次,我就住在王舍城喬達摩尼拘律樹那裡……(中略)我就住在王舍城盜賊崖那裡……我就住在王舍城毘婆波世山七葉窟那裡……我就住在王舍城仙吞山坡的黑岩那裡……我就住在王舍城寒林蛇頭岩洞窟那裡……我就住在王舍城溫泉園那裡……我就住在王舍城栗鼠飼養處的竹林那裡……我就住在耆婆的芒果園那裡……我就住在王舍城嘛瘩姑七的鹿野苑那裡,阿難!在那裡,我也召喚[你]:『阿難!王舍城是令人愉快的,耆闍崛山是令人愉快的,喬達摩尼拘律樹是令人愉快的,盜賊崖是令人愉快的,毘婆波世山七葉窟是令人愉快的,仙吞山坡的黑岩是令人愉快的,寒林蛇頭岩洞窟是令人愉快的,溫泉園是令人愉快的,栗鼠飼養處的竹林是令人愉快的,耆婆的芒果園是令人愉快的,嘛瘩姑七的鹿野苑是令人愉快的。阿難!凡任何人已修習、已多修習四神足,作為車輛、作為所依、已實行、已累積、善精勤的……(中略)阿難!當如來願意時,他能住留一劫或一劫剩餘的時間。』當你被如來作了這麼明顯的徵相、明顯的暗示時,你不能夠洞察,沒求世尊:『大德!為了眾人有利益,為了眾人安樂,為了世間的憐愍,為了天與人有利益、有利、安樂,請世尊住留一劫,請善逝住留一劫。』阿難!如果你求如來,如來會拒絕你的言語兩次,而第三次會同意,阿難!因此,在這裡,這就是你的惡作,這就是你的罪過。(180)
  阿難!這裡,有一次,我住在這毘舍離屋跌那塔廟,阿難!在那裡,我也召喚[你]:『阿難!毘舍離是令人愉快的,屋跌那塔廟是令人愉快的。阿難!凡任何人已修習、已多修習四神足,作為車輛、作為所依、已實行、已累積、善精勤的,當他願意時,他能住留一劫或一劫剩餘的時間。阿難!如來已修習、已多修習四神足,作為車輛、作為所依、已實行、已累積、善精勤的,阿難!當如來願意時,他能住留一劫或一劫剩餘的時間。』當你被如來作了這麼明顯的徵相、明顯的暗示時,你不能夠洞察,沒求世尊:『大德!為了眾人有利益,為了眾人安樂,為了世間的憐愍,為了天與人有利益、有利、安樂,請世尊住留一劫,請善逝住留一劫。』阿難!如果你求如來,如來會拒絕你的言語兩次,而第三次會同意,阿難!因此,在這裡,這就是你的惡作,這就是你的罪過。(181)
  阿難!這裡,有一次,我住在這毘舍離喬答摩葛塔廟……(中略)我住在這毘舍離七芒果樹塔廟……(中略)我住在這毘舍離多子塔廟……(中略)我住在這毘舍離沙愣達達塔廟……(中略)阿難!現在,我住在這毘舍離價玻勒塔廟,阿難!在那裡,我也召喚[你]:『阿難!毘舍離是令人愉快的,屋跌那塔廟是令人愉快的,喬答摩葛塔廟是令人愉快的,七芒果樹塔廟是令人愉快的,多子塔廟是令人愉快的,沙愣達達塔廟是令人愉快的,價玻勒塔廟是令人愉快的。阿難!凡任何人已修習、已多修習四神足,作為車輛、作為所依、已實行、已累積、善精勤的,當他願意時,他能住留一劫或一劫剩餘的時間。阿難!如來已修習、已多修習四神足,作為車輛、作為所依、已實行、已累積、善精勤的,阿難!當如來願意時,他能住留一劫或一劫剩餘的時間。』當你被如來作了這麼明顯的徵相、明顯的暗示時,你不能夠洞察,沒求世尊:『大德!為了眾人有利益,為了眾人安樂,為了世間的憐愍,為了天與人有利益、有利、安樂,請世尊住留一劫,請善逝住留一劫。』阿難!如果你求如來,如來會拒絕你的言語兩次,而第三次會同意,阿難!因此,在這裡,這就是你的惡作,這就是你的罪過。(182)
  阿難!以前這不是被我說過嗎?與一切所愛的、合意的分離(成為種種)、別離(成為別離)、異離(成為變異)。阿難!在這裡,那如何可得:『凡那被生的、存在的、有為的、敗壞之法都不要被破壞。』這是不可能的!而,阿難!凡壽行被如來捨、吐、釋放、捨斷、斷念、放捨,被[他]決定性說的話:『如來不久將般涅槃,三個月後如來將般涅槃。』者,因為活命的理由如來再收回,這是不可能的。來!阿難!我們去大林重閣講堂。」
  「是的,大德!」尊者阿難回答世尊。
  世尊與尊者阿難一起去大林重閣講堂。抵達後,召喚尊者阿難:
  「阿難!請你去集合所有依毘舍離居住的比丘到講堂中。」
  「是的,大德!」尊者阿難回答世尊後,集合了所有依毘舍離居住的比丘到講堂中,然後去見世尊。抵達後,向世尊問訊,接著在一旁站立。在一旁站好後,尊者阿難對世尊這麼說:
  「大德!比丘僧眾已經集合,大德!現在是那個世尊考量的時間。」(183)
  那時,世尊前往講堂。抵達後,在設置好的座位上坐下。坐好後,世尊召喚比丘們:
  「比丘們!因此,在這裡,凡那些被我證知後教導的法,你們徹底地學得那些後應該練習實行、應該修習、應該多修習,以便這梵行會是長時間、長久地住立的,那會是為了眾人有利益,為了眾人安樂,為了世間的憐愍,為了天與人有利益、有利、安樂。比丘們!什麽是那些被我證知後教導的法,你們徹底地學得那些後應該練習實行、應該修習、應該多修習,以便這梵行會是長時間、長久住立的,那會是為了眾人有利益,為了眾人安樂,為了世間的憐愍,為了天與人有利益、有利、安樂呢?即:四念住四正勤四神足、五根、五力、七覺支八支聖道,比丘們!這些是被我證知後教導的法,你們徹底地學得那些後應該練習實行、應該修習、應該多修習,以便這梵行會是長時間、長久住立的,那會是為了眾人有利益,為了眾人安樂,為了世間的憐愍,為了天與人有利益、有利、安樂。」(184)
  那時,世尊召喚比丘們:
  「好了,比丘們!我現在召喚你們:『諸行是消散法,你們要以不放逸使目標達成。』如來不久將般涅槃,三個月後如來將般涅槃。」
  這就是世尊所說,說了這個後,善逝、大師又更進一步這麼說:
  「我的年紀已遍熟,我的[剩餘]生命已少,
   捨斷後我將離你們而去,對我自己的歸依已作(我已歸依自己)。
   不放逸的、有念的,比丘們!你們要成為善戒者,
   以善得定的志向,你們要守護自心。
   凡在這法律中,住於不放逸者,
   捨斷老死後,將得到苦的結束。」(185)
  第三誦分[終了]。
龍象回顧
  那時,世尊在午前時穿好衣服後,取衣鉢,為了托鉢進入毘舍離。在毘舍離為了托鉢而行後,食畢,從施食處返回,如龍象回顧般地回顧毘舍離後,召喚尊者阿難:
  「阿難!這將是如來對毘舍離的最後一看,來!阿難!我們去貨物村。」
  「是的,大德!」尊者阿難回答世尊。
  那時,世尊與大比丘僧團一起抵達貨物村,在那裡,世尊住在貨物村中。在那裡,世尊召喚比丘們:
  「比丘們!因為對四法的不領悟、不貫通,這樣,我與你們就流轉過這長途的輪迴,哪四法呢?比丘們!因為對聖戒的不領悟、不貫通,這樣,我與你們就流轉過這長途的輪迴;因為對聖定的不領悟、不貫通,這樣,我與你們就流轉過這長途的輪迴;因為對聖慧的不領悟、不貫通,這樣,我與你們就流轉過這長途的輪迴;因為對聖解脫的不領悟、不貫通,這樣,我與你們就流轉過這長途的輪迴。比丘們!這聖戒已領悟、已貫通;聖定已領悟、已貫通;聖慧已領悟、已貫通;聖解脫已領悟、已貫通,有的渴愛已被切斷,有之管道已盡,現在,沒有再生。」
  這就是世尊所說,說了這個後,善逝、大師又更進一步這麼說:
  「戒、與慧,以及無上解脫,
   這些法被有名聲的喬達摩領悟。
   像這樣,證知後,佛陀告訴比丘們法,
   大師、得到苦的結束者、有眼者般涅槃。」
  在那裡,當世尊住在貨物村時,他就對比丘們多作這法說:
  「像這樣是戒;像這樣是定;像這樣是慧,當已遍修習戒時,定有大果、大效益;當已遍修習定時,慧有大果、大效益;已遍修習慧的心就完全地解脫煩惱,即:欲的煩惱、有的煩惱、無明的煩惱。」(186)
四大法教
  那時,世尊如其意住在貨物村後,召喚尊者阿難:
  「來!阿難!我們去象村、去芒果樹村、去閻浮村、去財富城。」
  「是的,大德!」尊者阿難回答世尊。那時,世尊與大比丘僧團一起抵達財富城,在那裡,世尊就住在財富城的阿難塔廟。
  在那裡,世尊召喚比丘們:
  「比丘們!我將教導你們這四大法教,你們要聽!你們要好好作意!我要說了。」
  「是的,大德!」那些比丘回答世尊。(187)
  世尊這麼說:
  「比丘們!這裡,比丘可能這麼說:『學友們!我從世尊的面前聽聞、領受此:「這是法,這是律,這是大師的教導。」』比丘們!對那位比丘所說既不應該歡喜[認可],也不應該排斥,不歡喜[認可]、不排斥後,好好地學習那些文句,它們應該能被進入經中,應該在律中能被對照,如果當進入經中、在律中對照時,它們既不進入經中,也不在律中被看見,你們應該來到結論:『確實,這不是那位世尊、阿羅漢、遍正覺者之語,這是這位比丘的錯誤把握。』比丘們!像這樣,你們應該捨棄它。但,比丘們!這裡,比丘可能這麼說:『學友們!我從世尊的面前聽聞、領受此:「這是法,這是律,這是大師的教導。」』比丘們!對那位比丘所說既不應該歡喜[認可],也不應該排斥,不歡喜[認可]、不排斥後,好好地學習那些文句,它們應該能被進入經中,應該在律中能被對照,如果當進入經中、在律中對照時,它們進入經中,也在律中被看見,你們應該來到結論:『確實,這是那位世尊、阿羅漢、遍正覺者之語,這是這位比丘的正確把握。』比丘們!你們應該憶持這第一大法教。
  又,比丘們!這裡,比丘可能這麼說:『有上座、有上首的僧團住在名叫像那樣的住處,我從那個僧團的面前聽聞、領受此:「這是法,這是律,這是大師的教導。」』比丘們!對那位比丘所說既不應該歡喜[認可],也不應該排斥,不歡喜[認可]、不排斥後,好好地學習那些文句,它們應該能被進入經中,應該在律中能被對照,如果當進入經中、在律中對照時,它們既不進入經中,也不在律中被看見,你們應該來到結論:『確實,這不是那位世尊、阿羅漢、遍正覺者之語,這是那個僧團的錯誤把握。』比丘們!像這樣,你們應該捨棄它。但,比丘們!這裡,比丘可能這麼說:『有上座、有上首的僧團住在名叫像那樣的住處,我從那個僧團的面前聽聞、領受此:「這是法,這是律,這是大師的教導。」』對那位比丘所說既不應該歡喜[認可],也不應該排斥,不歡喜[認可]、不排斥後,好好地學習那些文句,它們應該能被進入經中,應該在律中能被對照,如果當進入經中、在律中對照時,它們進入經中,也在律中被看見,你們應該來到結論:『確實,這是那位世尊、阿羅漢、遍正覺者之語,這是那個僧團的正確把握。』比丘們!你們應該憶持這第二大法教。
  又,比丘們!這裡,比丘可能這麼說:『眾多多聞、通曉阿含、持法、持律、持本母的上座比丘們住在名叫像那樣的住處,我從那些上座們的面前聽聞、領受此:「這是法,這是律,這是大師的教導。」』比丘們!對那位比丘所說既不應該歡喜[認可],也不應該排斥,不歡喜[認可]、不排斥後,好好地學習那些文句,它們應該能被進入經中,應該在律中能被對照,如果當進入經中、在律中對照時,它們既不進入經中,也不在律中被看見,你們應該來到結論:『確實,這不是那位世尊、阿羅漢、遍正覺者之語,這是那些上座們的錯誤把握。』比丘們!像這樣,你們應該捨棄它。但,比丘們!這裡,比丘可能這麼說:『眾多多聞、通曉阿含、持法、持律、持本母的上座比丘們住在名叫像那樣的住處,我從那些上座們的面前聽聞、領受此:「這是法,這是律,這是大師的教導。」』對那位比丘所說既不應該歡喜[認可],也不應該排斥,不歡喜[認可]、不排斥後,好好地學習那些文句,它們應該能被進入經中,應該在律中能被對照,如果當進入經中、在律中對照時,它們進入經中,也在律中被看見,你們應該來到結論:『確實,這是那位世尊、阿羅漢、遍正覺者之語,這是那些上座們的正確把握。』比丘們!你們應該憶持這第三大法教。
  又,比丘們!這裡,比丘可能這麼說:『某位多聞、通曉阿含、持法、持律、持本母的上座比丘住在名叫像那樣的住處,我從那位上座的面前聽聞、領受此:「這是法,這是律,這是大師的教導。」』比丘們!對那位比丘所說既不應該歡喜[認可],也不應該排斥,不歡喜[認可]、不排斥後,好好地學習那些文句,它們應該能被進入經中,應該在律中能被對照,如果當進入經中、在律中對照時,它們既不進入經中,也不在律中被看見,你們應該來到結論:『確實,這不是那位世尊、阿羅漢、遍正覺者之語,這是那位上座的錯誤把握。』比丘們!像這樣,你們應該捨棄它。但,比丘們!這裡,比丘可能這麼說:『某位多聞、通曉阿含、持法、持律、持本母的上座比丘住在名叫像那樣的住處,我從那位上座的面前聽聞、領受此:「這是法,這是律,這是大師的教導。」』對那位比丘所說既不應該歡喜[認可],也不應該排斥,不歡喜[認可]、不排斥後,好好地學習那些文句,它們應該能被進入經中,應該在律中能被對照,如果當進入經中、在律中對照時,它們進入經中,也在律中被看見,你們應該來到結論:『確實,這是那位世尊、阿羅漢、遍正覺者之語,這是那位上座的正確把握。』比丘們!你們應該憶持這第四大法教。
  比丘們!這些是四大法教。」
  在那裡,當世尊住在財富城的阿難塔廟時,他就對比丘們多作這法說:
  「像這樣是戒;像這樣是定;像這樣是慧,當已遍修習戒時,定有大果、大效益;當已遍修習定時,慧有大果、大效益;已遍修習慧的心就完全地解脫煩惱,即:欲的煩惱、有的煩惱、無明的煩惱。」(188)
鐵匠之子純陀的事
  那時,世尊如其意住在財富城後,召喚尊者阿難:
  「來!阿難!我們去波婆城。」
  「是的,大德!」尊者阿難回答世尊。
  那時,世尊與大比丘僧團一起抵達波婆城,在那裡,世尊住在波婆城鐵匠之子純陀的芒果園中。
  鐵匠之子純陀聽聞:「聽說世尊已到達波婆城,住在我的芒果園中。」那時,鐵匠之子純陀去見世尊。抵達後,向世尊問訊,接著坐在一旁。在一旁坐好後,世尊以法說開示、勸導、鼓勵鐵匠之子純陀,使之歡喜。那時,鐵匠之子純陀被世尊的法說開示、勸導、鼓勵、使之歡喜後,對世尊這麼說:
  「大德!請世尊與比丘僧團一起同意明天我的飲食[供養]。」
  世尊以沈默同意了。
  那時,鐵匠之子純陀知道世尊同意後,起座向世尊問訊,然後作右繞,接著離開。
  那時,那夜過後,鐵匠之子純陀在自己的住處準備勝妙的硬食與軟食,以及很多豬喜歡的菇蕈類後,時候到時通知世尊:
  「大德!時候已到,飲食已[準備]完成。」
  那時,世尊在午前時穿好衣服後,取衣鉢,去鐵匠之子純陀的住處。抵達後,與比丘僧團一起在設置好的座位坐下。坐好後,世尊召喚鐵匠之子純陀:
  「純陀!凡這些所準備之豬喜歡的菇蕈類給我吃,而其他硬食與軟食給比丘僧團吃。」
  「是的,大德!」鐵匠之子純陀回答世尊後,凡所準備之豬喜歡的菇蕈類給世尊吃,而其他硬食與軟食給比丘僧團吃。
  那時,世尊召喚鐵匠之子純陀:
  「純陀!凡這些殘餘之豬喜歡的菇蕈類全部埋入坑裡,純陀!在這包括天、魔、梵的世間;包括沙門、婆羅門、天、人的世代中,除了如來以外,我不見任何受用者能來到完全消化它。」
  「是的,大德!」鐵匠之子純陀回答世尊後,將殘餘之豬喜歡的菇蕈類全部埋入坑裡,然後去見世尊。抵達後,向世尊問訊,接著坐在一旁。在一旁坐好後,世尊以法說開示、勸導、鼓勵鐵匠之子純陀,使之歡喜,接著起座離開。(189)
  那時,世尊吃了鐵匠之子純陀的食物後生病了,患血痢病,起激烈的、瀕臨死亡的感受,世尊具念、正知地忍受它,不被惱害。那時,世尊召喚尊者阿難:
  「來!阿難!我們去拘尸那羅。」
  「是的,大德!」尊者阿難回答世尊。
  「我聽聞:吃了鍛工純陀的食物後,
   明智者接觸了,激烈的、瀕臨死亡的病,
   因為吃了豬喜歡的菇蕈類,大師激烈的病發作。
   下痢著,世尊說:我們去拘尸那羅城。」(190)
取水
  那時,世尊離開道路,走向某棵樹下。抵達後,召喚尊者阿難:
  「來!阿難!請你為我將大衣摺成四折,阿難!我已疲倦,我要坐下。」
  「是的,大德!」尊者阿難回答世尊後,將大衣摺成四折,世尊在舖設好的座位坐下。坐好後,世尊召喚尊者阿難:
  「來!阿難!請你為我取水來,阿難!我已渴,我要喝。」
  當這麼說時,尊者阿難對世尊這麼說:
  「大德!現在,有五百輛之多的貨車駛過,那淺少的水被車輪切過,擾動而混濁地流動,大德!這有清澈的水、令人愉快的水、清涼的水、透明的水、美麗堤岸的、愉快的葛古踏河在不遠處,在那裡,世尊將[可]喝水,並作肢體的清涼。」
  第二次,世尊召喚尊者阿難:
  「來!阿難!請你為我取水來,阿難!我已渴,我要喝。」
  第二次,尊者阿難對世尊這麼說:
  「大德!現在,有五百輛之多的貨車駛過,那淺少的水被車輪切過,擾動而混濁地流動,大德!這有清澈的水、令人愉快的水、清涼的水、透明的水、美麗堤岸的、愉快的葛古踏河在不遠處,在那裡,世尊將[可]喝水,並作肢體的清涼。」
  第三次,世尊召喚尊者阿難:
  「來!阿難!請你為我取水來,阿難!我已渴,我要喝。」
  「是的,大德!」尊者阿難回答世尊後,取鉢,接著去那條河,那時,那淺小的河被車輪切過,擾動而混濁地流動著,當尊者阿難抵達時,清澈、清淨、不混濁地流動,那時,尊者阿難這麼想:
  「實在不可思議啊,先生!實在未曾有啊,先生!如來的大神通力、大威力狀態,因為這條淺小的河被車輪切過,它擾動而混濁地流動著,當我抵達時,它清澈、清淨、不混濁地流動。」
  以鉢取水後,去見世尊。抵達後,對世尊這麼說:
  「實在不可思議啊,大德!實在未曾有啊,大德!如來的大神通力、大威力狀態,大德!現在這條淺小的河被車輪切過,它擾動而混濁地流動著,當我抵達時,它清澈、清淨、不混濁地流動。世尊!請喝水,善逝!請喝水。」
  那時,世尊喝水。(191)
末羅人之子晡古色的事
  當時,阿拉勒-葛拉麼的弟子,末羅人之子晡古色走在從拘尸那羅到波婆城的旅途中。末羅人之子晡古色看見世尊坐在某棵樹下,看見後,去見世尊。抵達後,向世尊問訊,接著在一旁坐下。在一旁坐好後,末羅人之子晡古色對世尊這麼說:
  「實在不可思議啊,大德!實在未曾有啊,大德!大德!出家者們確實以寂靜的住處而住。從前,阿拉勒-葛拉麼走在旅途中,他離開道路,坐在不遠處的某棵樹下作中午的休息。大德!那時,有五百輛之多的貨車一一靠近駛過,大德!那時,走在那些貨車後面的某位男子去見阿拉勒-葛拉麼,抵達後,對阿拉勒-葛拉麼這麼說:『大德!是否看見五百輛之多的貨車駛過?』『不,朋友!我沒看見。』『大德!但,你聽見了什麼聲音嗎?』『不,朋友!我沒聽見聲音。』『大德!但,你在睡覺嗎?』『不,朋友!我沒睡覺。』『大德!但,你有意識嗎?』『是的,朋友!』『大德!你有意識;正醒著,有五百輛之多的貨車一一靠近駛過而既沒看見,也沒聽到聲音,大德!你的大衣是否被灰塵散布呢?』『是的,朋友!』大德!那時,那位男子這麼想:『實在不可思議啊,先生!實在未曾有啊,先生!出家者們確實以寂靜的住處而住,確實因為他有意識;正醒著,有五百輛之多的貨車一一靠近駛過而既沒看見,也沒聽到聲音。』他告知對阿拉勒-葛拉麼偉大的淨信後離開。」(192)
  「晡古色!你怎麼想:有意識;正醒著,有五百輛之多的貨車一一靠近駛過而既沒看見,也沒聽到聲音,與有意識;正醒著,在天空下著雨、天空打雷並出現閃電、雷電爆裂時,既沒看見,也沒聽到聲音,哪個比較難做到?比較難克服?」
  「大德!五百輛貨車或六百輛貨車或七百輛貨車或八百輛貨車或九百輛貨車或一萬輛貨車將如何能比呢?有意識;正醒著,在天空下著雨、天空打雷並出現閃電、雷電爆裂時既沒看見,也沒聽到聲音,這比較難做到,比較難克服。」
  「晡古色!有一次,我住在阿都瑪的糠屋中,當時,天空下著雨、天空打雷並出現閃電、雷電爆裂,在糠屋不遠處有二個農夫兄弟與四頭牛被殺害,晡古色!那時,在阿都瑪的大群眾出來,去看被殺害的二個農夫兄弟與四頭牛,晡古色!當時,我從糠屋出來,在糠屋不遠處的屋外經行,晡古色!某位男子從那個大群眾中來見我。抵達後,向我問訊,接著在一旁站立。在一旁站好後,晡古色!我對那位男子這麼說:『朋友!現在,為何有這大群眾的集合呢?』『大德!現在,在天空下著雨、天空打雷並出現閃電、雷電爆裂時,有二個農夫兄弟與四頭牛被殺害,在這裡,有那大群眾的集合,大德!但,你[當時]在哪裡呢?』『朋友!我就在這裡。』『大德!但,你看見什麼嗎?』『不,朋友!我沒看見。』『大德!但,你聽見了什麼聲音嗎?』『不,朋友!我沒聽見聲音。』『大德!但,你在睡覺嗎?』『不,朋友!我沒睡覺。』『大德!但,你有意識嗎?』『是的,朋友!』『大德!你有意識;正醒著,在天空下著雨、天空打雷並出現閃電、雷電爆裂時,既沒看見,也沒聽到聲音嗎?』『是的,朋友!』晡古色!那時,那位男子這麼想:『實在不可思議啊,先生!實在未曾有啊,先生!出家者們確實以寂靜的住處而住,確實因為他有意識;正醒著,在天空下著雨、天空打雷並出現閃電、雷電爆裂時,既沒看見,也沒聽到聲音。』他告知對我偉大的淨信後,對我問訊,然後作右繞,接著離開。」
  當這麼說時,末羅人之子晡古色對世尊這麼說:
  「大德!凡我對阿拉勒-葛拉麼的淨信,我讓它在大風中吹走,或在湍急的水流中沖走。大德!太偉大了,大德!太偉大了,大德!猶如能扶正顛倒的,能顯現被隱藏的,能告知迷途者的路,能在黑暗中持燈火:『有眼者看得見諸色』。同樣的,法被世尊以種種法門說明。大德!我歸依世尊、法、比丘僧團,請世尊記得我為優婆塞,從今天起終生歸依。」(193)
  那時,末羅人之子晡古色召喚某位男子:
  「來!某人!你為我取一對光亮的金色衣服來。」
  「是的,大德!」那位男子回答末羅人之子晡古色後,取了一對光亮的金色衣服來。那時,末羅人之子晡古色將那一對光亮的金色衣服親手交給世尊:
  「大德!這是一對光亮的金色衣服,請世尊出自憐愍我而接受它。」
  「這樣的話,晡古色!一件讓我穿,一件阿難。」
  「是的,大德!」末羅人之子晡古色回答世尊後,一件使世尊穿上,一件阿難。
  那時,世尊以法說開示、勸導、鼓勵末羅人之子晡古色,使之歡喜。那時,末羅人之子晡古色被世尊以法說開示、勸導、鼓勵,使之歡喜後,起座向世尊問訊,然後作右繞,接著離開。(194)
  那時,在末羅人之子晡古色離開不久,尊者阿難將那一對光亮的金色衣服親手交給(穿到)世尊的身體。當世尊的身體被它穿上時,它看起來顯得失色。那時,尊者阿難對世尊這麼說:
  「實在不可思議啊,大德!實在未曾有啊,大德!大德!所有如來的膚色都是清淨的、皎潔的,大德!當世尊的身體被這一對光亮的金色衣服穿上時,它看起來顯得失色。」
  「正是這樣,阿難!正是這樣,阿難!在二種時候如來身體的膚色成為極度清淨的、皎潔的,哪二種呢?如來現正覺無上遍正覺之夜與如來般涅槃於無餘涅槃界之夜,阿難!這是二種時候如來身體的膚色成為極度清淨的、皎潔的。阿難!今日,在後夜,在末羅拘尸那羅的烏玻瓦達那[處],沙羅樹林中雙沙羅樹間將有如來的般涅槃。來!阿難!我們去葛古踏河。」
  「是的,大德!」尊者阿難回答世尊。
  「一對金色的衣服,晡古色令人帶來,
   被大師穿上,它失去輝耀。」(195)
  那時,世尊與大比丘僧團去葛古踏河。抵達後,入葛古踏河沐浴、喝飲再出來,接著去芒果園。抵達後,召喚尊者純陀葛:
  「來!純陀葛!請你為我將大衣摺成四折,純陀葛!我已疲倦,我要躺下。」
  「是的,大德!」尊者純陀葛回答世尊後,將大衣摺成四折。那時,世尊以右脅作獅子臥,將[左]腳放在[右]腳上,具念、正知,作意了起來想,而在那裡,尊者純陀葛就坐在世尊前面。
  「佛陀去葛古踏小河,清澈的水、令人愉快的水、明淨的,
   形色非常疲倦的大師進入,如來在世間中是無比肩的。
   大師沐浴與喝飲後再出來,在比丘眾中被置於首,
   在這裡諸法被世尊打開[教導-Ud.75]轉起,大仙去芒果園。
   他召喚名叫純陀葛的比丘:四折成為我躺下的墊子,
   那位純陀[葛?]被已自我修習者督促,就急速地四折成為墊子,
   形色非常疲倦的大師躺下,在那裡純陀[葛?]坐在面前。」(196)
  那時,世尊召喚尊者阿難:
  「阿難![有人]可能會使鐵匠之子純陀的後悔生出:『純陀學友!那是你的損失,那是你的惡獲得,因為如來食用你的最後施食後,般涅槃。』阿難!鐵匠之子純陀的後悔應該這麼被排除:『純陀學友!那會是你的獲得,那會是你的好獲得,因為如來食用你的最後施食後,般涅槃。純陀學友!我在世尊面前曾聽到這樣;當面領受:『這二種完全相同結果的正果報施食比起其它施食有極更大果、更大效益,哪二種呢?如來食用施食後現正覺無上遍正覺、如來食用施食後般涅槃於無餘涅槃界,這二種完全相同結果的正果報施食比起其它施食有極更大果、更大效益。導向壽命的業被尊者鐵匠之子純陀累積;導向美貌的業被尊者鐵匠之子純陀累積;導向安樂的業被尊者鐵匠之子純陀累積;導向名聲的業被尊者鐵匠之子純陀累積;導向天界的業被尊者鐵匠之子純陀累積;導向統治權的業被尊者鐵匠之子純陀累積。』阿難!鐵匠之子純陀的後悔應該這麼被排除。」
  那時,世尊知道這個義理後,那時候吟出優陀那:
  「施與者增大福德,[自我]抑制者怨恨不被累積,
   善者捨斷惡的,以貪瞋癡的滅盡而有涅槃。」(197)
  第四誦分[終了]。
雙沙羅樹
  那時,世尊召喚尊者阿難:
  「來!阿難!我們去希連禪河對岸,末羅拘尸那羅的烏玻瓦達那[處]沙羅樹林。」
  「是的,大德!」尊者阿難回答世尊。
  那時,世尊與大比丘僧團一起去希連禪河對岸,末羅拘尸那羅的烏玻瓦達那[處]沙羅樹林。抵達後,召喚尊者阿難:
  「來!阿難!請你為我在雙沙羅樹間頭朝北鋪設臥床,阿難!我已疲倦,我要躺下。」
  「是的,大德!」尊者阿難回答世尊後,在雙沙羅樹間頭朝北鋪設臥床。那時,世尊以右脅作獅子臥,將[左]腳放在[右]腳上,具念、正知。
  當時,雙沙羅樹以非時節之花盛開,它們為了對如來的尊敬而飄落、散布、撒滿如來的身體;天的曼陀羅花也從空中落下,它們為了對如來的尊敬而飄落、散布、撒滿如來的身體;天的栴檀粉末也從空中落下,它們為了對如來的尊敬而飄落、散布、撒滿如來的身體;天的樂器也為了對如來的尊敬在空中被演奏;天的合唱也為了對如來的尊敬在空中轉起。(198)
  那時,世尊召喚尊者阿難:
  「阿難!雙沙羅樹以非時節之花盛開,它們為了對如來的尊敬而飄落、散布、撒滿如來的身體;天的曼陀羅花也從空中落下,它們為了對如來的尊敬而飄落、散布、撒滿如來的身體;天的栴檀粉末也從空中落下,它們為了對如來的尊敬而飄落、散布、撒滿如來的身體;天的樂器也為了對如來的尊敬在空中被演奏;天的合唱也為了對如來的尊敬在空中轉起,阿難!迄今為止,如來沒被[這樣]恭敬、尊重、尊敬、禮拜、崇拜,阿難!凡比丘或比丘尼或優婆塞或優婆夷住於法隨法行、如法而行、隨法行者,他以最高的尊敬而恭敬、尊重、尊敬、禮拜、崇拜如來,阿難!因此,在這裡,『我們要住於法隨法行、如法而行、隨法行。』阿難!你們確實應該這麼學。」(199)
優波哇那上座
  當時,尊者優波哇那站在世尊前面為世尊搧著風,那時,世尊拒絕尊者優波哇那:
  「比丘!請你離開,不要站在我前面。」
  那時,尊者阿難這麼想:
  「這位尊者優波哇那長時間為世尊的隨侍、近侍者、近從者,而世尊在最後的時機[卻]拒絕尊者優波哇那:『比丘!請你離開,不要站在我前面。』什麼因、什麼緣使世尊拒絕尊者優波哇那:『比丘!請你離開,不要站在我前面。』呢?」
  那時,尊者阿難對世尊這麼說:
  「大德!這位尊者優波哇那長時間為世尊的隨侍、近侍者、近從者,而世尊在最後的時機[卻]拒絕尊者優波哇那:『比丘!請你離開,不要站在我前面。』大德!什麼因、什麼緣使世尊拒絕尊者優波哇那:『比丘!請你離開,不要站在我前面。』呢?」
  「阿難!在十個世間界中的大部分天神,為了見如來而集合,阿難!所有在末羅拘尸那羅的烏玻瓦達那[處]沙羅樹林周圍十二由旬之所及沒有毛尖點可貫穿大小的地方未被有大力量的天神佈滿,阿難!天神們譏嫌:『我們為了見如來而從遠處來,如來、阿羅漢、遍正覺者很少出現於世間,就在今日後夜,如來將般涅槃,而這位有大力量的比丘[卻]站在世尊的前面阻擋,[使]我們不得在最後的時機看見如來。』」(200)
  「大德!但,世尊注意到有什麽種類的天神呢?」
  「阿難!有在虛空能有地想的天神散髮號泣、揮舞手臂號泣、倒下打滾[而說]:『太快了,世尊將般涅槃,太快了,善逝將般涅槃,太快了,世間之眼將滅沒。』
  阿難!有在地上能有地想的天神散髮號泣、揮舞手臂號泣、倒下打滾[而說]:『太快了,世尊將般涅槃,太快了,善逝將般涅槃,太快了,世間之眼將滅沒。』
  但,凡那些已離貪的天神,他們正知具念地忍受[而說]:『諸行是無常的,[除此之外,]在這裡,那如何可得。』」(201)
四個能激起宗教信仰心之處
  「大德!以前,在四方雨季安居的比丘為了見如來而來,我們得見、得親近那些值得尊敬的比丘,大德!但,世尊去逝後,我們不得見、不得親近那些值得尊敬的比丘了。」
  「阿難!有這四個有信的善男子能見、能激起宗教信仰心之處,哪四個呢?『在這裡,如來出生。』阿難!這是有信善男子的能見、能激起宗教信仰心之處;『在這裡,如來現正覺無上遍正覺。』阿難!這是有信善男子的能見、能激起宗教信仰心之處;『在這裡,無上法輪被如來轉起。』阿難!這是有信善男子的能見、能激起宗教信仰心之處;『在這裡,如來般涅槃於無餘涅槃界。』[之處]阿難!這是有信善男子的能見、能激起宗教信仰心之處,阿難!這些是四個有信的善男子能見、能激起宗教信仰心之處。
  阿難!信[仰型]的比丘、比丘尼、優婆塞、優婆夷們將到:『在這裡,如來出生。』『在這裡,如來現正覺無上遍正覺。』『在這裡,無上法輪被如來轉起。』『在這裡,如來般涅槃於無餘涅槃界。』阿難!凡任何塔廟巡禮者在來回[巡禮]時以淨信心死了,他們全部以身體的崩解,死後將往生到善趣、天界。」(202)
阿難問題的談說
  「大德!對婦女,我們應該如何行動?」
  「阿難!不見。」
  「大德!當看見了時,我們應該如何行動?」
  「阿難!不交談。」
  「大德!但,當被交談時,我們應該如何行動?」
  「阿難!念應該被建立。」(203)
  「大德!對如來的遺體,我們應該如何行動?」
  「阿難!對如來的遺體供養,你們應該是不作為的,來!阿難!你們應該在核心利益上努力,應該在核心利益上實踐,應該住於不放逸、熱心、自我努力,阿難!有對如來極淨信的賢智剎帝利、賢智婆羅門、賢智屋主,他們將作如來的遺體供養。」(204)
  「大德!對如來的遺體,應該如何行動?」
  「阿難!對如來的遺體應該如對轉輪王遺體那樣行動。」
  「大德!對轉輪王的遺體,應該如何行動?」
  「阿難!轉輪王的遺體以新的衣服包捲,以新的衣服包捲後,以毛已被梳立的棉布包捲,以毛已被梳立的棉布包捲後,以新的衣服包捲,……以這方式成對包捲轉輪王的遺體五百次後,放進鐵油槽,然後以另一個鐵槽覆蓋,[以]所有芳香木作火葬用柴堆,然後火化轉輪王的遺體,在十字路口建轉輪王的,阿難!對轉輪王的遺體,應該這樣行動,阿難!對如來的遺體應該如對轉輪王遺體那樣行動,阿難!應該在十字路口建如來的塔,在那裡,凡給與花環或香料或香粉,或問訊,或使心變得淨信者,則對他們將有長久的利益與安樂。(205)
值得領受塔的人
  阿難!有這四種值得領受塔者,哪四種呢?如來、阿羅漢、遍正覺者是值得領受塔者;辟支佛是值得領受塔者;如來的弟子是值得領受塔者;轉輪王是值得領受塔者。
  阿難!緣於什麼理由如來、阿羅漢、遍正覺者是值得領受塔者呢?『這是那位世尊、阿羅漢、遍正覺者的塔。』阿難!眾人使心變得淨信,在那裡,他們使心變得淨信後,以身體的崩解,死後往生到善趣、天界,阿難!緣於這個理由如來、阿羅漢、遍正覺者是值得領受塔者。
  阿難!緣於什麼理由辟支佛是值得領受塔者呢?『這是那位世尊辟支佛的塔。』阿難!眾人使心變得淨信,在那裡,他們使心變得淨信後,以身體的崩解,死後往生到善趣、天界,阿難!緣於這個理由辟支佛是值得領受塔者。
  阿難!緣於什麼理由如來的弟子是值得領受塔者呢?『這是那位世尊、阿羅漢、遍正覺者之弟子的塔。』阿難!眾人使心變得淨信,在那裡,他們使心變得淨信後,以身體的崩解,死後往生到善趣、天界,阿難!緣於這個理由如來的弟子是值得領受塔者。
  阿難!緣於什麼理由轉輪王是值得領受塔者呢?『這是那位如法之法王的塔。』阿難!眾人使心變得淨信,在那裡,他們使心變得淨信後,以身體的崩解,死後往生到善趣、天界,阿難!緣於這個理由轉輪王是值得領受塔者。
  阿難!這些是四種值得領受塔者。」(206)
阿難的未曾有法
  那時,尊者阿難進入住處後,靠著門柱站立哭泣:
  「我還是個有應該要作的有學,而我的大師將般涅槃,誰是對我憐愍者呢?」
  那時,世尊召喚某位比丘:
  「來!比丘!你以我的名義召喚阿難:『阿難學友!大師召喚你。』」
  「是的,大德!」那位比丘回答世尊後,就去見尊者阿難。抵達後,對尊者阿難這麼說:
  「阿難學友!大師召喚你。」
  「是的,學友!」尊者阿難回答那位比丘後,就去見世尊。抵達後,向世尊問訊,接著在一旁坐下。在一旁坐好後,世尊對尊者阿難這麼說:
  「夠了,阿難!不要悲傷,不要悲泣,阿難!以前這不是被我說過嗎?與一切所愛的、合意的分離、別離、異離。阿難!在這裡,那如何可得:『凡那被生的、存在的、有為的、敗壞之法都不要被破壞。』這是不可能的!阿難!如來被你長時間以慈身業有益地、安樂地、無二[心]地、無量地;以慈語業有益地、安樂地、無二[心]地、無量地;以慈意業有益地、安樂地、無二[心]地、無量地侍奉,阿難!你已作了福德,精勤實踐,你將急速地成為無煩惱者。」(207)
  那時,世尊召喚比丘們:
  「比丘們!凡那些存在於過去世的阿羅漢、遍正覺者,都有那些世尊的這第一隨侍,猶如我的阿難;凡那些存在於未來世的阿羅漢、遍正覺者,也都有那些世尊的這第一隨侍,猶如我的阿難;比丘們!阿難是賢智者,比丘們!阿難是有智慧者,他知道:『這是比丘們為了見如來的前往時機;這是比丘尼的時機;這是優婆塞的時機;這是優婆夷的時機;這是國王、國王大臣們、外道們、外道弟子們的時機。(208)
  比丘們!有這四種關於阿難的不可思議之未曾有法,哪四種呢?比丘們!如果比丘眾為了見阿難而前往,他們經由看見而成為悅意的,在那裡,如果阿難說法,他們經由所說而成為悅意的,比丘們!當阿難沈默時,比丘眾就成為不滿足的。比丘們!如果比丘尼眾為了見阿難而前往,她們經由看見而成為悅意的,在那裡,如果阿難說法,她們經由所說而成為悅意的,比丘們!當阿難沈默時,比丘尼眾就成為不滿足的。比丘們!如果優婆塞眾為了見阿難而前往,他們經由看見而成為悅意的,在那裡,如果阿難說法,他們經由所說而成為悅意的,比丘們!當阿難沈默時,優婆塞眾就成為不滿足的。比丘們!如果優婆夷眾為了見阿難而前往,她們經由看見而成為悅意的,在那裡,如果阿難說法,她們經由所說而成為悅意的,比丘們!當阿難沈默時,優婆夷眾就成為不滿足的。比丘們!這些是四種關於阿難的不可思議之未曾有法。
  比丘們!有這四種關於轉輪王的不可思議之未曾有法,哪四種呢?比丘們!如果剎帝利眾為了見轉輪王而前往,他們經由看見而成為悅意的,在那裡,如果轉輪王講說,他們經由所說而成為悅意的,比丘們!當轉輪王沈默時,剎帝利眾就成為不滿足的。比丘們!如果婆羅門眾……(中略)比丘們!如果屋主眾……(中略)比丘們!如果沙門眾為了見轉輪王而前往,他們經由看見而成為悅意的,在那裡,如果轉輪王講說,他們經由所說而成為悅意的,比丘們!當轉輪王沈默時,沙門眾就成為不滿足的。同樣的,比丘們!有[這]四種關於阿難的不可思議之未曾有法,[哪四種呢?]比丘們!如果比丘眾為了見阿難而前往,他們經由看見而成為悅意的,在那裡,如果阿難說法,他們經由所說而成為悅意的,比丘們!當阿難沈默時,比丘眾就成為不滿足的。比丘們!如果比丘尼眾……(中略)優婆塞眾……(中略)優婆夷眾為了見阿難而前往,她們經由看見而成為悅意的,在那裡,如果阿難說法,她們經由所說而成為悅意的,比丘們!當阿難沈默時,優婆夷眾就成為不滿足的。比丘們!這些是四種關於阿難的不可思議之未曾有法。」(209)
大善見經的教導
  當這麼說時,尊者阿難對世尊這麼說:
  「大德!世尊不要在這小城市、貧瘠城市的市郊般涅槃,大德!有其他大城市,即:瞻波城、王舍城、舍衛城、娑雞多城、憍賞彌城、波羅奈城,請世尊在那裡般涅槃,在那裡,有許多對如來極淨信的富裕剎帝利、富裕婆羅門、富裕屋主們,他們將作如來的遺體供養。」
  「阿難!不要這麼說,阿難!不要這麼說:『這是小城市、貧瘠城市的市郊。』
  阿難!從前,名叫大善見王是征服四天下、達成國土安定、具備七寶的如法法王。阿難!大善見王的王都是這拘尸那羅,名叫咕薩瓦帝,東西有十二由旬長,南北有七由旬寬。阿難!咕薩瓦帝王都是成功的、繁榮的、人多的、豊饒的,阿難!猶如名叫阿勒葛曼大的天之王都是成功的、繁榮的、人多的、豊饒的,同樣的,阿難!咕薩瓦帝王都是成功的、繁榮的、人多的、豊饒的。阿難!咕薩瓦帝王都日夜不離十種聲音,即:象聲、馬聲、車聲、大鼓聲、小鼓聲、琵琶琴聲、歌聲、法螺聲、鐃鈸聲、手銅鑼聲,『請吃!請喝!請嚼!』為第十種聲音。
  去!阿難!你進入拘尸那羅後,請召喚拘尸那羅的末羅人:『襪謝德們!今天後夜如來將般涅槃,襪謝德們!請你們前進,襪謝德們!請你們前進,不要以後成為後悔者:如來的般涅槃是在我們的村落區,我們在最後機會[卻]不得見如來。』」
  「是的,大德!」尊者阿難回答世尊後,穿好衣服,取衣鉢,自己與同伴進入拘尸那羅。(210)
末羅人的禮拜
  當時,拘尸那羅的末羅人以某些必須作的事在集會所集合。那時,尊者阿難去拘尸那羅末羅人的集會所。抵達後,召喚拘尸那羅的末羅人:
  「襪謝德們!今天後夜如來將般涅槃,襪謝德們!請你們前進,襪謝德們!請你們前進,不要以後成為後悔者:如來的般涅槃是在我們的村落區,我們在最後機會[卻]不得見如來。」
  聽了尊者阿難的這言語後,末羅人與末羅人的兒子、末羅人的媳婦、末羅人的夫人們成為痛苦的、悲傷的、具備心苦的,有些散髮號泣、揮舞手臂號泣、倒下打滾[而說]:
  「太快了,世尊將般涅槃,太快了,善逝將般涅槃,太快了,世間之眼將滅沒。」
  那時,痛苦的、悲傷的、具備心苦的末羅人的兒子、末羅人的媳婦、末羅人的夫人們去末羅烏玻瓦達那[處]的沙羅樹林見尊者阿難。那時,尊者阿難這麼想:
  「如果我讓拘尸那羅的末羅人一個一個禮拜世尊,世尊還沒被拘尸那羅的末羅人禮拜完,此夜將已天亮了,讓我安排拘尸那羅的末羅人每回一家族禮拜世尊:『大德!像這樣名字的末羅人,還有兒子、妻子、眾人一起以頭禮拜世尊的足。』」
  那時,尊者阿難安排拘尸那羅的末羅人每回一家族禮拜世尊:
  「大德!像這樣名字的末羅人,還有兒子、妻子、眾人一起以頭禮拜世尊的足。」
  那時,尊者阿難以這個方法就在初夜使拘尸那羅的末羅人禮拜世尊[完畢]。(211)
遊行者須跋陀的事
  當時,名叫須跋陀的遊行者住在拘尸那羅。
  遊行者須跋陀聽聞:
  「聽說在今夜的後夜,沙門喬達摩將般涅槃。」
  遊行者須跋陀這麼想:
  「我曾聽遊行者的耆宿大老們;老師與老師的老師說:『如來、阿羅漢、遍正覺者很少出現於世間。』而就在今夜的後夜,沙門喬達摩將般涅槃,我有這個困惑法生起,我對沙門喬達摩有這樣的淨信:『沙門喬達摩能教導我這樣的法,這樣,我應該能捨斷這個困惑法。』」
  那時,遊行者須跋陀到末羅烏玻瓦達那[處]的沙羅樹林,去見尊者阿難。抵達後,對尊者阿難這麼說:
  「阿難先生!我曾聽遊行者的耆宿大老們;老師與老師的老師說:『如來、阿羅漢、遍正覺者很少出現於世間。』而就在今夜的後夜,沙門喬達摩將般涅槃,我有這個困惑法生起,我對沙門喬達摩有這樣的淨信:『沙門喬達摩能教導我這樣的法,這樣,我應該能捨斷這個困惑法。』阿難先生!如果我得以見沙門喬達摩,那就好了!」
  「夠了!須跋陀道友!不要打擾如來!世尊已疲累。」
  第二次,遊行者須跋陀……(中略)。
  第三次,遊行者須跋陀對尊者阿難這麼說:
  「阿難先生!我曾聽遊行者的耆宿大老們;老師與老師的老師說:『如來、阿羅漢、遍正覺者很少出現於世間。』而就在今夜的後夜,沙門喬達摩將般涅槃,我有這個困惑法生起,我對沙門喬達摩有這樣的淨信:『沙門喬達摩能教導我這樣的法,這樣,我應該能捨斷這個困惑法。』阿難先生!如果我得以見沙門喬達摩,那就好了!」
  第三次,尊者阿難對遊行者須跋陀這麼說:
  「夠了!須跋陀道友!不要打擾如來!世尊已疲累。」(212)
  世尊聽到尊者阿難與遊行者須跋陀這互相的交談。
  那時,世尊召喚尊者阿難:
  「夠了!阿難!不要阻止須跋陀,讓須跋陀得以見世尊,凡須跋陀將問我的任何事,都將從完全智之期待而問,非從惱害之期待,而凡我將對所問解說的,他將迅速了知。」
  那時,尊者阿難對遊行者須跋陀這麼說:
  「須跋陀道友!去吧!世尊允許你。」
  那時,遊行者須跋陀去見世尊。抵達後,與世尊互相歡迎。歡迎與寒暄後,在一旁坐下。在一旁坐好後,遊行者須跋陀對世尊這麼說:
  「喬達摩先生!凡這些團體的領導者,群眾的老師,有名望的知名開宗祖師,眾人公認有德行者的沙門、婆羅門,即:富蘭那迦葉、末迦利瞿舍羅、阿夷多翅舍欽婆羅、浮陀迦旃延、散惹耶毘羅梨子、尼乾陀若提子,全都如自己自稱的已證知呢?全都未證知呢?或者某些已證知,某些未證知呢?」
  「夠了!須跋陀!停止這個:『全都如自己自稱的已證知呢?全都未證知呢?或者某些已證知,某些未證知呢?』須跋陀!我將教導你法,須跋陀!你要聽!你要好好作意,我要說了。」
  「是的,大德!」遊行者須跋陀回答世尊。(213)
  世尊這麼說:
  「須跋陀!凡在法律中,八支聖道不被發現者,在那裡面,[第一]沙門不被發現;在那裡面,第二沙門也不被發現;在那裡面,第三沙門也不被發現;在那裡面,第四沙門也不被發現,而,須跋陀!凡在法律中,八支聖道被發現者,在那裡面,[第一]沙門被發現;在那裡面,第二沙門也被發現;在那裡面,第三沙門也被發現;在那裡面,第四沙門也被發現,須跋陀!在這法律中,八支聖道被發現,就在這裡,有[第一]沙門;在這裡,有第二沙門;在這裡,有第三沙門;在這裡,有第四沙門,其它的議論者空無另外的沙門。而,須跋陀!如果這些比丘正住,則世間阿羅漢會是不空的。
  須跋陀!年二十九,尋求什麼是善而出家,
  須跋陀!從那時我出家已超過五十年。
  在關於真理之法處活躍,此處之外無[第一]沙門,
  也無第二沙門,也無第三沙門,也無第四沙門,
  其它的議論者空無另外的沙門,
  而,須跋陀!如果這些比丘正住,則世間阿羅漢會是不空的。」(214)
  當這麼說時,遊行者須跋陀對世尊這麼說:
  「大德!太偉大了,大德!太偉大了,大德!猶如能扶正顛倒的,能顯現被隱藏的,能告知迷途者的路,能在黑暗中持燈火:『有眼者看得見諸色』。同樣的,法被世尊以種種法門說明。大德!我歸依世尊、法、比丘僧團。大德!願我得在世尊面前出家,願我得受具足戒。」
  「須跋陀!凡先前為其他外道者,希望在這法律中出家;希望受具足戒,他要四個月別住。經四個月後,獲得比丘們同意,使他出家受具足戒成為比丘,但個別例外由我確認。」
  「大德!如果先前為其他外道者,希望在這法律中出家;希望受具足戒,要滿四個月別住。經四個月後獲得比丘們同意,使他出家受具足戒成為比丘,我將四年別住,經四年後,獲得比丘們同意,使我出家受具足戒成為比丘。」
  那時,世尊召喚尊者阿難:
  「阿難!如果這樣,令須跋陀出家。」
  「是的,大德!」尊者阿難回答世尊。
  那時,遊行者須跋陀對尊者阿難這麼說:
  「阿難學友!這是你們的獲得,阿難學友!這是你們的好獲得,在這裡,以內住弟子之灌頂在大師面前被灌頂。」
  遊行者須跋陀得到在世尊的面前出家、受具足戒。
  受具足戒後不久,當尊者須跋陀住於獨處、隱退、不放逸、熱心、自我努力時,不久,以證智自作證後,在當生中進入後住於那善男子之所以從在家而正確地出家,成為非家生活的那個無上梵行目標,他證知:
  「出生已盡梵行已完成應該作的已作不再有這樣[輪迴]的狀態了。」
  尊者須跋陀成為眾阿羅漢之一,他是世尊最後的直接弟子。(215)
  第五誦分[終了]。
如來最後的話
  那時,世尊召喚尊者阿難:
  「阿難!但,你們可能會這麼想:『大師的教語已過去了,我們沒有大師了。』但,阿難!不應該這樣認為,阿難!凡你們被我教導、告知的法與律,我死後就是你們的大師。阿難!現在,比丘們以學友之語互相稱呼,我死後不應該這樣稱呼,阿難!較資淺的比丘應該被較長老的比丘以名字或以姓氏或以學友之語稱呼;較長老的比丘應該被較資淺的比丘稱呼『大德!』或『尊者!』阿難!我死後,當你們希望時,請僧團除去小小學處,阿難!我死後,對闡陀比丘應該施與梵罰。」
  「大德!但,什麼是梵罰?」
  「阿難!闡陀比丘如果說他欲求的,他既不應該被比丘們講說,也不應該被教誡、被訓誡。」(216)
  那時,世尊召喚比丘們:
  「比丘們!對佛、法、僧團、正道、道跡,可能有某位比丘的懷疑或疑惑,比丘們!請你們問吧,不要以後成為後悔者:『我們的大師在面前時,我們沒能夠從世尊面前質問。』」
  當這麼說時,那些比丘變得沈默。
  第二次,世尊……(中略)。
  第三次,世尊召喚比丘們:
  「比丘們!對佛、法、僧團、正道、道跡,可能有某位比丘的懷疑或疑惑,比丘們!請你們問吧,不要以後成為後悔者:『我們的大師在面前時,我們沒能夠從世尊面前質問。』」
  第三次,那些比丘變得沈默。
  那時,世尊召喚比丘們:
  「比丘們!你們可能是出於敬重大師而不問,比丘們!請你們朋友對朋友述說。」
  當這麼說時,那些比丘變得沈默。
  那時,尊者阿難對世尊這麼說:
  「不可思議啊,大德!未曾有啊,大德!大德!我有這樣的淨信:『在這比丘僧團中,對佛、法、僧團、正道、道跡,沒有一位比丘的懷疑或疑惑。』」
  「阿難!你以淨信而說,阿難!在這裡,有如來的智:在這比丘僧團中,對佛、法、僧團、正道、道跡,沒有一位比丘的懷疑或疑惑,阿難!因為,這五百位比丘的最低比丘是不墮惡趣法、決定、以正覺為彼岸的入流者。」(217)
  那時,世尊召喚比丘們:
  「好了,比丘們!我現在召喚你們:『諸行是消散法,你們要以不放逸使目標達成。』這是如來最後的話。」(218)
般涅槃的談說
  那時,世尊進入初禪,從初禪出來後,進入第二禪,從第二禪出來後,進入第三禪,從第三禪出來後,進入第四禪,從第四禪出來後,進入空無邊處,從空無邊處等至出來後,進入識無邊處,從識無邊處等至出來後,進入無所有處,從無所有處等至出來後,進入非想非非想處,從非想非非想處等至出來後,進入想受滅
  那時,尊者阿難對尊者阿那律這麼說:
  「阿那律大德!世尊般涅槃了。」
  「阿難學友!世尊沒般涅槃,他已入想受滅。」
  那時,世尊從想受滅等至出來後,進入非想非非想處,從非想非非想處等至出來後,進入無所有處,從無所有處等至出來後,進入識無邊處,從識無邊處等至出來後,進入空無邊處,從空無邊處等至出來後,進入第四禪,從第四禪出來後,進入第三禪,從第三禪出來後,進入第二禪,從第二禪出來後,進入初禪,從初禪出來後,進入第二禪,從第二禪出來後,進入第三禪,從第三禪出來後,進入第四禪,從第四禪出來後,世尊直接般涅槃。(219)
  當世尊般涅槃時,與般涅槃同時,發生大地震,令人恐懼、身毛豎立,並且天鼓破裂。當世尊般涅槃時,與般涅槃同時梵王娑婆主說這偈頌
  「世間中一切生存類的身體,都將躺下,
   因為像這樣的大師,世間中無與倫比者,
   已得力的如來,正覺者般涅槃了。」(220)
  當世尊般涅槃時,與般涅槃同時,天帝釋說了這偈頌:
  「諸行確實是無常的,是生起與消散法,
   生起後被滅,它們的平息是樂。」(221)
  當世尊般涅槃時,與般涅槃同時,尊者阿那律說了這偈頌:
  「沒有了入息出息,對像這樣心已住立者來說,
   不擾動,只向於寂靜,牟尼死了。
   以不動之心,忍受苦痛,
   就如燈火的熄滅,那是心的解脫。」(222)
  當世尊般涅槃時,與般涅槃同時,尊者阿難說了這偈頌:
  「那時令人恐懼的,那時令人身毛豎立的,
   具一切殊勝行相者,正覺者般涅槃。」(223)
  當世尊般涅槃時,那時,凡那些未離貪的比丘,有一些揮舞手臂號泣、倒下打滾[而說]:
  「太快了,世尊已般涅槃,太快了,善逝已般涅槃,太快了,世間之眼已滅沒。」
  但,凡那些已離貪的比丘,他們具念與正知地忍受[而說]:
  「諸行是無常的,[除此之外,]在這裡,那如何可得。」(224)
  那時,尊者阿那律召喚比丘們:
  「夠了,學友們!你們不要悲傷,不要悲泣,學友們!以前這不是被如來說過嗎?與一切所愛的、合意的分離、別離、異離。學友們!在這裡,那如何可得:『凡那被生的、存在的、有為的、敗壞之法都不要被破壞。』這是不可能的!學友們!天神們譏嫌。」
  「大德!但,尊者阿那律注意到有什麽種類的天神呢?」
  「學友們!有在虛空能有地想的天神散髮號泣、揮舞手臂號泣、倒下打滾[而說]:『太快了,世尊已般涅槃,太快了,善逝已般涅槃,太快了,世間之眼已滅沒。』學友們!有在地上能有地想的天神散髮號泣、揮舞手臂號泣、倒下打滾[而說]:『太快了,世尊已般涅槃,太快了,善逝已般涅槃,太快了,世間之眼將滅沒。』但,凡那些已離貪的天神,他們具念與正知地忍受[而說]:『諸行是無常的,[除此之外,]在這裡,那如何可得。』」
  那時,尊者阿那律與尊者阿難以法談度過該夜的剩餘部分。(225)
  那時,尊者阿那律召喚尊者阿難:
  「去!阿難學友!請你進入拘尸那羅後,召喚拘尸那羅的末羅人:『襪謝德們!世尊已般涅槃,現在是那個你們考量的時間。』」
  「是的,大德!」尊者阿難回答尊者阿那律後,在午前時穿好衣服後,取衣鉢,自己與同伴進入拘尸那羅。
  當時,拘尸那羅的末羅人以必須作那件事在集會所集合。那時,尊者阿難去拘尸那羅末羅人的集會所。抵達後,召喚拘尸那羅的末羅人:
  「襪謝德們!世尊已般涅槃,現在是那個你們考量的時間。」
  聽了尊者阿難的這言語後,末羅人與末羅人的兒子、末羅人的媳婦、末羅人的夫人們成為痛苦的、悲傷的、具備心苦的,有些散髮號泣、揮舞手臂號泣、倒下打滾[而說]:
  「太快了,世尊已般涅槃,太快了,善逝已般涅槃,太快了,世間之眼已滅沒。」(226)
世尊遺體供養
  那時,拘尸那羅的末羅人命令男子們:
  「那樣的話,某人!請你們收集所有拘尸那羅的香料、花環與樂器。」
  那時,拘尸那羅的末羅人取所有拘尸那羅的香料、花環與樂器,以及五百套衣服後,去末羅烏玻瓦達那[處]的沙羅樹林世尊遺體處。抵達後,以舞蹈、歌唱、奏樂、花環、香料恭敬、尊重、尊敬、崇敬世尊的遺體,作遮陽篷、準備圓形帳蓬,度過[第]一天。
  那時,拘尸那羅的末羅人這麼想:
  「今天已過了火化世尊遺體的時機,現在,我們將在明天火化世尊的遺體。」
  那時,拘尸那羅的末羅人以舞蹈、歌唱、奏樂、花環、香料恭敬、尊重、尊敬、崇敬世尊的遺體,作遮陽篷、準備圓形帳蓬,度過第二個白天;度過第三個白天;度過第四個白天;度過第五個白天;度過第六個白天。
  那時,第七個白天,拘尸那羅的末羅人這麼想:
  「我們以舞蹈、歌唱、奏樂、花環、香料恭敬、尊重、尊敬、崇敬世尊的遺體,我們將向南運送到城的南邊,向外面到城外南邊,火化世尊的遺體。」(227)
  當時,八位上首的末羅人洗頭後,穿上新衣:「我們將舉起世尊的遺體。」但不能舉起。那時,拘尸那羅的末羅人對尊者阿那律這麼說:「阿那律大德!什麼因、什麼緣,這八位上首的末羅人洗頭後,穿上新衣:『我們將舉起世尊的遺體。』但不能舉起呢?」
  「襪謝德們!你們的欲求是一種,天神們的欲求是另一種。」
  「大德!但,天神們的欲求是什麼呢?」
  「襪謝德們!你們的欲求是:『我們以舞蹈、歌唱、奏樂、花環、香料恭敬、尊重、尊敬、崇敬世尊的遺體,我們將向南運送到城的南邊,向外面到城外南邊,火化世尊的遺體。』天神們的欲求是:『我們以天的舞蹈、歌唱、奏樂、香料恭敬、尊重、尊敬、崇敬世尊的遺體,我們將向北運送到城的北邊,經由北門入城,向中央運送到城的中央,經由東門出城,向東到名叫繫冠的末羅人塔廟,在那裡,火化世尊的遺體。』」
  「大德!我們願如天神們的欲求。」(228)
  當時,所有拘尸那羅之所及,連間隙、陰溝下水道、垃圾堆,被落下的曼陀羅花及膝高地覆蓋,那時,天神與拘尸那羅的末羅人以天的與人的舞蹈、歌唱、奏樂、花環、香料恭敬、尊重、尊敬、崇敬世尊的遺體,向北運送到城的北邊,經由北門入城,向中央運送到城的中央,經由東門出城,向東到名叫繫冠的末羅人塔廟,在那裡,放下世尊的遺體。(229)
  那時,拘尸那羅的末羅人對尊者阿難這麼說:
  「阿難大德!對世尊的遺體,我們應該如何行動?」
  「襪謝德們!對如來的遺體應該如對轉輪王遺體那樣行動。」
  「阿難大德!對轉輪王的遺體,應該如何行動?」
  「襪謝德們!轉輪王的遺體以新的衣服包捲,以新的衣服包捲後,以毛已被梳立的棉布包捲,以毛已被梳立的棉布包捲後,以新的衣服包捲,……以這方式成對包捲轉輪王的遺體五百次後,放進鐵油槽,然後以另一個鐵槽覆蓋,[以]所有芳香木作火葬用柴堆,然後火化轉輪王的遺體,在十字路口建轉輪王的塔,襪謝德們!對轉輪王的遺體,應該這樣行動,襪謝德們!對如來的遺體應該如對轉輪王遺體那樣行動,襪謝德們!應該在十字路口建如來的塔,在那裡,凡給與花環或香料或香粉,或問訊,或使心變得淨信者,則對他們將有長久的利益與安樂。」
  那時,拘尸那羅的末羅人命令男子們:
  「那樣的話,某人!請你們收集末羅毛已被梳立的棉布。」
  那時,拘尸那羅的末羅人以新的衣服包捲世尊的遺體,以新的衣服包捲後,以毛已被梳立的棉布包捲,以毛已被梳立的棉布包捲後,以新的衣服包捲,……以這方式成對包捲轉世尊的遺體五百次後,放進鐵油槽,然後以另一個鐵槽覆蓋,[以]所有芳香木作火葬用柴堆,然後將世尊的遺體放上火葬用柴堆。(230)
大迦葉的事
  當時,尊者大迦葉與大比丘僧團五百位比丘一起在從波婆城到拘尸那羅的旅途中。那時,尊者大迦葉離開道路,坐在某棵樹下。當時,某位邪命外道從拘尸那羅握持曼陀羅花後,在到波婆城的旅途中。尊者大迦葉看見那位邪命外道正從遠處走來,看見後,對那位邪命外道這麼說:
  「道友!你知道我們的大師嗎?」
  「是的,道友!我知道,今天,沙門喬達摩已般涅槃七天了,我從那裡拿了這曼陀羅花。」
  在那裡,凡那些未離貪的比丘,有一些揮舞手臂號泣、倒下打滾[而說]:
  「太快了,世尊已般涅槃,太快了,善逝已般涅槃,太快了,世間之眼已滅沒。」
  但,凡那些已離貪的比丘,他們具念與正知地忍受[而說]:
  「諸行是無常的,[除此之外,]在這裡,那如何可得。」(231)
  當時,名叫善吉祥的年老出家者坐在那群群眾中,那時,善吉祥年老出家者對那些比丘這麼說:
  「夠了,學友們!你們不要憂愁,你們不要悲泣,我們完全擺脫了那位大沙門,我們被逼煩惱:『這適合你們,這不適合你們。』而現在,我們將作所有我們想要的;我們將不作所有我們不想要的。」
  那時,尊者大迦葉召喚比丘們:
  「夠了,學友們!你們不要憂愁,你們不要悲泣,以前這不是被世尊說過嗎?與一切所愛的、合意的分離、別離、異離。學友們!在這裡,那如何可得:凡那被生的、存在的、有為的、敗壞之法、那如來的身體都不要被破壞,這是不可能的!」(232)
  當時,四位上首的末羅人洗頭後,穿上新衣:「我們將點燃世尊的火葬用柴堆。」但不能點燃。那時,拘尸那羅的末羅人對尊者阿那律這麼說:「阿那律大德!什麼因、什麼緣,這四位上首的末羅人洗頭後,穿上新衣:『我們將點燃世尊的火葬用柴堆。』但不能點燃呢?」
  「襪謝德們!天神們的欲求是以別的方式。」
  「大德!但,天神們的欲求是什麼呢?」
  「襪謝德們!天神們的欲求是:『這位尊者大迦葉與大比丘僧團五百位比丘一起在從波婆城到拘尸那羅的旅途中,那位世尊的火葬用柴堆將不被點燃,直到尊者大迦葉以頭禮拜世尊的足為止。」
  「大德!我們願如天神們的欲求。」(233)
  那時,尊者大迦葉去拘尸那羅名叫繫冠的末羅人塔廟、世尊的火葬用柴堆。抵達後,整理衣服到一邊肩膀,合掌鞠躬後,作右繞火葬用柴堆三回,接著以頭禮拜世尊的足,那五百位比丘也整理衣服到一邊肩膀,合掌鞠躬後,作右繞火葬用柴堆三回,接著以頭禮拜世尊的足。當被尊者大迦葉與那五百位比丘禮拜時,世尊的火葬用柴堆就自己被點燃。(234)
  當世尊的遺體被點燃時,凡是「外皮」、「皮膚」、「肉」、「筋腱」、「關節液」,既沒有灰被看到,也沒有灰末,只剩餘遺骨。猶如當酥或油被點燃時,既沒有灰被看到,也沒有灰末,同樣的,當世尊的遺體被點燃時,凡是「外皮」、「皮膚」、「肉」、「筋腱」、「關節液」,既沒有灰被看到,也沒有灰末,只剩餘遺骨。那五百套衣服只有二件衣服沒被燃燒:最裡面的與最外面的。當世尊的遺體被燒盡時,天空出現陣雨,使世尊的火葬用柴堆熄滅;沙羅樹的水湧出,使世尊的火葬用柴堆熄滅;拘尸那羅的末羅人以一切香水使世尊的火葬用柴堆熄滅。那時,拘尸那羅的末羅人在集會所中作矛槍圍起的籬笆柵欄,圍起弓的柵欄後,以舞蹈、歌唱、奏樂、花環、香料恭敬、尊重、尊敬、崇敬世尊的遺骨七天。(235)
遺骨的分配
  摩揭陀國阿闍世王韋提希子聽聞:「聽說世尊已在拘尸那羅般涅槃了。」那時,摩揭陀國阿闍世王韋提希子對拘尸那羅的末羅人派遣使者:「世尊是剎帝利,我也是剎帝利,我值得領受部分世尊遺骨,我也要為世尊的遺骨建大塔。」
  毘舍離的離車族人聽聞:「聽說世尊已在拘尸那羅般涅槃了。」那時,毘舍離的離車族人對拘尸那羅的末羅人派遣使者:「世尊是剎帝利,我們也是剎帝利,我們值得領受部分世尊遺骨,我們也要為世尊的遺骨建大塔。」
  住在迦毘羅衛的釋迦人聽聞:「聽說世尊已在拘尸那羅般涅槃了。」那時,迦毘羅衛的釋迦人對拘尸那羅的末羅人派遣使者:「世尊是我們的最勝親族,我們值得領受部分世尊遺骨,我們也要為世尊的遺骨建大塔。」
  遮羅頗的跋離人聽聞:「聽說世尊已在拘尸那羅般涅槃了。」那時,遮羅頗的跋離人對拘尸那羅的末羅人派遣使者:「世尊是剎帝利,我們也是剎帝利,我們值得領受部分世尊遺骨,我們也要為世尊的遺骨建大塔。」
  羅摩村的拘利人聽聞:「聽說世尊已在拘尸那羅般涅槃了。」那時,羅摩村的拘利人對拘尸那羅的末羅人派遣使者:「世尊是剎帝利,我們也是剎帝利,我們值得領受部分世尊遺骨,我們也要為世尊的遺骨建大塔。」
  毘留提的婆羅門聽聞:「聽說世尊已在拘尸那羅般涅槃了。」那時,毘留提的婆羅門對拘尸那羅的末羅人派遣使者:「世尊是剎帝利,我是婆羅門,我值得領受部分世尊遺骨,我也要為世尊的遺骨建大塔。」
  波婆城的末羅人聽聞:「聽說世尊已在拘尸那羅般涅槃了。」那時,波婆城的末羅人對拘尸那羅的末羅人派遣使者:「世尊是剎帝利,我們也是剎帝利,我們值得領受部分世尊遺骨,我們也要為世尊的遺骨建大塔。」
  當這麼說時,拘尸那羅的末羅人對那些群眾這麼說:「世尊在我們村落區般涅槃,我們將不給部分世尊遺骨。」(236)
  當這麼說時,兜那婆羅門這麼說:
  「尊師們!請聽我一語,我們的佛陀有忍耐之語,
   如果對最上人遺骨的分配有紛爭,那不好。
   尊師們!全部以和睦、和合,和好地作八分,
   讓廣大的四方有塔,眾人對有眼者有淨信。」(237)
  「那樣的話,婆羅門!請你就以八份平分世尊遺骨。」
  「是的,先生!」兜那婆羅門那些群眾後,以八份平分世尊遺骨,然對那些群眾這麼說:
  「尊師們!請給我這個[裝世尊遺骨的]容器,我也要為容器建大塔。」
  他們給兜那婆羅門容器。
  胡椒林的摩利亞人聽聞:「聽說世尊已在拘尸那羅般涅槃了。」那時,胡椒林的摩利亞人對拘尸那羅的末羅人派遣使者:「世尊是剎帝利,我們也是剎帝利,我們值得領受部分世尊遺骨,我們也要為世尊的遺骨建大塔。」
  「沒有部分世尊遺骨了,世尊遺骨已被分配了,請你們從這裡拿炭火。」
  他們從那裡拿走炭火。(238)
遺骨塔的尊敬
  那時,摩揭陀國阿闍世王韋提希子在王舍城為世尊的遺骨建大塔;毘舍離的離車族人也在毘舍離為世尊的遺骨建大塔;住在迦毘羅衛的釋迦人也在迦毘羅衛為世尊的遺骨建大塔;遮羅頗的跋離人也在遮羅頗為世尊的遺骨建大塔;羅摩村的拘利人也在羅摩村為世尊的遺骨建大塔;毘留提的婆羅門也在毘留提為世尊的遺骨建大塔;波婆城的末羅人也在波婆城為世尊的遺骨建大塔;拘尸那羅的末羅人也在拘尸那羅為世尊的遺骨建大塔;兜那婆羅門也為容器建大塔;胡椒林的摩利亞人也在胡椒林為炭火建大塔,像這樣,有八個遺骨塔,第九為容器塔,第十為炭火塔,從前,這是這樣的。(239)
  「有八桶有眼者的遺骨,七桶在贍部洲讓人們尊敬,
   一桶最上人的[遺骨],在羅摩村被龍王尊敬。
   一顆牙齒被三十三天尊敬,還有一顆在健陀羅城讓人們尊敬,
   還有一顆在迦陵伽王的領土,還有一顆被龍王尊敬。
   以其光輝[豐富]這大地,大地被最勝的供物裝飾,
   這樣,這有眼者的遺骨,被善恭敬、被恭敬者恭敬。
   被天王、龍王、人王尊敬,就像這樣,被人間最上的王尊敬,
   請你們合掌後禮拜他,佛陀確實是百劫難得的。」
  「四十顆平整的牙齒,全部頭髮與體毛,
   天神拿走一顆,鐵圍山的相傳。」(240)
  般涅槃大經第三終了。

巴利語經文(台灣嘉義法雨道場流通的word版本)
DN.16/(3) Mahāparinibbānasuttaṃ
   131. Evaṃ me sutaṃ– ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate. Tena kho pana samayena rājā māgadho ajātasattu vedehiputto vajjī abhiyātukāmo hoti. So evamāha– “ahaṃ hime vajjī evaṃmahiddhike evaṃmahānubhāve ucchecchāmi vajjī, vināsessāmi vajjī, anayabyasanaṃ āpādessāmi vajjī”ti.
   132. Atha kho rājā māgadho ajātasattu vedehiputto vassakāraṃ brāhmaṇaṃ magadhamahāmattaṃ āmantesi– “ehi tvaṃ, brāhmaṇa, yena bhagavā tenupasaṅkama; upasaṅkamitvā mama vacanena bhagavato pāde sirasā vandāhi, appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ puccha – ‘rājā, bhante, māgadho ajātasattu vedehiputto bhagavato pāde sirasā vandati, appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchatī’ti. Evañca vadehi– ‘rājā, bhante, māgadho ajātasattu vedehiputto vajjī abhiyātukāmo. So evamāha– “ahaṃ hime vajjī evaṃmahiddhike evaṃmahānubhāve ucchecchāmi vajjī, vināsessāmi vajjī, anayabyasanaṃ āpādessāmī’”ti. Yathā te bhagavā byākaroti, taṃ sādhukaṃ uggahetvā mama āroceyyāsi. Na hi tathāgatā vitathaṃ bhaṇantī”ti.
Vassakārabrāhmaṇo
   133. “Evaṃ, bho”ti kho vassakāro brāhmaṇo magadhamahāmatto rañño māgadhassa ajātasattussa vedehiputtassa paṭissutvā bhaddāni bhaddāni yānāni yojetvā bhaddaṃ bhaddaṃ yānaṃ abhiruhitvā bhaddehi bhaddehi yānehi rājagahamhā niyyāsi, yena gijjhakūṭo pabbato tena pāyāsi. Yāvatikā yānassa bhūmi, yānena gantvā, yānā paccorohitvā pattikova yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho vassakāro brāhmaṇo magadhamahāmatto bhagavantaṃ etadavoca– “rājā, bho gotama, māgadho ajātasattu vedehiputto bhoto gotamassa pāde sirasā vandati, appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchati. Rājā, bho gotama, māgadho ajātasattu vedehiputto vajjī abhiyātukāmo. So evamāha– ‘ahaṃ hime vajjī evaṃmahiddhike evaṃmahānubhāve ucchecchāmi vajjī, vināsessāmi vajjī, anayabyasanaṃ āpādessāmī’”ti.
Rāja-aparihāniyadhammā
   134. Tena kho pana samayena āyasmā ānando bhagavato piṭṭhito ṭhito hoti bhagavantaṃ bījayamāno. Atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi– “kinti te, ānanda, sutaṃ, ‘vajjī abhiṇhaṃ sannipātā sannipātabahulā’ti? “Sutaṃ metaṃ, bhante– ‘vajjī abhiṇhaṃ sannipātā sannipātabahulā”ti. “Yāvakīvañca, ānanda, vajjī abhiṇhaṃ sannipātā sannipātabahulā bhavissanti, vuddhiyeva, ānanda, vajjīnaṃ pāṭikaṅkhā, no parihāni.
   “Kinti te, ānanda, sutaṃ ‘vajjī samaggā sannipatanti, samaggā vuṭṭhahanti, samaggā vajjikaraṇīyāni karontī’ti? “Sutaṃ metaṃ, bhante– ‘vajjī samaggā sannipatanti, samaggā vuṭṭhahanti, samaggā vajjikaraṇīyāni karontī”ti. “Yāvakīvañca, ānanda, vajjī samaggā sannipatissanti, samaggā vuṭṭhahissanti, samaggā vajjikaraṇīyāni karissanti, vuddhiyeva, ānanda, vajjīnaṃ pāṭikaṅkhā, no parihāni.
   “Kinti te, ānanda, sutaṃ, ‘vajjī apaññattaṃ na paññapenti, paññattaṃ na samucchindanti, yathāpaññatte porāṇe vajjidhamme samādāya vattantī’”ti? “Sutaṃ metaṃ, bhante– ‘vajjī apaññattaṃ na paññapenti, paññattaṃ na samucchindanti, yathāpaññatte porāṇe vajjidhamme samādāya vattantī’”ti. “Yāvakīvañca, ānanda, “vajjī apaññattaṃ na paññapessanti, paññattaṃ na samucchindissanti, yathāpaññatte porāṇe vajjidhamme samādāya vattissanti, vuddhiyeva, ānanda, vajjīnaṃ pāṭikaṅkhā, no parihāni.
   “Kinti te, ānanda, sutaṃ, ‘vajjī ye te vajjīnaṃ vajjimahallakā, te sakkaronti garuṃ karonti mānenti pūjenti, tesañca sotabbaṃ maññantī’”ti? “Sutaṃ metaṃ, bhante– ‘vajjī ye te vajjīnaṃ vajjimahallakā, te sakkaronti garuṃ karonti mānenti pūjenti, tesañca sotabbaṃ maññantī’”ti. “Yāvakīvañca, ānanda, vajjī ye te vajjīnaṃ vajjimahallakā te sakkarissanti garuṃ karissanti mānessanti pūjessanti, tesañca sotabbaṃ maññissanti, vuddhiyeva, ānanda, vajjīnaṃ pāṭikaṅkhā, no parihāni.
   “Kinti te, ānanda, sutaṃ, ‘vajjī yā tā kulitthiyo kulakumāriyo, tā na okkassa pasayha vāsentī’”ti? “Sutaṃ metaṃ, bhante– ‘vajjī yā tā kulitthiyo kulakumāriyo tā na okkassa pasayha vāsentī’”ti. “Yāvakīvañca, ānanda, vajjī yā tā kulitthiyo kulakumāriyo, tā na okkassa pasayha vāsessanti, vuddhiyeva, ānanda, vajjīnaṃ pāṭikaṅkhā, no parihāni.
   “Kinti te, ānanda, sutaṃ, ‘vajjī yāni tāni vajjīnaṃ vajjicetiyāni abbhantarāni ceva bāhirāni ca, tāni sakkaronti garuṃ karonti mānenti pūjenti, tesañca dinnapubbaṃ katapubbaṃ dhammikaṃ baliṃ no parihāpentī’”ti? “Sutaṃ metaṃ, bhante– ‘vajjī yāni tāni vajjīnaṃ vajjicetiyāni abbhantarāni ceva bāhirāni ca, tāni sakkaronti garuṃ karonti mānenti pūjenti tesañca dinnapubbaṃ katapubbaṃ dhammikaṃ baliṃ no parihāpentī’”ti. “Yāvakīvañca, ānanda, vajjī yāni tāni vajjīnaṃ vajjicetiyāni abbhantarāni ceva bāhirāni ca, tāni sakkarissanti garuṃ karissanti mānessanti pūjessanti, tesañca dinnapubbaṃ katapubbaṃ dhammikaṃ baliṃ no parihāpessanti, vuddhiyeva, ānanda, vajjīnaṃ pāṭikaṅkhā, no parihāni.
   “Kinti te, ānanda, sutaṃ, ‘vajjīnaṃ arahantesu dhammikā rakkhāvaraṇagutti susaṃvihitā, kinti anāgatā ca arahanto vijitaṃ āgaccheyyuṃ, āgatā ca arahanto vijite phāsu vihareyyun’”ti? “Sutaṃ metaṃ, bhante ‘vajjīnaṃ arahantesu dhammikā rakkhāvaraṇagutti susaṃvihitā kinti anāgatā ca arahanto vijitaṃ āgaccheyyuṃ, āgatā ca arahanto vijite phāsu vihareyyun’”ti. “Yāvakīvañca, ānanda, vajjīnaṃ arahantesu dhammikā rakkhāvaraṇagutti susaṃvihitā bhavissati, kinti anāgatā ca arahanto vijitaṃ āgaccheyyuṃ, āgatā ca arahanto vijite phāsu vihareyyunti. Vuddhiyeva, ānanda, vajjīnaṃ pāṭikaṅkhā, no parihānī”ti.
   135. Atha kho bhagavā vassakāraṃ brāhmaṇaṃ magadhamahāmattaṃ āmantesi– “ekamidāhaṃ, brāhmaṇa, samayaṃ vesāliyaṃ viharāmi sārandade cetiye. Tatrāhaṃ vajjīnaṃ ime satta aparihāniye dhamme desesiṃ. Yāvakīvañca, brāhmaṇa, ime satta aparihāniyā dhammā vajjīsu ṭhassanti, imesu ca sattasu aparihāniyesu dhammesu vajjī sandississanti, vuddhiyeva, brāhmaṇa, vajjīnaṃ pāṭikaṅkhā, no parihānī”ti.
   Evaṃ vutte, vassakāro brāhmaṇo magadhamahāmatto bhagavantaṃ etadavoca– “ekamekenapi, bho gotama, aparihāniyena dhammena samannāgatānaṃ vajjīnaṃ vuddhiyeva pāṭikaṅkhā, no parihāni Ko pana vādo sattahi aparihāniyehi dhammehi. Akaraṇīyāva, bho gotama, vajjī raññā māgadhena ajātasattunā vedehiputtena yadidaṃ yuddhassa, aññatra upalāpanāya aññatra mithubhedā. Handa ca dāni mayaṃ, bho gotama, gacchāma bahukiccā mayaṃ bahukaraṇīyā”ti. “Yassadāni tvaṃ, brāhmaṇa, kālaṃ maññasī”ti. Atha kho vassakāro brāhmaṇo magadhamahāmatto bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā pakkāmi.
Bhikkhu-aparihāniyadhammā
   136. Atha kho bhagavā acirapakkante vassakāre brāhmaṇe magadhamahāmatte āyasmantaṃ ānandaṃ āmantesi– “gaccha tvaṃ, ānanda, yāvatikā bhikkhū rājagahaṃ upanissāya viharanti, te sabbe upaṭṭhānasālāyaṃ sannipātehī”ti. “Evaṃ, bhante”ti kho āyasmā ānando bhagavato paṭissutvā yāvatikā bhikkhū rājagahaṃ upanissāya viharanti, te sabbe upaṭṭhānasālāyaṃ sannipātetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho āyasmā ānando bhagavantaṃ etadavoca– “sannipatito, bhante, bhikkhusaṅgho, yassadāni, bhante, bhagavā kālaṃ maññatī”ti.
   Atha kho bhagavā uṭṭhāyāsanā yena upaṭṭhānasālā tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā bhikkhū āmantesi– “satta vo, bhikkhave, aparihāniye dhamme desessāmi, taṃ suṇātha, sādhukaṃ manasikarotha, bhāsissāmī”ti. “Evaṃ, bhante”ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca–
   “Yāvakīvañca bhikkhave, bhikkhū abhiṇhaṃ sannipātā sannipātabahulā bhavissanti, vuddhiyeva, bhikkhave, bhikkhūnaṃ pāṭikaṅkhā, no parihāni.
   “Yāvakīvañca, bhikkhave, bhikkhū samaggā sannipatissanti, samaggā vuṭṭhahissanti, samaggā saṅghakaraṇīyāni karissanti vuddhiyeva, bhikkhave, bhikkhūnaṃ pāṭikaṅkhā, no parihāni.
   “Yāvakīvañca, bhikkhave, bhikkhū apaññattaṃ na paññapessanti, paññattaṃ na samucchindissanti, yathāpaññattesu sikkhāpadesu samādāya vattissanti, vuddhiyeva, bhikkhave, bhikkhūnaṃ pāṭikaṅkhā, no parihāni.
   “Yāvakīvañca, bhikkhave, bhikkhū ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghapariṇāyakā, te sakkarissanti garuṃ karissanti mānessanti pūjessanti, tesañca sotabbaṃ maññissanti, vuddhiyeva, bhikkhave, bhikkhūnaṃ pāṭikaṅkhā, no parihāni.
   “Yāvakīvañca, bhikkhave, bhikkhū uppannāya taṇhāya ponobbhavikāya na vasaṃ gacchissanti, vuddhiyeva, bhikkhave, bhikkhūnaṃ pāṭikaṅkhā, no parihāni.
   “Yāvakīvañca, bhikkhave, bhikkhū āraññakesu senāsanesu sāpekkhā bhavissanti, vuddhiyeva, bhikkhave, bhikkhūnaṃ pāṭikaṅkhā, no parihāni.
   “Yāvakīvañca, bhikkhave, bhikkhū paccattaññeva satiṃ upaṭṭhapessanti– ‘kinti anāgatā ca pesalā sabrahmacārī āgaccheyyuṃ, āgatā ca pesalā sabrahmacārī phāsu vihareyyun’ti. Vuddhiyeva, bhikkhave, bhikkhūnaṃ pāṭikaṅkhā, no parihāni.
   “Yāvakīvañca, bhikkhave, ime satta aparihāniyā dhammā bhikkhūsu ṭhassanti, imesu ca sattasu aparihāniyesu dhammesu bhikkhū sandississanti, vuddhiyeva, bhikkhave, bhikkhūnaṃ pāṭikaṅkhā, no parihāni.
   137. “Aparepi vo, bhikkhave, satta aparihāniye dhamme desessāmi, taṃ suṇātha, sādhukaṃ manasikarotha, bhāsissāmī”ti. “Evaṃ, bhante”ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca–
   “Yāvakīvañca, bhikkhave, bhikkhū na kammārāmā bhavissanti na kammaratā na kammārāmatamanuyuttā, vuddhiyeva, bhikkhave, bhikkhūnaṃ pāṭikaṅkhā, no parihāni.
   “Yāvakīvañca, bhikkhave, bhikkhū na bhassārāmā bhavissanti na bhassaratā na bhassārāmatamanuyuttā, vuddhiyeva, bhikkhave, bhikkhūnaṃ pāṭikaṅkhā, no parihāni.
   “Yāvakīvañca, bhikkhave, bhikkhū na niddārāmā bhavissanti na niddāratā na niddārāmatamanuyuttā, vuddhiyeva, bhikkhave, bhikkhūnaṃ pāṭikaṅkhā, no parihāni.
   “Yāvakīvañca, bhikkhave, bhikkhū na saṅgaṇikārāmā bhavissanti na saṅgaṇikaratā na saṅgaṇikārāmatamanuyuttā, vuddhiyeva, bhikkhave, bhikkhūnaṃ pāṭikaṅkhā, no parihāni.
   “Yāvakīvañca, bhikkhave, bhikkhū na pāpicchā bhavissanti na pāpikānaṃ icchānaṃ vasaṃ gatā, vuddhiyeva, bhikkhave, bhikkhūnaṃ pāṭikaṅkhā, no parihāni.
   “Yāvakīvañca, bhikkhave, bhikkhū na pāpamittā bhavissanti na pāpasahāyā na pāpasampavaṅkā, vuddhiyeva, bhikkhave, bhikkhūnaṃ pāṭikaṅkhā, no parihāni.
   “Yāvakīvañca, bhikkhave, bhikkhū na oramattakena visesādhigamena antarāvosānaṃ āpajjissanti, vuddhiyeva, bhikkhave, bhikkhūnaṃ pāṭikaṅkhā, no parihāni.
   “Yāvakīvañca, bhikkhave, ime satta aparihāniyā dhammā bhikkhūsu ṭhassanti, imesu ca sattasu aparihāniyesu dhammesu bhikkhū sandississanti, vuddhiyeva, bhikkhave, bhikkhūnaṃ pāṭikaṅkhā, no parihāni.
   138. “Aparepi vo, bhikkhave, satta aparihāniye dhamme desessāmi …pe… “yāvakīvañca, bhikkhave, bhikkhū saddhā bhavissanti …pe… hirimanā bhavissanti… ottappī bhavissanti… bahussutā bhavissanti… āraddhavīriyā bhavissanti… upaṭṭhitassatī bhavissanti… paññavanto bhavissanti, vuddhiyeva, bhikkhave, bhikkhūnaṃ pāṭikaṅkhā, no parihāni. Yāvakīvañca, bhikkhave, ime satta aparihāniyā dhammā bhikkhūsu ṭhassanti, imesu ca sattasu aparihāniyesu dhammesu bhikkhū sandississanti, vuddhiyeva, bhikkhave, bhikkhūnaṃ pāṭikaṅkhā, no parihāni.
   139. “Aparepi vo, bhikkhave, satta aparihāniye dhamme desessāmi, taṃ suṇātha, sādhukaṃ manasikarotha, bhāsissāmī”ti. “Evaṃ, bhante”ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca–
   “Yāvakīvañca, bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāvessanti …pe… dhammavicayasambojjhaṅgaṃ bhāvessanti… vīriyasambojjhaṅgaṃ bhāvessanti… pītisambojjhaṅgaṃ bhāvessanti… passaddhisambojjhaṅgaṃ bhāvessanti… samādhisambojjhaṅgaṃ bhāvessanti… upekkhāsambojjhaṅgaṃ bhāvessanti, vuddhiyeva bhikkhave, bhikkhūnaṃ pāṭikaṅkhā, no parihāni.
   “Yāvakīvañca, bhikkhave, ime satta aparihāniyā dhammā bhikkhūsu ṭhassanti, imesu ca sattasu aparihāniyesu dhammesu bhikkhū sandississanti, vuddhiyeva, bhikkhave, bhikkhūnaṃ pāṭikaṅkhā no parihāni.
   140. “Aparepi vo, bhikkhave, satta aparihāniye dhamme desessāmi, taṃ suṇātha, sādhukaṃ manasikarotha, bhāsissāmī”ti. “Evaṃ, bhante”ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca–
   “Yāvakīvañca, bhikkhave, bhikkhū aniccasaññaṃ bhāvessanti …pe… anattasaññaṃ bhāvessanti… asubhasaññaṃ bhāvessanti… ādīnavasaññaṃ bhāvessanti… pahānasaññaṃ bhāvessanti… virāgasaññaṃ bhāvessanti… nirodhasaññaṃ bhāvessanti, vuddhiyeva, bhikkhave, bhikkhūnaṃ pāṭikaṅkhā, no parihāni.
   “Yāvakīvañca bhikkhave, ime satta aparihāniyā dhammā bhikkhūsu ṭhassanti, imesu ca sattasu aparihāniyesu dhammesu bhikkhū sandississanti, vuddhiyeva, bhikkhave, bhikkhūnaṃ pāṭikaṅkhā, no parihāni.
   141. “Cha, vo bhikkhave, aparihāniye dhamme desessāmi, taṃ suṇātha, sādhukaṃ manasikarotha, bhāsissāmī”ti. “Evaṃ, bhante”ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca–
   “Yāvakīvañca bhikkhave, bhikkhū mettaṃ kāyakammaṃ paccupaṭṭhāpessanti sabrahmacārīsu āvi ceva raho ca, vuddhiyeva, bhikkhave, bhikkhūnaṃ pāṭikaṅkhā, no parihāni.
   “Yāvakīvañca, bhikkhave, bhikkhū mettaṃ vacīkammaṃ paccupaṭṭhāpessanti …pe… mettaṃ manokammaṃ paccupaṭṭhāpessanti sabrahmacārīsu āvi ceva raho ca, vuddhiyeva, bhikkhave, bhikkhūnaṃ pāṭikaṅkhā, no parihāni.
   “Yāvakīvañca, bhikkhave, bhikkhū, ye te lābhā dhammikā dhammaladdhā antamaso pattapariyāpannamattampi tathārūpehi lābhehi appaṭivibhattabhogī bhavissanti sīlavantehi sabrahmacārīhi sādhāraṇabhogī, vuddhiyeva, bhikkhave, bhikkhūnaṃ pāṭikaṅkhā, no parihāni.
   “Yāvakīvañca, bhikkhave, bhikkhū yāni kāni sīlāni akhaṇḍāni acchiddāni asabalāni akammāsāni bhujissāni viññūpasatthāni aparāmaṭṭhāni samādhisaṃvattanikāni tathārūpesu sīlesu sīlasāmaññagatā viharissanti sabrahmacārīhi āvi ceva raho ca, vuddhiyeva, bhikkhave, bhikkhūnaṃ pāṭikaṅkhā, no parihāni.
   “Yāvakīvañca, bhikkhave, bhikkhū yāyaṃ diṭṭhi ariyā niyyānikā, niyyāti takkarassa sammā dukkhakkhayāya, tathārūpāya diṭṭhiyā diṭṭhisāmaññagatā viharissanti sabrahmacārīhi āvi ceva raho ca, vuddhiyeva, bhikkhave, bhikkhūnaṃ pāṭikaṅkhā, no parihāni.
   “Yāvakīvañca bhikkhave, ime cha aparihāniyā dhammā bhikkhūsu ṭhassanti, imesu ca chasu aparihāniyesu dhammesu bhikkhū sandississanti, vuddhiyeva, bhikkhave, bhikkhūnaṃ pāṭikaṅkhā, no parihānī”ti.
   142. Tatra sudaṃ bhagavā rājagahe viharanto gijjhakūṭe pabbate etadeva bahulaṃ bhikkhūnaṃ dhammiṃ kathaṃ karoti– “iti sīlaṃ, iti samādhi, iti paññā. Sīlaparibhāvito samādhi mahapphalo hoti mahānisaṃso. Samādhiparibhāvitā paññā mahapphalā hoti mahānisaṃsā. Paññāparibhāvitaṃ cittaṃ sammadeva āsavehi vimuccati, seyyathidaṃ– kāmāsavā, bhavāsavā, avijjāsavā”ti.
   143. Atha kho bhagavā rājagahe yathābhirantaṃ viharitvā āyasmantaṃ ānandaṃ āmantesi– “āyāmānanda, yena ambalaṭṭhikā tenupasaṅkamissāmā”ti. “Evaṃ, bhante”ti kho āyasmā ānando bhagavato paccassosi. Atha kho bhagavā mahatā bhikkhusaṅghena saddhiṃ yena ambalaṭṭhikā tadavasari. Tatra sudaṃ bhagavā ambalaṭṭhikāyaṃ viharati rājāgārake. Tatrāpi sudaṃ bhagavā ambalaṭṭhikāyaṃ viharanto rājāgārake etadeva bahulaṃ bhikkhūnaṃ dhammiṃ kathaṃ karoti– “iti sīlaṃ iti samādhi iti paññā. Sīlaparibhāvito samādhi mahapphalo hoti mahānisaṃso. Samādhiparibhāvitā paññā mahapphalā hoti mahānisaṃsā. Paññāparibhāvitaṃ cittaṃ sammadeva āsavehi vimuccati, seyyathidaṃ– kāmāsavā, bhavāsavā, avijjāsavā”ti.
   144. Atha kho bhagavā ambalaṭṭhikāyaṃ yathābhirantaṃ viharitvā āyasmantaṃ ānandaṃ āmantesi– “āyāmānanda, yena nāḷandā tenupasaṅkamissāmā”ti. “Evaṃ, bhante”ti kho āyasmā ānando bhagavato paccassosi. Atha kho bhagavā mahatā bhikkhusaṅghena saddhiṃ yena nāḷandā tadavasari, tatra sudaṃ bhagavā nāḷandāyaṃ viharati pāvārikambavane
Sāriputtasīhanādo
   145. Atha kho āyasmā sāriputto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā sāriputto bhagavantaṃ etadavoca– “evaṃ pasanno ahaṃ, bhante, bhagavati; na cāhu na ca bhavissati na cetarahi vijjati añño samaṇo vā brāhmaṇo vā bhagavatā bhiyyobhiññataro yadidaṃ sambodhiyan”ti. “Uḷārā kho te ayaṃ, sāriputta, āsabhī vācā bhāsitā, ekaṃso gahito, sīhanādo nadito – ‘evaṃpasanno ahaṃ, bhante, bhagavati; na cāhu na ca bhavissati na cetarahi vijjati añño samaṇo vā brāhmaṇo vā bhagavatā bhiyyobhiññataro yadidaṃ sambodhiyan’ti.
   “Kiṃ te, sāriputta, ye te ahesuṃ atītamaddhānaṃ arahanto sammāsambuddhā, sabbe te bhagavanto cetasā ceto paricca viditā– ‘evaṃsīlā te bhagavanto ahesuṃ itipi, evaṃdhammā evaṃpaññā evaṃvihārī evaṃvimuttā te bhagavanto ahesuṃ itipī’”ti? “No hetaṃ, bhante”.
   “Kiṃ pana te, sāriputta, ye te bhavissanti anāgatamaddhānaṃ arahanto sammāsambuddhā, sabbe te bhagavanto cetasā ceto paricca viditā– ‘evaṃsīlā te bhagavanto bhavissanti itipi, evaṃdhammā evaṃpaññā evaṃvihārī evaṃvimuttā te bhagavanto bhavissanti itipī’”ti? “No hetaṃ, bhante”.
   “Kiṃ pana te, sāriputta, ahaṃ etarahi arahaṃ sammāsambuddho cetasā ceto paricca vidito– “evaṃsīlo bhagavā itipi evaṃdhammo evaṃpañño evaṃvihārī evaṃvimutto bhagavā itipī’”ti? “No hetaṃ, bhante”.
   “Ettha ca hi te, sāriputta, atītānāgatapaccuppannesu arahantesu sammāsambuddhesu cetopariyañāṇaṃ natthi. Atha kiñcarahi te ayaṃ, sāriputta, uḷārā āsabhī vācā bhāsitā, ekaṃso gahito, sīhanādo nadito– ‘evaṃpasanno ahaṃ, bhante, bhagavati; na cāhu na ca bhavissati na cetarahi vijjati añño samaṇo vā brāhmaṇo vā bhagavatā bhiyyobhiññataro yadidaṃ sambodhiyan’”ti?
   146. “Na kho me, bhante, atītānāgatapaccuppannesu arahantesu sammāsambuddhesu cetopariyañāṇaṃ atthi, api ca me dhammanvayo vidito. Seyyathāpi, bhante, rañño paccantimaṃ nagaraṃ daḷhuddhāpaṃ daḷhapākāratoraṇaṃ ekadvāraṃ, tatrassa dovāriko paṇḍito viyatto medhāvī aññātānaṃ nivāretā ñātānaṃ pavesetā. So tassa nagarassa samantā anupariyāyapathaṃ anukkamamāno na passeyya pākārasandhiṃ vā pākāravivaraṃ vā, antamaso biḷāranikkhamanamattampi. Tassa evamassa – ‘ye kho keci oḷārikā pāṇā imaṃ nagaraṃ pavisanti vā nikkhamanti vā, sabbe te imināva dvārena pavisanti vā nikkhamanti vā’ti. Evameva kho me, bhante, dhammanvayo vidito – ‘ye te, bhante, ahesuṃ atītamaddhānaṃ arahanto sammāsambuddhā sabbe te bhagavanto pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe catūsu satipaṭṭhānesu supatiṭṭhitacittā sattabojjhaṅge yathābhūtaṃ bhāvetvā anuttaraṃ sammāsambodhiṃ abhisambujjhiṃsu. Yepi te, bhante, bhavissanti anāgatamaddhānaṃ arahanto sammāsambuddhā sabbe te bhagavanto pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe catūsu satipaṭṭhānesu supatiṭṭhitacittā satta bojjhaṅge yathābhūtaṃ bhāvetvā anuttaraṃ sammāsambodhiṃ abhisambujjhissanti. Bhagavāpi, bhante, etarahi arahaṃ sammāsambuddho pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe catūsu satipaṭṭhānesu supatiṭṭhitacitto satta bojjhaṅge yathābhūtaṃ bhāvetvā anuttaraṃ sammāsambodhiṃ abhisambuddho’”ti.
   147. Tatrapi sudaṃ bhagavā nāḷandāyaṃ viharanto pāvārikambavane etadeva bahulaṃ bhikkhūnaṃ dhammiṃ kathaṃ karoti– “iti sīlaṃ, iti samādhi, iti paññā. Sīlaparibhāvito samādhi mahapphalo hoti mahānisaṃso. Samādhiparibhāvitā paññā mahapphalā hoti mahānisaṃsā. Paññāparibhāvitaṃ cittaṃ sammadeva āsavehi vimuccati, seyyathidaṃ– kāmāsavā, bhavāsavā, avijjāsavā”ti.
Dussīla-ādīnavā
   148. Atha kho bhagavā nāḷandāyaṃ yathābhirantaṃ viharitvā āyasmantaṃ ānandaṃ āmantesi– “āyāmānanda, yena pāṭaligāmo tenupasaṅkamissāmā”ti. “Evaṃ, bhante”ti kho āyasmā ānando bhagavato paccassosi Atha kho bhagavā mahatā bhikkhusaṅghena saddhiṃ yena pāṭaligāmo tadavasari. Assosuṃ kho pāṭaligāmikā upāsakā– “bhagavā kira pāṭaligāmaṃ anuppatto”ti. Atha kho pāṭaligāmikā upāsakā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho pāṭaligāmikā upāsakā bhagavantaṃ etadavocuṃ– “adhivāsetu no, bhante, bhagavā āvasathāgāran”ti. Adhivāsesi bhagavā tuṇhībhāvena. Atha kho pāṭaligāmikā upāsakā bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā yena āvasathāgāraṃ tenupasaṅkamiṃsu; upasaṅkamitvā sabbasanthariṃ āvasathāgāraṃ santharitvā āsanāni paññapetvā udakamaṇikaṃ patiṭṭhāpetvā telapadīpaṃ āropetvā yena bhagavā tenupasaṅkamiṃsu, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho pāṭaligāmikā upāsakā bhagavantaṃ etadavocuṃ– “sabbasantharisanthataṃ, bhante, āvasathāgāraṃ, āsanāni paññattāni, udakamaṇiko patiṭṭhāpito, telapadīpo āropito; yassadāni, bhante, bhagavā kālaṃ maññatī”ti. Atha kho bhagavā sāyanhasamayaṃ. Nivāsetvā pattacīvaramādāya saddhiṃ bhikkhusaṅghena yena āvasathāgāraṃ tenupasaṅkami; upasaṅkamitvā pāde pakkhāletvā āvasathāgāraṃ pavisitvā majjhimaṃ thambhaṃ nissāya puratthābhimukho nisīdi. Bhikkhusaṅghopi kho pāde pakkhāletvā āvasathāgāraṃ pavisitvā pacchimaṃ bhittiṃ nissāya puratthābhimukho nisīdi bhagavantameva purakkhatvā. Pāṭaligāmikāpi kho upāsakā pāde pakkhāletvā āvasathāgāraṃ pavisitvā puratthimaṃ bhittiṃ nissāya pacchimābhimukhā nisīdiṃsu bhagavantameva purakkhatvā.
   149. Atha kho bhagavā pāṭaligāmike upāsake āmantesi– “pañcime, gahapatayo, ādīnavā dussīlassa sīlavipattiyā. Katame pañca? Idha, gahapatayo, dussīlo sīlavipanno pamādādhikaraṇaṃ mahatiṃ bhogajāniṃ nigacchati. Ayaṃ paṭhamo ādīnavo dussīlassa sīlavipattiyā.
   “Puna caparaṃ, gahapatayo, dussīlassa sīlavipannassa pāpako kittisaddo abbhuggacchati. Ayaṃ dutiyo ādīnavo dussīlassa sīlavipattiyā.
   “Puna caparaṃ, gahapatayo, dussīlo sīlavipanno yaññadeva parisaṃ upasaṅkamati– yadi khattiyaparisaṃ yadi brāhmaṇaparisaṃ yadi gahapatiparisaṃ yadi samaṇaparisaṃ– avisārado upasaṅkamati maṅkubhūto. Ayaṃ tatiyo ādīnavo dussīlassa sīlavipattiyā.
   “Puna caparaṃ, gahapatayo, dussīlo sīlavipanno sammūḷho kālaṅkaroti. Ayaṃ catuttho ādīnavo dussīlassa sīlavipattiyā.
   “Puna caparaṃ, gahapatayo, dussīlo sīlavipanno kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Ayaṃ pañcamo ādīnavo dussīlassa sīlavipattiyā. Ime kho, gahapatayo, pañca ādīnavā dussīlassa sīlavipattiyā.
Sīlavantta-ānisaṃsā
   150. “Pañcime gahapatayo, ānisaṃsā sīlavato sīlasampadāya. Katame pañca? Idha, gahapatayo, sīlavā sīlasampanno appamādādhikaraṇaṃ mahantaṃ bhogakkhandhaṃ adhigacchati. Ayaṃ paṭhamo ānisaṃso sīlavato sīlasampadāya.
   “Puna caparaṃ, gahapatayo, sīlavato sīlasampannassa kalyāṇo kittisaddo abbhuggacchati. Ayaṃ dutiyo ānisaṃso sīlavato sīlasampadāya.
   “Puna caparaṃ, gahapatayo, sīlavā sīlasampanno yaññadeva parisaṃ upasaṅkamati– yadi khattiyaparisaṃ yadi brāhmaṇaparisaṃ yadi gahapatiparisaṃ yadi samaṇaparisaṃ visārado upasaṅkamati amaṅkubhūto. Ayaṃ tatiyo ānisaṃso sīlavato sīlasampadāya.
   “Puna caparaṃ, gahapatayo, sīlavā sīlasampanno asammūḷho kālaṅkaroti. Ayaṃ catuttho ānisaṃso sīlavato sīlasampadāya.
   “Puna caparaṃ, gahapatayo, sīlavā sīlasampanno kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Ayaṃ pañcamo ānisaṃso sīlavato sīlasampadāya. Ime kho, gahapatayo, pañca ānisaṃsā sīlavato sīlasampadāyā”ti.
   151. Atha kho bhagavā pāṭaligāmike upāsake bahudeva rattiṃ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uyyojesi– “abhikkantā kho, gahapatayo, ratti, yassadāni tumhe kālaṃ maññathā”ti. “Evaṃ, bhante”ti kho pāṭaligāmikā upāsakā bhagavato paṭissutvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkamiṃsu. Atha kho bhagavā acirapakkantesu pāṭaligāmikesu upāsakesu suññāgāraṃ pāvisi.
Pāṭaliputtanagaramāpanaṃ
   152. Tena kho pana samayena sunidhavassakārā magadhamahāmattā pāṭaligāme nagaraṃ māpenti vajjīnaṃ paṭibāhāya. Tena samayena sambahulā devatāyo sahasseva pāṭaligāme vatthūni pariggaṇhanti. Yasmiṃ padese mahesakkhā devatā vatthūni pariggaṇhanti, mahesakkhānaṃ tattha raññaṃ rājamahāmattānaṃ cittāni namanti nivesanāni māpetuṃ. Yasmiṃ padese majjhimā devatā vatthūni pariggaṇhanti, majjhimānaṃ tattha raññaṃ rājamahāmattānaṃ cittāni namanti nivesanāni māpetuṃ. Yasmiṃ padese nīcā devatā vatthūni pariggaṇhanti, nīcānaṃ tattha raññaṃ rājamahāmattānaṃ cittāni namanti nivesanāni māpetuṃ. Addasā kho bhagavā dibbena cakkhunā visuddhena atikkantamānusakena tā devatāyo sahasseva pāṭaligāme vatthūni pariggaṇhantiyo. Atha kho bhagavā rattiyā paccūsasamayaṃ paccuṭṭhāya āyasmantaṃ ānandaṃ āmantesi– “ke nu kho, ānanda, pāṭaligāme nagaraṃ māpentī”ti ? “Sunidhavassakārā, bhante, magadhamahāmattā pāṭaligāme nagaraṃ māpenti vajjīnaṃ paṭibāhāyā”ti. “Seyyathāpi, ānanda, devehi tāvatiṃsehi saddhiṃ mantetvā, evameva kho, ānanda, sunidhavassakārā magadhamahāmattā pāṭaligāme nagaraṃ māpenti vajjīnaṃ paṭibāhāya. Idhāhaṃ, ānanda, addasaṃ dibbena cakkhunā visuddhena atikkantamānusakena sambahulā devatāyo sahasseva pāṭaligāme vatthūni pariggaṇhantiyo. Yasmiṃ ānanda, padese mahesakkhā devatā vatthūni pariggaṇhanti, mahesakkhānaṃ tattha raññaṃ rājamahāmattānaṃ cittāni namanti nivesanāni māpetuṃ. Yasmiṃ padese majjhimā devatā vatthūni pariggaṇhanti, majjhimānaṃ tattha raññaṃ rājamahāmattānaṃ cittāni namanti nivesanāni māpetuṃ. Yasmiṃ padese nīcā devatā vatthūni pariggaṇhanti, nīcānaṃ tattha raññaṃ rājamahāmattānaṃ cittāni namanti nivesanāni māpetuṃ. Yāvatā, ānanda, ariyaṃ āyatanaṃ yāvatā vaṇippatho idaṃ agganagaraṃ bhavissati pāṭaliputtaṃ puṭabhedanaṃ Pāṭaliputtassa kho, ānanda, tayo antarāyā bhavissanti– aggito vā udakato vā mithubhedā vā”ti.
   153. Atha kho sunidhavassakārā magadhamahāmattā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavatā saddhiṃ sammodiṃsu, sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ aṭṭhaṃsu, ekamantaṃ ṭhitā kho sunidhavassakārā magadhamahāmattā bhagavantaṃ etadavocuṃ– “adhivāsetu no bhavaṃ gotamo ajjatanāya bhattaṃ saddhiṃ bhikkhusaṅghenā”ti. Adhivāsesi bhagavā tuṇhībhāvena. Atha kho sunidhavassakārā magadhamahāmattā bhagavato adhivāsanaṃ viditvā yena sako āvasatho tenupasaṅkamiṃsu; upasaṅkamitvā sake āvasathe paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā bhagavato kālaṃ ārocāpesuṃ– “kālo, bho gotama, niṭṭhitaṃ bhattan”ti.
   Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya saddhiṃ bhikkhusaṅghena yena sunidhavassakārānaṃ magadhamahāmattānaṃ āvasatho tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Atha kho sunidhavassakārā magadhamahāmattā buddhappamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappesuṃ sampavāresuṃ. Atha kho sunidhavassakārā magadhamahāmattā bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinne kho sunidhavassakāre magadhamahāmatte bhagavā imāhi gāthāhi anumodi–
   “Yasmiṃ padese kappeti, vāsaṃ paṇḍitajātiyo;
   Sīlavantettha bhojetvā, saññate brahmacārayo.
   “Yā tattha devatā āsuṃ, tāsaṃ dakkhiṇamādise;
   Tā pūjitā pūjayanti, mānitā mānayanti naṃ.
   “Tato naṃ anukampanti, mātā puttaṃva orasaṃ;
   Devatānukampito poso, sadā bhadrāni passatī”ti.
   Atha kho bhagavā sunidhavassakāre magadhamahāmatte imāhi gāthāhi anumoditvā uṭṭhāyāsanā pakkāmi.
   154. Tena kho pana samayena sunidhavassakārā magadhamahāmattā bhagavantaṃ piṭṭhito piṭṭhito anubandhā honti– “yenajja samaṇo gotamo dvārena nikkhamissati, taṃ gotamadvāraṃ nāma bhavissati. Yena titthena gaṅgaṃ nadiṃ tarissati, taṃ gotamatitthaṃ nāma bhavissatī”ti. Atha kho bhagavā yena dvārena nikkhami taṃ gotamadvāraṃ nāma ahosi. Atha kho bhagavā yena gaṅgā nadī tenupasaṅkami. Tena kho pana samayena gaṅgā nadī pūrā hoti samatittikā kākapeyyā. Appekacce manussā nāvaṃ pariyesanti, appekacce uḷumpaṃ pariyesanti, appekacce kullaṃ bandhanti apārā, pāraṃ gantukāmā. Atha kho bhagavā– seyyathāpi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ samiñjeyya, evameva – gaṅgāya nadiyā orimatīre antarahito pārimatīre paccuṭṭhāsi saddhiṃ bhikkhusaṅghena. Addasā kho bhagavā te manusse appekacce nāvaṃ pariyesante appekacce uḷumpaṃ pariyesante appekacce kullaṃ bandhante apārā pāraṃ gantukāme. Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi–
   “Ye taranti aṇṇavaṃ saraṃ, setuṃ katvāna visajja pallalāni.
   Kullañhi jano bandhati, tiṇṇā medhāvino janā”ti.
   Paṭhamabhāṇavāro.
Ariyasaccakathā
   155. Atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi – “āyāmānanda, yena koṭigāmo tenupasaṅkamissāmā”ti. “Evaṃ, bhante”ti kho āyasmā ānando bhagavato paccassosi. Atha kho bhagavā mahatā bhikkhusaṅghena saddhiṃ yena koṭigāmo tadavasari. Tatra sudaṃ bhagavā koṭigāme viharati. Tatra kho bhagavā bhikkhū āmantesi–
   “Catunnaṃ bhikkhave, ariyasaccānaṃ ananubodhā appaṭivedhā evamidaṃ dīghamaddhānaṃ sandhāvitaṃ saṃsaritaṃ mamañceva tumhākañca. Katamesaṃ catunnaṃ? Dukkhassa, bhikkhave, ariyasaccassa ananubodhā appaṭivedhā evamidaṃ dīghamaddhānaṃ sandhāvitaṃ saṃsaritaṃ mamañceva tumhākañca. Dukkhasamudayassa, bhikkhave, ariyasaccassa ananubodhā appaṭivedhā evamidaṃ dīghamaddhānaṃ sandhāvitaṃ saṃsaritaṃ mamañceva tumhākañca. Dukkhanirodhassa, bhikkhave, ariyasaccassa ananubodhā appaṭivedhā evamidaṃ dīghamaddhānaṃ sandhāvitaṃ saṃsaritaṃ mamañceva tumhākañca. Dukkhanirodhagāminiyā paṭipadāya, bhikkhave, ariyasaccassa ananubodhā appaṭivedhā evamidaṃ dīghamaddhānaṃ sandhāvitaṃ saṃsaritaṃ mamañceva tumhākañca. Tayidaṃ, bhikkhave, dukkhaṃ ariyasaccaṃ anubuddhaṃ paṭividdhaṃ, dukkhasamudayaṃ ariyasaccaṃ anubuddhaṃ paṭividdhaṃ, dukkhanirodhaṃ ariyasaccaṃ anubuddhaṃ paṭividdhaṃ, dukkhanirodhagāminī paṭipadā ariyasaccaṃ anubuddhaṃ paṭividdhaṃ, ucchinnā bhavataṇhā, khīṇā bhavanetti, natthidāni punabbhavo”ti. Idamavoca bhagavā. Idaṃ vatvāna sugato athāparaṃ etadavoca satthā–
   “Catunnaṃ ariyasaccānaṃ, yathābhūtaṃ adassanā;
   Saṃsitaṃ dīghamaddhānaṃ, tāsu tāsveva jātisu.
   Tāni etāni diṭṭhāni, bhavanetti samūhatā;
   Ucchinnaṃ mūlaṃ dukkhassa, natthi dāni punabbhavo”ti.
   Tatrapi sudaṃ bhagavā koṭigāme viharanto etadeva bahulaṃ bhikkhūnaṃ dhammiṃ kathaṃ karoti– “iti sīlaṃ, iti samādhi, iti paññā. Sīlaparibhāvito samādhi mahapphalo hoti mahānisaṃso. Samādhiparibhāvitā paññā mahapphalā hoti mahānisaṃsā. Paññāparibhāvitaṃ cittaṃ sammadeva āsavehi vimuccati, seyyathidaṃ– kāmāsavā, bhavāsavā, avijjāsavā”ti.
Anāvattidhammasambodhiparāyaṇā
   156. Atha kho bhagavā koṭigāme yathābhirantaṃ viharitvā āyasmantaṃ ānandaṃ āmantesi– “āyāmānanda, yena nātikā tenupaṅkamissāmā”ti. “Evaṃ, bhante”ti kho āyasmā ānando bhagavato paccassosi. Atha kho bhagavā mahatā bhikkhusaṅghena saddhiṃ yena nātikā tadavasari. Tatrapi sudaṃ bhagavā nātike viharati giñjakāvasathe. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca– “sāḷho nāma, bhante, bhikkhu nātike kālaṅkato, tassa kā gati, ko abhisamparāyo? Nandā nāma, bhante, bhikkhunī nātike kālaṅkatā, tassā kā gati, ko abhisamparāyo? Sudatto nāma, bhante, upāsako nātike kālaṅkato, tassa kā gati, ko abhisamparāyo? Sujātā nāma, bhante, upāsikā nātike kālaṅkatā, tassā kā gati ko abhisamparāyo? Kukkuṭo nāma, bhante, upāsako nātike kālaṅkato, tassa kā gati, ko abhisamparāyo? Kāḷimbo nāma, bhante, upāsako …pe… nikaṭo nāma, bhante, upāsako… kaṭissaho nāma, bhante, upāsako… tuṭṭho nāma, bhante, upāsako… santuṭṭho nāma, bhante, upāsako… bhaddo nāma, bhante, upāsako… subhaddo nāma, bhante, upāsako nātike kālaṅkato, tassa kā gati, ko abhisamparāyo”ti?
   157. “Sāḷho, ānanda, bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi. Nandā, ānanda, bhikkhunī pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātikā tattha parinibbāyinī anāvattidhammā tasmā lokā. Sudatto, ānanda, upāsako tiṇṇaṃ saṃyojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmī sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karissati. Sujātā, ānanda, upāsikā tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpannā avinipātadhammā niyatā sambodhiparāyaṇā. Kukkuṭo, ānanda, upāsako pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko tattha parinibbāyī anāvattidhammo tasmā lokā. Kāḷimbo, ānanda, upāsako …pe… nikaṭo, ānanda, upāsako… kaṭissaho ānanda, upāsako… tuṭṭho, ānanda, upāsako … santuṭṭho, ānanda, upāsako… bhaddo, ānanda, upāsako… subhaddo, ānanda, upāsako pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko tattha parinibbāyī anāvattidhammo tasmā lokā Paropaññāsaṃ, ānanda, nātike upāsakā kālaṅkatā, pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātikā tattha parinibbāyino anāvattidhammā tasmā lokā. Sādhikā navuti, ānanda, nātike upāsakā kālaṅkatā tiṇṇaṃ saṃyojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmino sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karissanti. Sātirekāni, ānanda, pañcasatāni nātike upāsakā kālaṅkatā, tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpannā avinipātadhammā niyatā sambodhiparāyaṇā.
Dhammādāsadhammapariyāyā
   158. “Anacchariyaṃ kho panetaṃ, ānanda, yaṃ manussabhūto kālaṅkareyya. Tasmiṃyeva kālaṅkate tathāgataṃ upasaṅkamitvā etamatthaṃ pucchissatha, vihesā hesā, ānanda, tathāgatassa. Tasmātihānanda, dhammādāsaṃ nāma dhammapariyāyaṃ desessāmi, yena samannāgato ariyasāvako ākaṅkhamāno attanāva attānaṃ byākareyya – ‘khīṇanirayomhi khīṇatiracchānayoni khīṇapettivisayo khīṇāpāyaduggativinipāto, sotāpannohamasmi avinipātadhammo niyato sambodhiparāyaṇo’ti.
   159. “Katamo ca so, ānanda, dhammādāso dhammapariyāyo, yena samannāgato ariyasāvako ākaṅkhamāno attanāva attānaṃ byākareyya– ‘khīṇanirayomhi khīṇatiracchānayoni khīṇapettivisayo khīṇāpāyaduggativinipāto, sotāpannohamasmi avinipātadhammo niyato sambodhiparāyaṇo’ti?
   “Idhānanda ariyasāvako buddhe aveccappasādena samannāgato hoti– ‘itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā’ti.
   “Dhamme aveccappasādena samannāgato hoti– ‘svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opaneyyiko paccattaṃ veditabbo viññūhī’ti.
   “Saṅghe aveccappasādena samannāgato hoti– ‘suppaṭipanno bhagavato sāvakasaṅgho, ujuppaṭipanno bhagavato sāvakasaṅgho, ñāyappaṭipanno bhagavato sāvakasaṅgho, sāmīcippaṭipanno bhagavato sāvakasaṅgho yadidaṃ cattāri purisayugāni aṭṭha purisapuggalā, esa bhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassā’ti.
   “Ariyakantehi sīlehi samannāgato hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññūpasatthehi aparāmaṭṭhehi samādhisaṃvattanikehi.
   “Ayaṃ kho so, ānanda, dhammādāso dhammapariyāyo, yena samannāgato ariyasāvako ākaṅkhamāno attanāva attānaṃ byākareyya – ‘khīṇanirayomhi khīṇatiracchānayoni khīṇapettivisayo khīṇāpāyaduggativinipāto, sotāpannohamasmi avinipātadhammo niyato sambodhiparāyaṇo’”ti.
   Tatrapi sudaṃ bhagavā nātike viharanto giñjakāvasathe etadeva bahulaṃ bhikkhūnaṃ dhammiṃ kathaṃ karoti–
   “Iti sīlaṃ iti samādhi iti paññā. Sīlaparibhāvito samādhi mahapphalo hoti mahānisaṃso. Samādhiparibhāvitā paññā mahapphalā hoti mahānisaṃsā. Paññāparibhāvitaṃ cittaṃ sammadeva āsavehi vimuccati, seyyathidaṃ– kāmāsavā, bhavāsavā, avijjāsavā”ti.
   160. Atha kho bhagavā nātike yathābhirantaṃ viharitvā āyasmantaṃ ānandaṃ āmantesi– “āyāmānanda, yena vesālī tenupasaṅkamissāmā”ti. “Evaṃ, bhante”ti kho āyasmā ānando bhagavato paccassosi. Atha kho bhagavā mahatā bhikkhusaṅghena saddhiṃ yena vesālī tadavasari. Tatra sudaṃ bhagavā vesāliyaṃ viharati ambapālivane. Tatra kho bhagavā bhikkhū āmantesi–
   “Sato, bhikkhave, bhikkhu vihareyya sampajāno, ayaṃ vo amhākaṃ anusāsanī. Kathañca, bhikkhave, bhikkhu sato hoti? Idha, bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Vedanāsu vedanānupassī …pe… citte cittānupassī …pe… dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Evaṃ kho, bhikkhave, bhikkhu sato hoti.
   “Kathañca bhikkhave, bhikkhu sampajāno hoti? Idha, bhikkhave, bhikkhu abhikkante paṭikkante sampajānakārī hoti, ālokite vilokite sampajānakārī hoti, samiñjite pasārite sampajānakārī hoti, saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti, asite pīte khāyite sāyite sampajānakārī hoti, uccārapassāvakamme sampajānakārī hoti, gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti. Evaṃ kho, bhikkhave, bhikkhu sampajāno hoti. Sato, bhikkhave, bhikkhu vihareyya sampajāno, ayaṃ vo amhākaṃ anusāsanī”ti.
Ambapālīgaṇikā
   161. Assosi kho ambapālī gaṇikā– “bhagavā kira vesāliṃ anuppatto vesāliyaṃ viharati mayhaṃ ambavane”ti. Atha kho ambapālī gaṇikā bhaddāni bhaddāni yānāni yojāpetvā bhaddaṃ bhaddaṃ yānaṃ abhiruhitvā bhaddehi bhaddehi yānehi vesāliyā niyyāsi. Yena sako ārāmo tena pāyāsi. Yāvatikā yānassa bhūmi, yānena gantvā, yānā paccorohitvā pattikāva yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho ambapāliṃ gaṇikaṃ bhagavā dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi. Atha kho ambapālī gaṇikā bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṃsitā bhagavantaṃ etadavoca– “adhivāsetu me, bhante, bhagavā svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā”ti. Adhivāsesi bhagavā tuṇhībhāvena. Atha kho ambapālī gaṇikā bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.
   Assosuṃ kho vesālikā licchavī– “bhagavā kira vesāliṃ anuppatto vesāliyaṃ viharati ambapālivane”ti. Atha kho te licchavī bhaddāni bhaddāni yānāni yojāpetvā bhaddaṃ bhaddaṃ yānaṃ abhiruhitvā bhaddehi bhaddehi yānehi vesāliyā niyyiṃsu. Tatra ekacce licchavī nīlā honti nīlavaṇṇā nīlavatthā nīlālaṅkārā, ekacce licchavī pītā honti pītavaṇṇā pītavatthā pītālaṅkārā, ekacce licchavī lohitā honti lohitavaṇṇā lohitavatthā lohitālaṅkārā, ekacce licchavī odātā honti odātavaṇṇā odātavatthā odātālaṅkārā. Atha kho ambapālī gaṇikā daharānaṃ daharānaṃ licchavīnaṃ akkhena akkhaṃ cakkena cakkaṃ yugena yugaṃ paṭivaṭṭesi. Atha kho te licchavī ambapāliṃ gaṇikaṃ etadavocuṃ– “kiṃ, je ambapāli daharānaṃ daharānaṃ licchavīnaṃ akkhena akkhaṃ cakkena cakkaṃ yugena yugaṃ paṭivaṭṭesī”ti? “Tathā hi pana me, ayyaputtā, bhagavā nimantito svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā”ti. “Dehi, je ambapāli, etaṃ bhattaṃ satasahassenā”ti. “Sacepi me, ayyaputtā, vesāliṃ sāhāraṃ dassatha, evamahaṃ taṃ bhattaṃ na dassāmī”ti. Atha kho te licchavī aṅguliṃ phoṭesuṃ– “jitamha vata bho ambakāya, jitamha vata bho ambakāyā”ti.
   Atha kho te licchavī yena ambapālivanaṃ tena pāyiṃsu. Addasā kho bhagavā te licchavī dūratova āgacchante. Disvāna bhikkhū āmantesi– “yesaṃ, bhikkhave, bhikkhūnaṃ devā tāvatiṃsā adiṭṭhapubbā, oloketha, bhikkhave, licchaviparisaṃ; apaloketha, bhikkhave licchaviparisaṃ; upasaṃharatha, bhikkhave, licchaviparisaṃ– tāvatiṃsasadisan”ti. Atha kho te licchavī yāvatikā yānassa bhūmi, yānena gantvā, yānā paccorohitvā pattikāva yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinne kho te licchavī bhagavā dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi. Atha kho te licchavī bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṃsitā bhagavantaṃ etadavocuṃ– “adhivāsetu no, bhante, bhagavā svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā”ti. Atha kho bhagavā te licchavī etadavoca– “adhivutthaṃ kho me, licchavī, svātanāya ambapāliyā gaṇikāya bhattan”ti. Atha kho te licchavī aṅguliṃ phoṭesuṃ– “jitamha vata bho ambakāya, jitamha vata bho ambakāyā”ti. Atha kho te licchavī bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkamiṃsu.
   162. Atha kho ambapālī gaṇikā tassā rattiyā accayena sake ārāme paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā bhagavato kālaṃ ārocāpesi– “kālo, bhante, niṭṭhitaṃ bhattan”ti. Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya saddhiṃ bhikkhusaṅghena yena ambapāliyā gaṇikāya nivesanaṃ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Atha kho ambapālī gaṇikā buddhappamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi. Atha kho ambapālī gaṇikā bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnā kho ambapālī gaṇikā bhagavantaṃ etadavoca– “imāhaṃ, bhante, ārāmaṃ buddhappamukhassa bhikkhusaṅghassa dammī”ti. Paṭiggahesi bhagavā ārāmaṃ. Atha kho bhagavā ambapāliṃ gaṇikaṃ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmi. Tatrapi sudaṃ bhagavā vesāliyaṃ viharanto ambapālivane etadeva bahulaṃ bhikkhūnaṃ dhammiṃ kathaṃ karoti “iti sīlaṃ, iti samādhi, iti paññā. Sīlaparibhāvito samādhi mahapphalo hoti mahānisaṃso. Samādhiparibhāvitā paññā mahapphalā hoti mahānisaṃsā. Paññāparibhāvitaṃ cittaṃ sammadeva āsavehi vimuccati, seyyathidaṃ– kāmāsavā, bhavāsavā, avijjāsavā”ti.
Veḷuvagāmavassūpagamanaṃ
   163. Atha kho bhagavā ambapālivane yathābhirantaṃ viharitvā āyasmantaṃ ānandaṃ āmantesi– “āyāmānanda, yena veḷuvagāmako tenupasaṅkamissāmā”ti. “Evaṃ, bhante”ti kho āyasmā ānando bhagavato paccassosi. Atha kho bhagavā mahatā bhikkhusaṅghena saddhiṃ yena veḷuvagāmako tadavasari. Tatra sudaṃ bhagavā veḷuvagāmake viharati. Tatra kho bhagavā bhikkhū āmantesi– “etha tumhe, bhikkhave, samantā vesāliṃ yathāmittaṃ yathāsandiṭṭhaṃ yathāsambhattaṃ vassaṃ upetha. Ahaṃ pana idheva veḷuvagāmake vassaṃ upagacchāmī”ti. “Evaṃ, bhante”ti kho te bhikkhū bhagavato paṭissutvā samantā vesāliṃ yathāmittaṃ yathāsandiṭṭhaṃ yathāsambhattaṃ vassaṃ upagacchiṃsu. Bhagavā pana tattheva veḷuvagāmake vassaṃ upagacchi.
   164. Atha kho bhagavato vassūpagatassa kharo ābādho uppajji, bāḷhā vedanā vattanti māraṇantikā. Tā sudaṃ bhagavā sato sampajāno adhivāsesi avihaññamāno. Atha kho bhagavato etadahosi– “na kho metaṃ patirūpaṃ, yvāhaṃ anāmantetvā upaṭṭhāke anapaloketvā bhikkhusaṅghaṃ parinibbāyeyyaṃ. Yaṃnūnāhaṃ imaṃ ābādhaṃ vīriyena paṭipaṇāmetvā jīvitasaṅkhāraṃ adhiṭṭhāya vihareyyan”ti. Atha kho bhagavā taṃ ābādhaṃ vīriyena paṭipaṇāmetvā jīvitasaṅkhāraṃ adhiṭṭhāya vihāsi. Atha kho bhagavato so ābādho paṭipassambhi. Atha kho bhagavā gilānā vuṭṭhito aciravuṭṭhito gelaññā vihārā nikkhamma vihārapacchāyāyaṃ paññatte āsane nisīdi. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca– “diṭṭho me, bhante, bhagavato phāsu; diṭṭhaṃ me, bhante, bhagavato khamanīyaṃ, api ca me, bhante, madhurakajāto viya kāyo. Disāpi me na pakkhāyanti; dhammāpi maṃ na paṭibhanti bhagavato gelaññena, api ca me, bhante, ahosi kācideva assāsamattā – ‘na tāva bhagavā parinibbāyissati, na yāva bhagavā bhikkhusaṅghaṃ ārabbha kiñcideva udāharatī’”ti.
   165. “Kiṃ panānanda, bhikkhusaṅgho mayi paccāsīsati? Desito, ānanda, mayā dhammo anantaraṃ abāhiraṃ karitvā. Natthānanda, tathāgatassa dhammesu ācariyamuṭṭhi. Yassa nūna, ānanda, evamassa– ‘ahaṃ bhikkhusaṅghaṃ pariharissāmī’ti vā ‘mamuddesiko bhikkhusaṅgho’ti vā, so nūna, ānanda, bhikkhusaṅghaṃ ārabbha kiñcideva udāhareyya. Tathāgatassa kho, ānanda, na evaṃ hoti– ‘ahaṃ bhikkhusaṅghaṃ pariharissāmī’ti vā ‘mamuddesiko bhikkhusaṅgho’ti vā. Sakiṃ, ānanda, tathāgato bhikkhusaṅghaṃ ārabbha kiñcideva udāharissati. Ahaṃ kho panānanda, etarahi jiṇṇo vuddho mahallako addhagato vayo-anuppatto. Āsītiko me vayo vattati. Seyyathāpi, ānanda, jajjarasakaṭaṃ veṭhamissakena yāpeti, evameva kho, ānanda, veṭhamissakena maññe tathāgatassa kāyo yāpeti. Yasmiṃ, ānanda, samaye tathāgato sabbanimittānaṃ amanasikārā ekaccānaṃ vedanānaṃ nirodhā animittaṃ cetosamādhiṃ upasampajja viharati, phāsutaro, ānanda, tasmiṃ samaye tathāgatassa kāyo hoti. Tasmātihānanda, attadīpā viharatha attasaraṇā anaññasaraṇā, dhammadīpā dhammasaraṇā anaññasaraṇā. Kathañcānanda, bhikkhu attadīpo viharati attasaraṇo anaññasaraṇo, dhammadīpo dhammasaraṇo anaññasaraṇo? Idhānanda, bhikkhu kāye kāyānupassī viharati atāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ. Vedanāsu …pe… citte …pe… dhammesu dhammānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ. Evaṃ kho, ānanda, bhikkhu attadīpo viharati attasaraṇo anaññasaraṇo, dhammadīpo dhammasaraṇo anaññasaraṇo Ye hi keci, ānanda, etarahi vā mama vā accayena attadīpā viharissanti attasaraṇā anaññasaraṇā, dhammadīpā dhammasaraṇā anaññasaraṇā, tamatagge me te, ānanda, bhikkhū bhavissanti ye keci sikkhākāmā”ti.
   Dutiyabhāṇavāro.
Nimittobhāsakathā
   166. Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya vesāliṃ piṇḍāya pāvisi. Vesāliyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto āyasmantaṃ ānandaṃ āmantesi – “gaṇhāhi, ānanda, nisīdanaṃ, yena cāpālaṃ cetiyaṃ tenupasaṅkamissāma divā vihārāyā”ti. “Evaṃ, bhante”ti kho āyasmā ānando bhagavato paṭissutvā nisīdanaṃ ādāya bhagavantaṃ piṭṭhito piṭṭhito anubandhi. Atha kho bhagavā yena cāpālaṃ cetiyaṃ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Āyasmāpi kho ānando bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.
   167. Ekamantaṃ nisinnaṃ kho āyasmantaṃ ānandaṃ bhagavā etadavoca– “ramaṇīyā, ānanda, vesālī, ramaṇīyaṃ udenaṃ cetiyaṃ, ramaṇīyaṃ gotamakaṃ cetiyaṃ, ramaṇīyaṃ sattambaṃ cetiyaṃ, ramaṇīyaṃ bahuputtaṃ cetiyaṃ, ramaṇīyaṃ sārandadaṃ cetiyaṃ, ramaṇīyaṃ cāpālaṃ cetiyaṃ. Yassa kassaci, ānanda, cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, so ākaṅkhamāno kappaṃ vā tiṭṭheyya kappāvasesaṃ vā. Tathāgatassa kho, ānanda, cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, so ākaṅkhamāno, ānanda, tathāgato kappaṃ vā tiṭṭheyya kappāvasesaṃ vā”ti. Evampi kho āyasmā ānando bhagavatā oḷārike nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṃ; na bhagavantaṃ yāci– “tiṭṭhatu, bhante, bhagavā kappaṃ, tiṭṭhatu sugato kappaṃ bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānan”ti, yathā taṃ mārena pariyuṭṭhitacitto. Dutiyampi kho bhagavā …pe… tatiyampi kho bhagavā āyasmantaṃ ānandaṃ āmantesi – “ramaṇīyā, ānanda, vesālī, ramaṇīyaṃ udenaṃ cetiyaṃ, ramaṇīyaṃ gotamakaṃ cetiyaṃ, ramaṇīyaṃ sattambaṃ cetiyaṃ, ramaṇīyaṃ bahuputtaṃ cetiyaṃ, ramaṇīyaṃ sārandadaṃ cetiyaṃ, ramaṇīyaṃ cāpālaṃ cetiyaṃ. Yassa kassaci, ānanda, cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, so ākaṅkhamāno kappaṃ vā tiṭṭheyya kappāvasesaṃ vā. Tathāgatassa kho, ānanda, cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, so ākaṅkhamāno, ānanda, tathāgato kappaṃ vā tiṭṭheyya kappāvasesaṃ vā”ti. Evampi kho āyasmā ānando bhagavatā oḷārike nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṃ na bhagavantaṃ yāci– “tiṭṭhatu bhante, bhagavā kappaṃ, tiṭṭhatu sugato kappaṃ bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānan”ti, yathā taṃ mārena pariyuṭṭhitacitto. Atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi– “gaccha tvaṃ, ānanda, yassadāni kālaṃ maññasī”ti. “Evaṃ, bhante”ti kho āyasmā ānando bhagavato paṭissutvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā avidūre aññatarasmiṃ rukkhamūle nisīdi.
Mārayācanakathā
   168. Atha kho māro pāpimā acirapakkante āyasmante ānande yena bhagavā tenupasaṅkami; upasaṅkamitvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho māro pāpimā bhagavantaṃ etadavoca– “parinibbātudāni, bhante, bhagavā, parinibbātu sugato, parinibbānakālo dāni, bhante, bhagavato. Bhāsitā kho panesā, bhante, bhagavatā vācā– ‘na tāvāhaṃ, pāpima, parinibbāyissāmi, yāva me bhikkhū na sāvakā bhavissanti viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammappaṭipannā sāmīcippaṭipannā anudhammacārino, sakaṃ ācariyakaṃ uggahetvā ācikkhissanti desessanti paññapessanti paṭṭhapessanti vivarissanti vibhajissanti uttānī karissanti, uppannaṃ parappavādaṃ sahadhammena suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desessantī’ti Etarahi kho pana, bhante, bhikkhū bhagavato sāvakā viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammappaṭipannā sāmīcippaṭipannā anudhammacārino, sakaṃ ācariyakaṃ uggahetvā ācikkhanti desenti paññapenti paṭṭhapenti vivaranti vibhajanti uttānīkaronti, uppannaṃ parappavādaṃ sahadhammena suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desenti. Parinibbātudāni, bhante, bhagavā, parinibbātu sugato, parinibbānakālodāni, bhante, bhagavato.
   “Bhāsitā kho panesā, bhante, bhagavatā vācā– ‘na tāvāhaṃ, pāpima, parinibbāyissāmi, yāva me bhikkhuniyo na sāvikā bhavissanti viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammappaṭipannā sāmīcippaṭipannā anudhammacāriniyo, sakaṃ ācariyakaṃ uggahetvā ācikkhissanti desessanti paññapessanti paṭṭhapessanti vivarissanti vibhajissanti uttānīkarissanti, uppannaṃ parappavādaṃ sahadhammena suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desessantī’ti Etarahi kho pana, bhante, bhikkhuniyo bhagavato sāvikā viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammappaṭipannā sāmīcippaṭipannā anudhammacāriniyo sakaṃ ācariyakaṃ uggahetvā ācikkhanti desenti paññapenti paṭṭhapenti vivaranti vibhajanti uttānīkaronti, uppannaṃ parappavādaṃ sahadhammena suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desenti. Parinibbātudāni, bhante, bhagavā, parinibbātu sugato, parinibbānakālodāni, bhante, bhagavato.
   “Bhāsitā kho panesā, bhante, bhagavatā vācā– ‘na tāvāhaṃ, pāpima, parinibbāyissāmi, yāva me upāsakā na sāvakā bhavissanti viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammappaṭipannā sāmīcippaṭipannā anudhammacārino, sakaṃ ācariyakaṃ uggahetvā ācikkhissanti desessanti paññapessanti paṭṭhapessanti vivarissanti vibhajissanti uttānīkarissanti, uppannaṃ parappavādaṃ sahadhammena suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desessantī’ti. Etarahi kho pana, bhante, upāsakā bhagavato sāvakā viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammappaṭipannā sāmīcippaṭipannā anudhammacārino, sakaṃ ācariyakaṃ uggahetvā ācikkhanti desenti paññapenti paṭṭhapenti vivaranti vibhajanti uttānīkaronti, uppannaṃ parappavādaṃ sahadhammena suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desenti. Parinibbātudāni bhante, bhagavā, parinibbātu sugato, parinibbānakālodāni bhante, bhagavato.
   “Bhāsitā kho panesā, bhante, bhagavatā vācā– ‘na tāvāhaṃ, pāpima parinibbāyissāmi, yāva me upāsikā na sāvikā bhavissanti viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammappaṭipannā sāmīcippaṭipannā anudhammacāriniyo, sakaṃ ācariyakaṃ uggahetvā ācikkhissanti desessanti paññapessanti paṭṭhapessanti vivarissanti vibhajissanti uttānīkarissanti, uppannaṃ parappavādaṃ sahadhammena suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desessantī’ti. Etarahi kho pana, bhante, upāsikā bhagavato sāvikā viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammappaṭipannā sāmīcippaṭipannā anudhammacāriniyo, sakaṃ ācariyakaṃ uggahetvā ācikkhanti desenti paññapenti paṭṭhapenti vivaranti vibhajanti uttānīkaronti, uppannaṃ parappavādaṃ sahadhammena suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desenti. Parinibbātudāni, bhante, bhagavā, parinibbātu sugato, parinibbānakālodāni, bhante, bhagavato.
   “Bhāsitā kho panesā, bhante, bhagavatā vācā– ‘na tāvāhaṃ, pāpima, parinibbāyissāmi yāva me idaṃ brahmacariyaṃ na iddhaṃ ceva bhavissati phītañca vitthārikaṃ bāhujaññaṃ puthubhūtaṃ yāva devamanussehi suppakāsitan’ti. Etarahi kho pana, bhante, bhagavato brahmacariyaṃ iddhaṃ ceva phītañca vitthārikaṃ bāhujaññaṃ puthubhūtaṃ, yāva devamanussehi suppakāsitaṃ. Parinibbātudāni, bhante, bhagavā, parinibbātu sugato, parinibbānakālodāni, bhante, bhagavato”ti
   Evaṃ vutte bhagavā māraṃ pāpimantaṃ etadavoca– “appossukko tvaṃ, pāpima, hohi, na ciraṃ tathāgatassa parinibbānaṃ bhavissati. Ito tiṇṇaṃ māsānaṃ accayena tathāgato parinibbāyissatī”ti.
Āyusaṅkhāra-ossajjanaṃ
   169. Atha kho bhagavā cāpāle cetiye sato sampajāno āyusaṅkhāraṃ ossaji. Ossaṭṭhe ca bhagavatā āyusaṅkhāre mahābhūmicālo ahosi bhiṃsanako salomahaṃso , devadundubhiyo ca phaliṃsu Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi–
   “Tulamatulañca sambhavaṃ, bhavasaṅkhāramavassaji muni;
   Ajjhattarato samāhito, abhindi kavacamivattasambhavan”ti.
Mahābhūmicālahetu
   170. Atha kho āyasmato ānandassa etadahosi– “acchariyaṃ vata bho, abbhutaṃ vata bho, mahā vatāyaṃ bhūmicālo; sumahā vatāyaṃ bhūmicālo bhiṃsanako salomahaṃso; devadundubhiyo ca phaliṃsu. Ko nu kho hetu ko paccayo mahato bhūmicālassa pātubhāvāyā”ti?
   Atha kho āyasmā ānando yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca– “acchariyaṃ, bhante, abbhutaṃ, bhante, mahā vatāyaṃ, bhante, bhūmicālo; sumahā vatāyaṃ bhante, bhūmicālo bhiṃsanako salomahaṃso; devadundubhiyo ca phaliṃsu. Ko nu kho, bhante hetu ko paccayo mahato bhūmicālassa pātubhāvāyā”ti?
   171. “Aṭṭha kho ime, ānanda, hetū, aṭṭha paccayā mahato bhūmicālassa pātubhāvāya. Katame aṭṭha? Ayaṃ, ānanda, mahāpathavī udake patiṭṭhitā, udakaṃ vāte patiṭṭhitaṃ, vāto ākāsaṭṭho. Hoti kho so, ānanda, samayo, yaṃ mahāvātā vāyanti. Mahāvātā vāyantā udakaṃ kampenti. Udakaṃ kampitaṃ pathaviṃ kampeti. Ayaṃ paṭhamo hetu paṭhamo paccayo mahato bhūmicālassa pātubhāvāya.
   “Puna caparaṃ, ānanda, samaṇo vā hoti brāhmaṇo vā iddhimā cetovasippatto, devo vā mahiddhiko mahānubhāvo, tassa parittā pathavīsaññā bhāvitā hoti, appamāṇā āposaññā. So imaṃ pathaviṃ kampeti saṅkampeti sampakampeti sampavedheti. Ayaṃ dutiyo hetu dutiyo paccayo mahato bhūmicālassa pātubhāvāya.
   “Puna caparaṃ, ānanda, yadā bodhisatto tusitakāyā cavitvā sato sampajāno mātukucchiṃ okkamati, tadāyaṃ pathavī kampati saṅkampati sampakampati sampavedhati. Ayaṃ tatiyo hetu tatiyo paccayo mahato bhūmicālassa pātubhāvāya.
   “Puna caparaṃ, ānanda, yadā bodhisatto sato sampajāno mātukucchismā nikkhamati, tadāyaṃ pathavī kampati saṅkampati sampakampati sampavedhati. Ayaṃ catuttho hetu catuttho paccayo mahato bhūmicālassa pātubhāvāya.
   “Puna caparaṃ, ānanda, yadā tathāgato anuttaraṃ sammāsambodhiṃ abhisambujjhati, tadāyaṃ pathavī kampati saṅkampati sampakampati sampavedhati. Ayaṃ pañcamo hetu pañcamo paccayo mahato bhūmicālassa pātubhāvāya.
   “Puna caparaṃ, ānanda, yadā tathāgato anuttaraṃ dhammacakkaṃ pavatteti, tadāyaṃ pathavī kampati saṅkampati sampakampati sampavedhati. Ayaṃ chaṭṭho hetu chaṭṭho paccayo mahato bhūmicālassa pātubhāvāya.
   “Puna caparaṃ, ānanda, yadā tathāgato sato sampajāno āyusaṅkhāraṃ ossajjati, tadāyaṃ pathavī kampati saṅkampati sampakampati sampavedhati. Ayaṃ sattamo hetu sattamo paccayo mahato bhūmicālassa pātubhāvāya.
   “Puna caparaṃ, ānanda, yadā tathāgato anupādisesāya nibbānadhātuyā parinibbāyati, tadāyaṃ pathavī kampati saṅkampati sampakampati sampavedhati. Ayaṃ aṭṭhamo hetu aṭṭhamo paccayo mahato bhūmicālassa pātubhāvāya. Ime kho, ānanda, aṭṭha hetū, aṭṭha paccayā mahato bhūmicālassa pātubhāvāyā”ti.
Aṭṭha parisā
   172. “Aṭṭha kho imā, ānanda, parisā. Katamā aṭṭha? Khattiyaparisā, brāhmaṇaparisā, gahapatiparisā, samaṇaparisā, cātumahārājikaparisā, tāvatiṃsaparisā, māraparisā, brahmaparisā. Abhijānāmi kho panāhaṃ, ānanda anekasataṃ khattiyaparisaṃ upasaṅkamitā. Tatrapi mayā sannisinnapubbaṃ ceva sallapitapubbañca sākacchā ca samāpajjitapubbā Tattha yādisako tesaṃ vaṇṇo hoti, tādisako mayhaṃ vaṇṇo hoti. Yādisako tesaṃ saro hoti, tādisako mayhaṃ saro hoti. Dhammiyā kathāya sandassemi samādapemi samuttejemi sampahaṃsemi. Bhāsamānañca maṃ na jānanti– ‘ko nu kho ayaṃ bhāsati devo vā manusso vā’ti? Dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā antaradhāyāmi. Antarahitañca maṃ na jānanti– ‘ko nu kho ayaṃ antarahito devo vā manusso vā’ti? Abhijānāmi kho panāhaṃ, ānanda, anekasataṃ brāhmaṇaparisaṃ …pe… gahapatiparisaṃ… samaṇaparisaṃ… cātumahārājikaparisaṃ… tāvatiṃsaparisaṃ… māraparisaṃ… brahmaparisaṃ upasaṅkamitā. Tatrapi mayā sannisinnapubbaṃ ceva sallapitapubbañca sākacchā ca samāpajjitapubbā. Tattha yādisako tesaṃ vaṇṇo hoti, tādisako mayhaṃ vaṇṇo hoti. Yādisako tesaṃ saro hoti, tādisako mayhaṃ saro hoti. Dhammiyā kathāya sandassemi samādapemi samuttejemi sampahaṃsemi. Bhāsamānañca maṃ na jānanti– ‘ko nu kho ayaṃ bhāsati devo vā manusso vā’ti? Dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā antaradhāyāmi. Antarahitañca maṃ na jānanti– ‘ko nu kho ayaṃ antarahito devo vā manusso vā’ti? Imā kho, ānanda, aṭṭha parisā.
Aṭṭha abhibhāyatanāni
   173. “Aṭṭha kho imāni, ānanda, abhibhāyatanāni. Katamāni aṭṭha Ajjhattaṃ rūpasaññī eko bahiddhā rūpāni passati parittāni suvaṇṇadubbaṇṇāni. ‘Tāni abhibhuyya jānāmi passāmī’ti evaṃsaññī hoti. Idaṃ paṭhamaṃ abhibhāyatanaṃ.
   “Ajjhattaṃ rūpasaññī eko bahiddhā rūpāni passati appamāṇāni suvaṇṇadubbaṇṇāni. ‘Tāni abhibhuyya jānāmi passāmī’ti evaṃsaññī hoti. Idaṃ dutiyaṃ abhibhāyatanaṃ.
   “Ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati parittāni suvaṇṇadubbaṇṇāni. ‘Tāni abhibhuyya jānāmi passāmī’ti evaṃsaññī hoti. Idaṃ tatiyaṃ abhibhāyatanaṃ.
   “Ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati appamāṇāni suvaṇṇadubbaṇṇāni. ‘Tāni abhibhuyya jānāmi passāmī’ti evaṃsaññī hoti. Idaṃ catutthaṃ abhibhāyatanaṃ.
   “Ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati nīlāni nīlavaṇṇāni nīlanidassanāni nīlanibhāsāni. Seyyathāpi nāma umāpupphaṃ nīlaṃ nīlavaṇṇaṃ nīlanidassanaṃ nīlanibhāsaṃ. Seyyathā vā pana taṃ vatthaṃ bārāṇaseyyakaṃ ubhatobhāgavimaṭṭhaṃ nīlaṃ nīlavaṇṇaṃ nīlanidassanaṃ nīlanibhāsaṃ. Evameva ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati nīlāni nīlavaṇṇāni nīlanidassanāni nīlanibhāsāni. ‘Tāni abhibhuyya jānāmi passāmī’ti evaṃsaññī hoti. Idaṃ pañcamaṃ abhibhāyatanaṃ.
   “Ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati pītāni pītavaṇṇāni pītanidassanāni pītanibhāsāni. Seyyathāpi nāma kaṇikārapupphaṃ pītaṃ pītavaṇṇaṃ pītanidassanaṃ pītanibhāsaṃ. Seyyathā vā pana taṃ vatthaṃ bārāṇaseyyakaṃ ubhatobhāgavimaṭṭhaṃ pītaṃ pītavaṇṇaṃ pītanidassanaṃ pītanibhāsaṃ. Evameva ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati pītāni pītavaṇṇāni pītanidassanāni pītanibhāsāni. ‘Tāni abhibhuyya jānāmi passāmī’ti evaṃsaññī hoti. Idaṃ chaṭṭhaṃ abhibhāyatanaṃ.
   “Ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati lohitakāni lohitakavaṇṇāni lohitakanidassanāni lohitakanibhāsāni. Seyyathāpi nāma bandhujīvakapupphaṃ lohitakaṃ lohitakavaṇṇaṃ lohitakanidassanaṃ lohitakanibhāsaṃ. Seyyathā vā pana taṃ vatthaṃ bārāṇaseyyakaṃ ubhatobhāgavimaṭṭhaṃ lohitakaṃ lohitakavaṇṇaṃ lohitakanidassanaṃ lohitakanibhāsaṃ. Evameva ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati lohitakāni lohitakavaṇṇāni lohitakanidassanāni lohitakanibhāsāni. ‘Tāni abhibhuyya jānāmi passāmī’ti evaṃsaññī hoti. Idaṃ sattamaṃ abhibhāyatanaṃ.
   “Ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati odātāni odātavaṇṇāni odātanidassanāni odātanibhāsāni. Seyyathāpi nāma osadhitārakā odātā odātavaṇṇā odātanidassanā odātanibhāsā. Seyyathā vā pana taṃ vatthaṃ bārāṇaseyyakaṃ ubhatobhāgavimaṭṭhaṃ odātaṃ odātavaṇṇaṃ odātanidassanaṃ odātanibhāsaṃ. Evameva ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati odātāni odātavaṇṇāni odātanidassanāni odātanibhāsāni. ‘Tāni abhibhuyya jānāmi passāmī’ti evaṃsaññī hoti. Idaṃ aṭṭhamaṃ abhibhāyatanaṃ Imāni kho, ānanda, aṭṭha abhibhāyatanāni.
Aṭṭha vimokkhā
   174. “Aṭṭha kho ime, ānanda, vimokkhā. Katame aṭṭha? Rūpī rūpāni passati, ayaṃ paṭhamo vimokkho. Ajjhattaṃ arūpasaññī bahiddhā rūpāni passati, ayaṃ dutiyo vimokkho. Subhanteva adhimutto hoti, ayaṃ tatiyo vimokkho. Sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ‘ananto ākāso’ti ākāsānañcāyatanaṃ upasampajja viharati, ayaṃ catuttho vimokkho. Sabbaso ākāsānañcāyatanaṃ samatikkamma ‘anantaṃ viññāṇan’ti viññāṇañcāyatanaṃ upasampajja viharati, ayaṃ pañcamo vimokkho. Sabbaso viññāṇañcāyatanaṃ samatikkamma ‘natthi kiñcī’ti ākiñcaññāyatanaṃ upasampajja viharati, ayaṃ chaṭṭho vimokkho. Sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati. Ayaṃ sattamo vimokkho. Sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati, ayaṃ aṭṭhamo vimokkho. Ime kho, ānanda, aṭṭha vimokkhā.
   175. “Ekamidāhaṃ ānanda, samayaṃ uruvelāyaṃ viharāmi najjā nerañjarāya tīre ajapālanigrodhe paṭhamābhisambuddho. Atha kho, ānanda, māro pāpimā yenāhaṃ tenupasaṅkami; upasaṅkamitvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho, ānanda, māro pāpimā maṃ Etadavoca– ‘parinibbātudāni, bhante, bhagavā; parinibbātu sugato, parinibbānakālodāni, bhante, bhagavato’ti. Evaṃ vutte ahaṃ, ānanda, māraṃ pāpimantaṃ etadavocaṃ–
   “‘Na tāvāhaṃ, pāpima, parinibbāyissāmi, yāva me bhikkhū na sāvakā bhavissanti viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammappaṭipannā sāmīcippaṭipannā anudhammacārino, sakaṃ ācariyakaṃ uggahetvā ācikkhissanti desessanti paññapessanti paṭṭhapessanti vivarissanti vibhajissanti uttānīkarissanti, uppannaṃ parappavādaṃ sahadhammena suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desessanti.
   “‘Na tāvāhaṃ, pāpima, parinibbāyissāmi, yāva me bhikkhuniyo na sāvikā bhavissanti viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammappaṭipannā sāmīcippaṭipannā anudhammacāriniyo, sakaṃ ācariyakaṃ uggahetvā ācikkhissanti desessanti paññapessanti paṭṭhapessanti vivarissanti vibhajissanti uttānīkarissanti, uppannaṃ parappavādaṃ sahadhammena suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desessanti.
   “‘Na tāvāhaṃ, pāpima, parinibbāyissāmi, yāva me upāsakā na sāvakā bhavissanti viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammappaṭipannā sāmīcippaṭipannā anudhammacārino, sakaṃ ācariyakaṃ uggahetvā ācikkhissanti desessanti paññapessanti paṭṭhapessanti vivarissanti vibhajissanti uttānīkarissanti, uppannaṃ parappavādaṃ sahadhammena suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desessanti.
   “‘Na tāvāhaṃ, pāpima, parinibbāyissāmi, yāva me upāsikā na sāvikā bhavissanti viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammappaṭipannā sāmīcippaṭipannā anudhammacāriniyo, sakaṃ ācariyakaṃ uggahetvā ācikkhissanti desessanti paññapessanti paṭṭhapessanti vivarissanti vibhajissanti uttānīkarissanti, uppannaṃ parappavādaṃ sahadhammena suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desessanti.
   “‘Na tāvāhaṃ, pāpima, parinibbāyissāmi, yāva me idaṃ brahmacariyaṃ na iddhañceva bhavissati phītañca vitthārikaṃ bāhujaññaṃ puthubhūtaṃ yāva devamanussehi suppakāsitan’ti.
   176. “Idāneva kho, ānanda, ajja cāpāle cetiye māro pāpimā yenāhaṃ tenupasaṅkami; upasaṅkamitvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho, ānanda, māro pāpimā maṃ etadavoca– ‘parinibbātudāni, bhante, bhagavā, parinibbātu sugato, parinibbānakālodāni, bhante, bhagavato. Bhāsitā kho panesā, bhante, bhagavatā vācā– “na tāvāhaṃ, pāpima parinibbāyissāmi yāva me bhikkhū na sāvakā bhavissanti …pe… yāva me bhikkhuniyo na sāvikā bhavissanti …pe… yāva me upāsakā na sāvakā bhavissanti …pe… yāva me upāsikā na sāvikā bhavissanti …pe… yāva me idaṃ brahmacariyaṃ na iddhañceva bhavissati phītañca vitthārikaṃ bāhujaññaṃ puthubhūtaṃ, yāva devamanussehi suppakāsitan”ti. Etarahi kho pana, bhante, bhagavato brahmacariyaṃ iddhañceva phītañca vitthārikaṃ bāhujaññaṃ puthubhūtaṃ, yāva devamanussehi suppakāsitaṃ. Parinibbātudāni, bhante, bhagavā, parinibbātu sugato, parinibbānakālodāni, bhante, bhagavato’ti.
   177. “Evaṃ vutte, ahaṃ, ānanda, māraṃ pāpimantaṃ etadavocaṃ– ‘appossukko tvaṃ, pāpima, hohi, naciraṃ tathāgatassa parinibbānaṃ bhavissati. Ito tiṇṇaṃ māsānaṃ accayena tathāgato parinibbāyissatī’ti. Idāneva kho, ānanda, ajja cāpāle cetiye tathāgatena satena sampajānena āyusaṅkhāro ossaṭṭho”ti.
Ānandayācanakathā
   178. Evaṃ vutte āyasmā ānando bhagavantaṃ etadavoca – “tiṭṭhatu, bhante, bhagavā kappaṃ, tiṭṭhatu sugato kappaṃ bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānan”ti.
   “Alaṃdāni, ānanda. Mā tathāgataṃ yāci, akālodāni, ānanda, tathāgataṃ yācanāyā”ti. Dutiyampi kho āyasmā ānando …pe… tatiyampi kho āyasmā ānando bhagavantaṃ etadavoca– “tiṭṭhatu, bhante, bhagavā kappaṃ, tiṭṭhatu sugato kappaṃ bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānan”ti.
   “Saddahasi tvaṃ, ānanda, tathāgatassa bodhin”ti? “Evaṃ, bhante”. “Atha kiñcarahi tvaṃ, ānanda, tathāgataṃ yāvatatiyakaṃ abhinippīḷesī”ti? “Sammukhā metaṃ, bhante, bhagavato sutaṃ sammukhā paṭiggahitaṃ– ‘yassa kassaci, ānanda, cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, so ākaṅkhamāno kappaṃ vā tiṭṭheyya kappāvasesaṃ vā. Tathāgatassa kho, ānanda, cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā. So ākaṅkhamāno, ānanda, tathāgato kappaṃ vā tiṭṭheyya kappāvasesaṃ vā’”ti. “Saddahasi tvaṃ, ānandā”ti? “Evaṃ, bhante”. “Tasmātihānanda, tuyhevetaṃ dukkaṭaṃ, tuyhevetaṃ aparaddhaṃ, yaṃ tvaṃ tathāgatena evaṃ oḷārike nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṃ, na tathāgataṃ yāci– ‘tiṭṭhatu, bhante, bhagavā kappaṃ, tiṭṭhatu sugato kappaṃ bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānan”ti. Sace tvaṃ, ānanda, tathāgataṃ yāceyyāsi, dveva te vācā tathāgato paṭikkhipeyya, atha tatiyakaṃ adhivāseyya. Tasmātihānanda, tuyhevetaṃ dukkaṭaṃ, tuyhevetaṃ aparaddhaṃ.
   179. “Ekamidāhaṃ, ānanda, samayaṃ rājagahe viharāmi gijjhakūṭe pabbate. Tatrāpi kho tāhaṃ, ānanda, āmantesiṃ – ‘ramaṇīyaṃ, ānanda, rājagahaṃ, ramaṇīyo, ānanda, gijjhakūṭo pabbato. Yassa kassaci, ānanda, cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, so ākaṅkhamāno kappaṃ vā tiṭṭheyya kappāvasesaṃ vā. Tathāgatassa kho, ānanda, cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, so ākaṅkhamāno, ānanda, tathāgato kappaṃ vā tiṭṭheyya kappāvasesaṃ vā’ti. Evampi kho tvaṃ, ānanda, tathāgatena oḷārike nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṃ, na tathāgataṃ yāci– ‘tiṭṭhatu, bhante, bhagavā kappaṃ, tiṭṭhatu sugato kappaṃ bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānan’ti. Sace tvaṃ, ānanda, tathāgataṃ yāceyyāsi, dve te vācā tathāgato paṭikkhipeyya, atha tatiyakaṃ adhivāseyya. Tasmātihānanda, tuyhevetaṃ dukkaṭaṃ, tuyhevetaṃ aparaddhaṃ.
   180. “Ekamidāhaṃ, ānanda, samayaṃ tattheva rājagahe viharāmi gotamanigrodhe …pe… tattheva rājagahe viharāmi corapapāte… tattheva rājagahe viharāmi vebhārapasse sattapaṇṇiguhāyaṃ… tattheva rājagahe viharāmi isigilipasse kāḷasilāyaṃ… tattheva rājagahe viharāmi sītavane sappasoṇḍikapabbhāre… tattheva rājagahe viharāmi tapodārāme… tattheva rājagahe viharāmi veḷuvane kalandakanivāpe… tattheva rājagahe viharāmi jīvakambavane… tattheva rājagahe viharāmi maddakucchismiṃ migadāye tatrāpi kho tāhaṃ, ānanda, āmantesiṃ– ‘ramaṇīyaṃ, ānanda, rājagahaṃ, ramaṇīyo gijjhakūṭo pabbato, ramaṇīyo gotamanigrodho, ramaṇīyo corapapāto, ramaṇīyā vebhārapasse sattapaṇṇiguhā, ramaṇīyā isigilipasse kāḷasilā, ramaṇīyo sītavane sappasoṇḍikapabbhāro ramaṇīyo tapodārāmo, ramaṇīyo veḷuvane kalandakanivāpo, ramaṇīyaṃ jīvakambavanaṃ, ramaṇīyo maddakucchismiṃ migadāyo. Yassa kassaci, ānanda, cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā …pe… ākaṅkhamāno, ānanda, tathāgato kappaṃ vā tiṭṭheyya kappāvasesaṃ vā’ti. Evampi kho tvaṃ, ānanda, tathāgatena oḷārike nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṃ, na tathāgataṃ yāci– ‘tiṭṭhatu, bhante, bhagavā kappaṃ, tiṭṭhatu sugato kappaṃ bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānan’ti. Sace tvaṃ, ānanda, tathāgataṃ yāceyyāsi, dveva te vācā tathāgato paṭikkhipeyya, atha tatiyakaṃ adhivāseyya. Tasmātihānanda, tuyhevetaṃ dukkaṭaṃ, tuyhevetaṃ aparaddhaṃ.
   181. “Ekamidāhaṃ, ānanda, samayaṃ idheva vesāliyaṃ viharāmi udene cetiye. Tatrāpi kho tāhaṃ, ānanda, āmantesiṃ– ‘ramaṇīyā, ānanda, vesālī, ramaṇīyaṃ udenaṃ cetiyaṃ. Yassa kassaci, ānanda, cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, so ākaṅkhamāno kappaṃ vā tiṭṭheyya kappāvasesaṃ vā. Tathāgatassa kho, ānanda, cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, so ākaṅkhamāno, ānanda, tathāgato kappaṃ vā tiṭṭheyya kappāvasesaṃ vā’ti. Evampi kho tvaṃ, ānanda, tathāgatena oḷārike nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṃ, na tathāgataṃ yāci– ‘tiṭṭhatu, bhante, bhagavā kappaṃ, tiṭṭhatu sugato kappaṃ bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānan’ti. Sace tvaṃ, ānanda, tathāgataṃ yāceyyāsi, dveva te vācā tathāgato paṭikkhipeyya, atha tatiyakaṃ adhivāseyya, tasmātihānanda, tuyhevetaṃ dukkaṭaṃ, tuyhevetaṃ aparaddhaṃ.
   182. “Ekamidāhaṃ ānanda, samayaṃ idheva vesāliyaṃ viharāmi gotamake cetiye …pe… idheva vesāliyaṃ viharāmi sattambe cetiye… idheva vesāliyaṃ viharāmi bahuputte cetiye… idheva vesāliyaṃ viharāmi sārandade cetiye… idāneva kho tāhaṃ, ānanda, ajja cāpāle cetiye āmantesiṃ– ‘ramaṇīyā, ānanda, vesālī, ramaṇīyaṃ udenaṃ cetiyaṃ, ramaṇīyaṃ gotamakaṃ cetiyaṃ, ramaṇīyaṃ sattambaṃ cetiyaṃ, ramaṇīyaṃ bahuputtaṃ cetiyaṃ, ramaṇīyaṃ sārandadaṃ cetiyaṃ, ramaṇīyaṃ cāpālaṃ cetiyaṃ. Yassa kassaci, ānanda, cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, so ākaṅkhamāno kappaṃ vā tiṭṭheyya kappāvasesaṃ vā. Tathāgatassa kho, ānanda, cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, so ākaṅkhamāno, ānanda, tathāgato kappaṃ vā tiṭṭheyya kappāvasesaṃ vā’ti. Evampi kho tvaṃ, ānanda, tathāgatena oḷārike nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṃ, na tathāgataṃ yāci– ‘tiṭṭhatu bhagavā kappaṃ, tiṭṭhatu sugato kappaṃ bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānan’ti. Sace tvaṃ, ānanda, tathāgataṃ yāceyyāsi, dveva te vācā tathāgato paṭikkhipeyya, atha tatiyakaṃ adhivāseyya. Tasmātihānanda, tuyhevetaṃ dukkaṭaṃ, tuyhevetaṃ aparaddhaṃ.
   183. “Nanu etaṃ, ānanda, mayā paṭikacceva akkhātaṃ – ‘sabbeheva piyehi manāpehi nānābhāvo vinābhāvo aññathābhāvo. Taṃ kutettha, ānanda, labbhā, yaṃ taṃ jātaṃ bhūtaṃ saṅkhataṃ palokadhammaṃ, taṃ vata mā palujjīti netaṃ ṭhānaṃ vijjati’. Yaṃ kho panetaṃ, ānanda, tathāgatena cattaṃ vantaṃ muttaṃ pahīnaṃ paṭinissaṭṭhaṃ ossaṭṭho āyusaṅkhāro, ekaṃsena vācā bhāsitā– ‘na ciraṃ tathāgatassa parinibbānaṃ bhavissati. Ito tiṇṇaṃ māsānaṃ accayena tathāgato parinibbāyissatī’ti. Tañca tathāgato jīvitahetu puna paccāvamissatīti netaṃ ṭhānaṃ vijjati. Āyāmānanda, yena mahāvanaṃ kūṭāgārasālā tenupasaṅkamissāmā”ti. “Evaṃ, bhante”ti kho āyasmā ānando bhagavato paccassosi.
   Atha kho bhagavā āyasmatā ānandena saddhiṃ yena mahāvanaṃ kūṭāgārasālā tenupasaṅkami; upasaṅkamitvā āyasmantaṃ ānandaṃ āmantesi– “gaccha tvaṃ, ānanda, yāvatikā bhikkhū vesāliṃ upanissāya viharanti, te sabbe upaṭṭhānasālāyaṃ sannipātehī”ti. “Evaṃ, bhante”ti kho āyasmā ānando bhagavato paṭissutvā yāvatikā bhikkhū vesāliṃ upanissāya viharanti, te sabbe upaṭṭhānasālāyaṃ sannipātetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho āyasmā ānando bhagavantaṃ etadavoca “sannipatito, bhante, bhikkhusaṅgho, yassadāni, bhante, bhagavā kālaṃ maññatī”ti.
   184. Atha kho bhagavā yenupaṭṭhānasālā tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā bhikkhū āmantesi– “tasmātiha, bhikkhave, ye te mayā dhammā abhiññā desitā, te vo sādhukaṃ uggahetvā āsevitabbā bhāvetabbā bahulīkātabbā, yathayidaṃ brahmacariyaṃ addhaniyaṃ assa ciraṭṭhitikaṃ, tadassa bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ. Katame ca te, bhikkhave, dhammā mayā abhiññā desitā, ye vo sādhukaṃ uggahetvā āsevitabbā bhāvetabbā bahulīkātabbā, yathayidaṃ brahmacariyaṃ addhaniyaṃ assa ciraṭṭhitikaṃ, tadassa bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ. Seyyathidaṃ– cattāro satipaṭṭhānā cattāro sammappadhānā cattāro iddhipādā pañcindriyāni pañca balāni satta bojjhaṅgā ariyo aṭṭhaṅgiko maggo. Ime kho te, bhikkhave, dhammā mayā abhiññā desitā, ye vo sādhukaṃ uggahetvā āsevitabbā bhāvetabbā bahulīkātabbā, yathayidaṃ brahmacariyaṃ addhaniyaṃ assa ciraṭṭhitikaṃ, tadassa bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānan”ti.
   185. Atha kho bhagavā bhikkhū āmantesi– “handadāni, bhikkhave, āmantayāmi vo, vayadhammā saṅkhārā, appamādena sampādetha. Naciraṃ tathāgatassa parinibbānaṃ bhavissati. Ito tiṇṇaṃ māsānaṃ accayena tathāgato parinibbāyissatī”ti. Idamavoca bhagavā, idaṃ vatvāna sugato athāparaṃ etadavoca satthā.–
   “Paripakko vayo mayhaṃ, parittaṃ mama jīvitaṃ;
   Pahāya vo gamissāmi, kataṃ me saraṇamattano.
   “Appamattā satīmanto, susīlā hotha bhikkhavo;
   Susamāhitasaṅkappā, sacittamanurakkhatha.
   “Yo imasmiṃ dhammavinaye, appamatto vihassati;
   Pahāya jātisaṃsāraṃ, dukkhassantaṃ karissatī”ti.
   Tatiyo bhāṇavāro.
Nāgāpalokitaṃ
   186. Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya vesāliṃ piṇḍāya pāvisi. Vesāliyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātappaṭikkanto nāgāpalokitaṃ vesāliṃ apaloketvā āyasmantaṃ ānandaṃ āmantesi– “idaṃ pacchimakaṃ, ānanda, tathāgatassa vesāliyā dassanaṃ bhavissati. Āyāmānanda, yena bhaṇḍagāmo tenupasaṅkamissāmā”ti. “Evaṃ, bhante”ti kho āyasmā ānando bhagavato paccassosi.
   Atha kho bhagavā mahatā bhikkhusaṅghena saddhiṃ yena bhaṇḍagāmo tadavasari. Tatra sudaṃ bhagavā bhaṇḍagāme viharati. Tatra kho bhagavā bhikkhū āmantesi– “catunnaṃ, bhikkhave, dhammānaṃ ananubodhā appaṭivedhā evamidaṃ dīghamaddhānaṃ sandhāvitaṃ saṃsaritaṃ mamañceva tumhākañca. Katamesaṃ catunnaṃ? Ariyassa, bhikkhave, sīlassa ananubodhā appaṭivedhā evamidaṃ dīghamaddhānaṃ sandhāvitaṃ saṃsaritaṃ mamaṃ ceva tumhākañca. Ariyassa, bhikkhave, samādhissa ananubodhā appaṭivedhā evamidaṃ dīghamaddhānaṃ sandhāvitaṃ saṃsaritaṃ mamaṃ ceva tumhākañca. Ariyāya, bhikkhave, paññāya ananubodhā appaṭivedhā evamidaṃ dīghamaddhānaṃ sandhāvitaṃ saṃsaritaṃ mamaṃ ceva tumhākañca. Ariyāya, bhikkhave, vimuttiyā ananubodhā appaṭivedhā evamidaṃ dīghamaddhānaṃ sandhāvitaṃ saṃsaritaṃ mamaṃ ceva tumhākañca. Tayidaṃ, bhikkhave, ariyaṃ sīlaṃ anubuddhaṃ paṭividdhaṃ, ariyo samādhi anubuddho paṭividdho, ariyā paññā anubuddhā paṭividdhā, ariyā vimutti anubuddhā paṭividdhā, ucchinnā bhavataṇhā, khīṇā bhavanetti, natthi dāni punabbhavo”ti. Idamavoca bhagavā, idaṃ vatvāna sugato athāparaṃ etadavoca satthā–
   “Sīlaṃ samādhi paññā ca, vimutti ca anuttarā;
   Anubuddhā ime dhammā, gotamena yasassinā.
   “Iti buddho abhiññāya, dhammamakkhāsi bhikkhunaṃ;
   Dukkhassantakaro satthā, cakkhumā parinibbuto”ti.
   Tatrāpi sudaṃ bhagavā bhaṇḍagāme viharanto etadeva bahulaṃ bhikkhūnaṃ dhammiṃ kathaṃ karoti– “iti sīlaṃ, iti samādhi, iti paññā. Sīlaparibhāvito samādhi mahapphalo hoti mahānisaṃso. Samādhiparibhāvitā paññā mahapphalā hoti mahānisaṃsā. Paññāparibhāvitaṃ cittaṃ sammadeva āsavehi vimuccati, seyyathidaṃ– kāmāsavā, bhavāsavā, avijjāsavā”ti.
Catumahāpadesakathā
   187. Atha kho bhagavā bhaṇḍagāme yathābhirantaṃ viharitvā āyasmantaṃ ānandaṃ āmantesi– “āyāmānanda, yena hatthigāmo, yena ambagāmo, yena jambugāmo, yena bhoganagaraṃ tenupasaṅkamissāmā”ti. “Evaṃ, bhante”ti kho āyasmā ānando bhagavato paccassosi. Atha kho bhagavā mahatā bhikkhusaṅghena saddhiṃ yena bhoganagaraṃ tadavasari. Tatra sudaṃ bhagavā bhoganagare viharati ānande cetiye. Tatra kho bhagavā bhikkhū āmantesi– “cattārome, bhikkhave, mahāpadese desessāmi, taṃ suṇātha, sādhukaṃ manasikarotha, bhāsissāmī”ti. “Evaṃ bhante”ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca–
   188. “Idha, bhikkhave, bhikkhu evaṃ vadeyya– ‘sammukhā metaṃ, āvuso, bhagavato sutaṃ sammukhā paṭiggahitaṃ, ayaṃ dhammo ayaṃ vinayo idaṃ satthusāsanan’ti. Tassa, bhikkhave, bhikkhuno bhāsitaṃ neva abhinanditabbaṃ nappaṭikkositabbaṃ. Anabhinanditvā appaṭikkositvā tāni padabyañjanāni sādhukaṃ uggahetvā sutte osāretabbāni, vinaye sandassetabbāni. Tāni ce sutte osāriyamānāni vinaye sandassiyamānāni na ceva sutte osaranti, na ca vinaye sandissanti, niṭṭhamettha gantabbaṃ– ‘addhā, idaṃ na ceva tassa bhagavato vacanaṃ; imassa ca bhikkhuno duggahitan’ti. Itihetaṃ, bhikkhave, chaḍḍeyyātha. Tāni ce sutte osāriyamānāni vinaye sandassiyamānāni sutte ceva osaranti, vinaye ca sandissanti, niṭṭhamettha gantabbaṃ– ‘addhā, idaṃ tassa bhagavato vacanaṃ; imassa ca bhikkhuno suggahitan’ti. Idaṃ, bhikkhave, paṭhamaṃ mahāpadesaṃ dhāreyyātha.
   “Idha pana, bhikkhave, bhikkhu evaṃ vadeyya– ‘amukasmiṃ nāma āvāse saṅgho viharati sathero sapāmokkho. Tassa me saṅghassa sammukhā sutaṃ sammukhā paṭiggahitaṃ, ayaṃ dhammo ayaṃ vinayo idaṃ satthusāsanan’ti. Tassa, bhikkhave, bhikkhuno bhāsitaṃ neva abhinanditabbaṃ nappaṭikkositabbaṃ. Anabhinanditvā appaṭikkositvā tāni padabyañjanāni sādhukaṃ uggahetvā sutte osāretabbāni, vinaye sandassetabbāni. Tāni ce sutte osāriyamānāni vinaye sandassiyamānāni na ceva sutte osaranti, na ca vinaye sandissanti, niṭṭhamettha gantabbaṃ– ‘addhā, idaṃ na ceva tassa bhagavato vacanaṃ; tassa ca saṅghassa duggahitan’ti. Itihetaṃ, bhikkhave, chaḍḍeyyātha. Tāni ce sutte osāriyamānāni vinaye sandassiyamānāni sutte ceva osaranti vinaye ca sandissanti, niṭṭhamettha gantabbaṃ– ‘addhā idaṃ tassa bhagavato vacanaṃ; tassa ca saṅghassa suggahitan’ti. Idaṃ, bhikkhave, dutiyaṃ mahāpadesaṃ dhāreyyātha.
   “Idha pana, bhikkhave, bhikkhu evaṃ vadeyya– ‘amukasmiṃ nāma āvāse sambahulā therā bhikkhū viharanti bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā. Tesaṃ me therānaṃ sammukhā sutaṃ sammukhā paṭiggahitaṃ– ayaṃ dhammo ayaṃ vinayo idaṃ satthusāsanan’ti. Tassa, bhikkhave, bhikkhuno bhāsitaṃ neva abhinanditabbaṃ …pe… na ca vinaye sandissanti, niṭṭhamettha gantabbaṃ– ‘addhā, idaṃ na ceva tassa bhagavato vacanaṃ; tesañca therānaṃ duggahitan’ti. Itihetaṃ, bhikkhave, chaḍḍeyyātha. Tāni ce sutte osāriyamānāni …pe… vinaye ca sandissanti, niṭṭhamettha gantabbaṃ – ‘addhā, idaṃ tassa bhagavato vacanaṃ; tesañca therānaṃ suggahitan’ti. Idaṃ, bhikkhave, tatiyaṃ mahāpadesaṃ dhāreyyātha.
   “Idha pana, bhikkhave, bhikkhu evaṃ vadeyya– ‘amukasmiṃ nāma āvāse eko thero bhikkhu viharati bahussuto āgatāgamo dhammadharo vinayadharo mātikādharo. Tassa me therassa sammukhā sutaṃ sammukhā paṭiggahitaṃ– ayaṃ dhammo ayaṃ vinayo idaṃ satthusāsanan’ti. Tassa, bhikkhave, bhikkhuno bhāsitaṃ neva abhinanditabbaṃ nappaṭikkositabbaṃ. Anabhinanditvā appaṭikkositvā tāni padabyañjanāni sādhukaṃ uggahetvā sutte osāritabbāni, vinaye sandassetabbāni. Tāni ce sutte osāriyamānāni vinaye sandassiyamānāni na ceva sutte osaranti, na ca vinaye sandissanti, niṭṭhamettha gantabbaṃ– ‘addhā, idaṃ na ceva tassa bhagavato vacanaṃ; tassa ca therassa duggahitan’ti. Itihetaṃ, bhikkhave, chaḍḍeyyātha. Tāni ca sutte osāriyamānāni vinaye sandassiyamānāni sutte ceva osaranti, vinaye ca sandissanti niṭṭhamettha gantabbaṃ– ‘addhā idaṃ tassa bhagavato vacanaṃ; tassa ca therassa suggahitan’ti. Idaṃ, bhikkhave, catutthaṃ mahāpadesaṃ dhāreyyātha. Ime kho, bhikkhave, cattāro mahāpadese dhāreyyāthā”ti.
   Tatrapi sudaṃ bhagavā bhoganagare viharanto ānande cetiye etadeva bahulaṃ bhikkhūnaṃ dhammiṃ kathaṃ karoti– “iti sīlaṃ, iti samādhi, iti paññā. Sīlaparibhāvito samādhi mahapphalo hoti mahānisaṃso Samādhiparibhāvitā paññā mahapphalā hoti mahānisaṃsā. Paññāparibhāvitaṃ cittaṃ sammadeva āsavehi vimuccati, seyyathidaṃ– kāmāsavā, bhavāsavā, avijjāsavā”ti.
Kammāraputtacundavatthu
   189. Atha kho bhagavā bhoganagare yathābhirantaṃ viharitvā āyasmantaṃ ānandaṃ āmantesi– “āyāmānanda, yena pāvā tenupasaṅkamissāmā”ti. “Evaṃ, bhante”ti kho āyasmā ānando bhagavato paccassosi. Atha kho bhagavā mahatā bhikkhusaṅghena saddhiṃ yena pāvā tadavasari. Tatra sudaṃ bhagavā pāvāyaṃ viharati cundassa kammāraputtassa ambavane. Assosi kho cundo kammāraputto– “bhagavā kira pāvaṃ anuppatto, pāvāyaṃ viharati mayhaṃ ambavane”ti. Atha kho cundo kammāraputto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho cundaṃ kammāraputtaṃ bhagavā dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi. Atha kho cundo kammāraputto bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito bhagavantaṃ etadavoca– “adhivāsetu me, bhante, bhagavā svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā”ti. Adhivāsesi bhagavā tuṇhībhāvena. Atha kho cundo kammāraputto bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.
   Atha kho cundo kammāraputto tassā rattiyā accayena sake nivesane paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā pahūtañca sūkaramaddavaṃ bhagavato kālaṃ ārocāpesi– “kālo, bhante, niṭṭhitaṃ bhattan”ti. Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya saddhiṃ bhikkhusaṅghena yena cundassa kammāraputtassa nivesanaṃ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā cundaṃ kammāraputtaṃ āmantesi– “yaṃ te, cunda, sūkaramaddavaṃ paṭiyattaṃ, tena maṃ parivisa. Yaṃ panaññaṃ khādanīyaṃ bhojanīyaṃ paṭiyattaṃ, tena bhikkhusaṅghaṃ parivisā”ti. “Evaṃ, bhante”ti kho cundo kammāraputto bhagavato paṭissutvā yaṃ ahosi sūkaramaddavaṃ paṭiyattaṃ, tena bhagavantaṃ parivisi. Yaṃ panaññaṃ khādanīyaṃ bhojanīyaṃ paṭiyattaṃ tena bhikkhusaṅghaṃ parivisi. Atha kho bhagavā cundaṃ kammāraputtaṃ āmantesi– “yaṃ te, cunda, sūkaramaddavaṃ avasiṭṭhaṃ, taṃ sobbhe nikhaṇāhi. Nāhaṃ taṃ, cunda, passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya, yassa taṃ paribhuttaṃ sammā pariṇāmaṃ gaccheyya aññatra tathāgatassā”ti. “Evaṃ, bhante”ti kho cundo kammāraputto bhagavato paṭissutvā yaṃ ahosi sūkaramaddavaṃ avasiṭṭhaṃ, taṃ sobbhe nikhaṇitvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho cundaṃ kammāraputtaṃ bhagavā dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmi.
   190. Atha kho bhagavato cundassa kammāraputtassa bhattaṃ bhuttāvissa kharo ābādho uppajji, lohitapakkhandikā pabāḷhā vedanā vattanti māraṇantikā. Tā sudaṃ bhagavā sato sampajāno adhivāsesi avihaññamāno. Atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi– “āyāmānanda, yena kusinārā tenupasaṅkamissāmā”ti. “Evaṃ, bhante”ti kho āyasmā ānando bhagavato paccassosi.
   Cundassa bhattaṃ bhuñjitvā, kammārassāti me sutaṃ;
   Ābādhaṃ samphusī dhīro, pabāḷhaṃ māraṇantikaṃ.
   Bhuttassa ca sūkaramaddavena, byādhippabāḷho udapādi satthuno.
   Virecamāno bhagavā avoca, gacchāmahaṃ kusināraṃ nagaranti.
Pānīyāharaṇaṃ
   191. Atha kho bhagavā maggā okkamma yena aññataraṃ rukkhamūlaṃ tenupasaṅkami; upasaṅkamitvā āyasmantaṃ ānandaṃ āmantesi – “iṅgha me tvaṃ, ānanda, catugguṇaṃ saṅghāṭiṃ paññapehi, kilantosmi, ānanda, nisīdissāmī”ti. “Evaṃ, bhante”ti kho āyasmā ānando bhagavato paṭissutvā catugguṇaṃ saṅghāṭiṃ paññapesi. Nisīdi bhagavā paññatte āsane. Nisajja kho bhagavā āyasmantaṃ ānandaṃ āmantesi– “iṅgha me tvaṃ, ānanda, pānīyaṃ āhara, pipāsitosmi, ānanda, pivissāmī”ti. Evaṃ vutte āyasmā ānando bhagavantaṃ etadavoca– “idāni, bhante, pañcamattāni sakaṭasatāni atikkantāni, taṃ cakkacchinnaṃ udakaṃ parittaṃ luḷitaṃ āvilaṃ sandati. Ayaṃ, bhante, kakudhā nadī avidūre acchodakā sātodakā sītodakā setodakā suppatitthā ramaṇīyā. Ettha bhagavā pānīyañca pivissati, gattāni ca sītī karissatī”ti.
   Dutiyampi kho bhagavā āyasmantaṃ ānandaṃ āmantesi– “iṅgha me tvaṃ, ānanda, pānīyaṃ āhara, pipāsitosmi, ānanda, pivissāmī”ti. Dutiyampi kho āyasmā ānando bhagavantaṃ etadavoca– “idāni, bhante, pañcamattāni sakaṭasatāni atikkantāni, taṃ cakkacchinnaṃ udakaṃ parittaṃ luḷitaṃ āvilaṃ sandati. Ayaṃ, bhante, kakudhā nadī avidūre acchodakā sātodakā sītodakā setodakā suppatitthā ramaṇīyā. Ettha bhagavā pānīyañca pivissati, gattāni ca sītīkarissatī”ti.
   Tatiyampi kho bhagavā āyasmantaṃ ānandaṃ āmantesi– “iṅgha me tvaṃ, ānanda, pānīyaṃ āhara, pipāsitosmi, ānanda, pivissāmī”ti. “Evaṃ, bhante”ti kho āyasmā ānando bhagavato paṭissutvā pattaṃ gahetvā yena sā nadikā tenupasaṅkami. Atha kho sā nadikā cakkacchinnā parittā luḷitā āvilā sandamānā, āyasmante ānande upasaṅkamante acchā vippasannā anāvilā sandittha. Atha kho āyasmato ānandassa etadahosi– “acchariyaṃ vata, bho, abbhutaṃ vata, bho, tathāgatassa mahiddhikatā mahānubhāvatā. Ayañhi sā nadikā cakkacchinnā parittā luḷitā āvilā sandamānā mayi upasaṅkamante acchā vippasannā anāvilā sandatī”ti. Pattena pānīyaṃ ādāya yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ etadavoca– “acchariyaṃ, bhante, abbhutaṃ, bhante, tathāgatassa mahiddhikatā mahānubhāvatā. Idāni sā bhante nadikā cakkacchinnā parittā luḷitā āvilā sandamānā mayi upasaṅkamante acchā vippasannā anāvilā sandittha. Pivatu bhagavā pānīyaṃ pivatu sugato pānīyan”ti. Atha kho bhagavā pānīyaṃ apāyi.
Pukkusamallaputtavatthu
   192. Tena rokho pana samayena pukkuso mallaputto āḷārassa kālāmassa sāvako kusinārāya pāvaṃ addhānamaggappaṭippanno hoti. Addasā kho pukkuso mallaputto bhagavantaṃ aññatarasmiṃ rukkhamūle nisinnaṃ. Disvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho pukkuso mallaputto bhagavantaṃ etadavoca– “acchariyaṃ, bhante, abbhutaṃ, bhante, santena vata, bhante, pabbajitā vihārena viharanti. Bhūtapubbaṃ, bhante āḷāro kālāmo addhānamaggappaṭippanno maggā okkamma avidūre aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi. Atha kho, bhante, pañcamattāni sakaṭasatāni āḷāraṃ kālāmaṃ nissāya nissāya atikkamiṃsu. Atha kho, bhante, aññataro puriso tassa sakaṭasatthassa piṭṭhito piṭṭhito āgacchanto yena āḷāro kālāmo tenupasaṅkami; upasaṅkamitvā āḷāraṃ kālāmaṃ etadavoca– ‘api, bhante, pañcamattāni sakaṭasatāni atikkantāni addasā’ti? ‘Na kho ahaṃ, āvuso, addasan’ti. ‘Kiṃ pana, bhante, saddaṃ assosī’ti? ‘Na kho ahaṃ, āvuso, saddaṃ assosin’ti. ‘Kiṃ pana, bhante, sutto ahosī’ti? ‘Na kho ahaṃ, āvuso, sutto ahosin’ti. ‘Kiṃ pana, bhante, saññī ahosī’ti? ‘Evamāvuso’ti. ‘So tvaṃ, bhante, saññī samāno jāgaro pañcamattāni sakaṭasatāni nissāya nissāya atikkantāni neva addasa, na pana saddaṃ assosi; apisu te, bhante, saṅghāṭi rajena okiṇṇā’ti? ‘Evamāvuso’ti. Atha kho, bhante, tassa purisassa etadahosi– ‘acchariyaṃ vata bho, abbhutaṃ vata bho, santena vata bho pabbajitā vihārena viharanti. Yatra hi nāma saññī samāno jāgaro pañcamattāni sakaṭasatāni nissāya nissāya atikkantāni neva dakkhati, na pana saddaṃ sossatī’ti! Āḷāre kālāme uḷāraṃ pasādaṃ pavedetvā pakkāmī”ti.
   193. “Taṃ kiṃ maññasi, pukkusa, katamaṃ nu kho dukkarataraṃ vā durabhisambhavataraṃ vā– yo vā saññī samāno jāgaro pañcamattāni sakaṭasatāni nissāya nissāya atikkantāni neva passeyya, na pana saddaṃ suṇeyya; yo vā saññī samāno jāgaro deve vassante deve gaḷagaḷāyante vijjullatāsu niccharantīsu asaniyā phalantiyā neva passeyya, na pana saddaṃ suṇeyyā”ti? “Kiñhi, bhante, karissanti pañca vā sakaṭasatāni cha vā sakaṭasatāni satta vā sakaṭasatāni aṭṭha vā sakaṭasatāni nava vā sakaṭasatāni, sakaṭasahassaṃ vā sakaṭasatasahassaṃ vā. Atha kho etadeva dukkarataraṃ ceva durabhisambhavatarañca yo saññī samāno jāgaro deve vassante deve gaḷagaḷāyante vijjullatāsu niccharantīsu asaniyā phalantiyā neva passeyya, na pana saddaṃ suṇeyyā”ti.
   “Ekamidāhaṃ, pukkusa, samayaṃ ātumāyaṃ viharāmi bhusāgāre. Tena kho pana samayena deve vassante deve gaḷagaḷāyante vijjullatāsu niccharantīsu asaniyā phalantiyā avidūre bhusāgārassa dve kassakā bhātaro hatā cattāro ca balibaddā. Atha kho, pukkusa, ātumāya mahājanakāyo nikkhamitvā yena te dve kassakā bhātaro hatā cattāro ca balibaddā tenupasaṅkami. Tena kho panāhaṃ, pukkusa, samayena bhusāgārā nikkhamitvā bhusāgāradvāre abbhokāse caṅkamāmi. Atha kho, pukkusa, aññataro puriso tamhā mahājanakāyā yenāhaṃ tenupasaṅkami; upasaṅkamitvā maṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitaṃ kho ahaṃ, pukkusa, taṃ purisaṃ etadavocaṃ– ‘kiṃ nu kho eso, āvuso, mahājanakāyo sannipatito’ti? ‘Idāni bhante, deve vassante deve gaḷagaḷāyante vijjullatāsu niccharantīsu asaniyā phalantiyā dve kassakā bhātaro hatā cattāro ca balibaddā. Ettheso mahājanakāyo sannipatito. Tvaṃ pana, bhante, kva ahosī’ti? ‘Idheva kho ahaṃ, āvuso, ahosin’ti. ‘Kiṃ pana, bhante, addasā’ti? ‘Na kho ahaṃ, āvuso, addasan’ti. ‘Kiṃ pana, bhante, saddaṃ assosī’ti? ‘Na kho ahaṃ, āvuso, saddaṃ assosin’ti. ‘Kiṃ pana, bhante, sutto ahosī’ti? ‘Na kho ahaṃ, āvuso, sutto ahosin’ti. ‘Kiṃ pana, bhante, saññī ahosī’ti? ‘Evamāvuso’ti. ‘So tvaṃ, bhante, saññī samāno jāgaro deve vassante deve gaḷagaḷāyante vijjullatāsu niccharantīsu asaniyā phalantiyā neva addasa, na pana saddaṃ assosī’ti? “Evamāvuso”ti?
   “Atha kho, pukkusa, purisassa etadahosi– ‘acchariyaṃ vata bho, abbhutaṃ vata bho, santena vata bho pabbajitā vihārena viharanti. Yatra hi nāma saññī samāno jāgaro deve vassante deve gaḷagaḷāyante vijjullatāsu niccharantīsu asaniyā phalantiyā neva dakkhati, na pana saddaṃ sossatī’ti. Mayi uḷāraṃ pasādaṃ pavedetvā maṃ abhivādetvā padakkhiṇaṃ katvā pakkāmī”ti.
   Evaṃ vutte pukkuso mallaputto bhagavantaṃ etadavoca– “esāhaṃ, bhante, yo me āḷāre kālāme pasādo taṃ mahāvāte vā ophuṇāmi sīghasotāya vā nadiyā pavāhemi. Abhikkantaṃ, bhante, abhikkantaṃ, bhante! Seyyathāpi, bhante, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya ‘cakkhumanto rūpāni dakkhantī’ti; evamevaṃ bhagavatā anekapariyāyena dhammo pakāsito. Esāhaṃ, bhante, bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatan”ti.
   194. Atha kho pukkuso mallaputto aññataraṃ purisaṃ āmantesi– “iṅgha me tvaṃ, bhaṇe, siṅgīvaṇṇaṃ yugamaṭṭhaṃ dhāraṇīyaṃ āharā”ti. “Evaṃ, bhante”ti kho so puriso pukkusassa mallaputtassa paṭissutvā taṃ siṅgīvaṇṇaṃ yugamaṭṭhaṃ dhāraṇīyaṃ āhari. Atha kho pukkuso mallaputto taṃ siṅgīvaṇṇaṃ yugamaṭṭhaṃ dhāraṇīyaṃ bhagavato upanāmesi– “idaṃ, bhante, siṅgīvaṇṇaṃ yugamaṭṭhaṃ dhāraṇīyaṃ, taṃ me bhagavā paṭiggaṇhātu anukampaṃ upādāyā”ti. “Tena hi, pukkusa, ekena maṃ acchādehi, ekena ānandan”ti. “Evaṃ, bhante”ti kho pukkuso mallaputto bhagavato paṭissutvā ekena bhagavantaṃ acchādeti, ekena āyasmantaṃ ānandaṃ. Atha kho bhagavā pukkusaṃ mallaputtaṃ dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi. Atha kho pukkuso mallaputto bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.
   195. Atha kho āyasmā ānando acirapakkante pukkuse mallaputte taṃ siṅgīvaṇṇaṃ yugamaṭṭhaṃ dhāraṇīyaṃ bhagavato kāyaṃ upanāmesi. Taṃ bhagavato kāyaṃ upanāmitaṃ hataccikaṃ viya khāyati. Atha kho āyasmā ānando bhagavantaṃ etadavoca– “acchariyaṃ, bhante, abbhutaṃ, bhante, yāva parisuddho, bhante, tathāgatassa chavivaṇṇo pariyodāto. Idaṃ, bhante, siṅgīvaṇṇaṃ yugamaṭṭhaṃ dhāraṇīyaṃ bhagavato kāyaṃ upanāmitaṃ hataccikaṃ viya khāyatī”ti. “Evametaṃ, ānanda, evametaṃ, ānanda dvīsu kālesu ativiya tathāgatassa kāyo parisuddho hoti chavivaṇṇo pariyodāto. Katamesu dvīsu? Yañca, ānanda, rattiṃ tathāgato anuttaraṃ sammāsambodhiṃ abhisambujjhati, yañca rattiṃ anupādisesāya nibbānadhātuyā parinibbāyati. Imesu kho, ānanda, dvīsu kālesu ativiya tathāgatassa kāyo parisuddho hoti chavivaṇṇo pariyodāto. “Ajja kho, panānanda, rattiyā pacchime yāme kusinārāyaṃ upavattane mallānaṃ sālavane antarena yamakasālānaṃ tathāgatassa parinibbānaṃ bhavissati. Āyāmānanda, yena kakudhā nadī tenupasaṅkamissāmā”ti. “Evaṃ, bhante”ti kho āyasmā ānando bhagavato paccassosi.
   Siṅgīvaṇṇaṃ yugamaṭṭhaṃ, pukkuso abhihārayi;
   Tena acchādito satthā, hemavaṇṇo asobhathāti.
   196. Atha kho bhagavā mahatā bhikkhusaṅghena saddhiṃ yena kakudhā nadī tenupasaṅkami upasaṅkamitvā kakudhaṃ nadiṃ ajjhogāhetvā nhatvā ca pivitvā ca paccuttaritvā yena ambavanaṃ tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ cundakaṃ āmantesi– “iṅgha me tvaṃ, cundaka, catugguṇaṃ saṅghāṭiṃ paññapehi, kilantosmi, cundaka, nipajjissāmī”ti.
   “Evaṃ, bhante”ti kho āyasmā cundako bhagavato paṭissutvā catugguṇaṃ saṅghāṭiṃ paññapesi. Atha kho bhagavā dakkhiṇena passena sīhaseyyaṃ kappesi pāde pādaṃ accādhāya sato sampajāno uṭṭhānasaññaṃ manasikaritvā. Āyasmā pana cundako tattheva bhagavato purato nisīdi.
   Gantvāna buddho nadikaṃ kakudhaṃ,
   Acchodakaṃ sātudakaṃ vippasannaṃ.
   Ogāhi satthā akilantarūpo,
   Tathāgato appaṭimo ca loke.
   Nhatvā ca pivitvā cudatāri satthā,
   Purakkhato bhikkhugaṇassa majjhe.
   Vattā pavattā bhagavā idha dhamme,
   Upāgami ambavanaṃ mahesi.
   Āmantayi cundakaṃ nāma bhikkhuṃ,
   Catugguṇaṃ santhara me nipajjaṃ.
   So codito bhāvitattena cundo,
   Catugguṇaṃ santhari khippameva.
   Nipajji satthā akilantarūpo,
   Cundopi tattha pamukhe nisīdīti.
   197. Atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi – “siyā kho, panānanda, cundassa kammāraputtassa koci vippaṭisāraṃ uppādeyya– ‘tassa te, āvuso cunda, alābhā tassa te dulladdhaṃ, yassa te tathāgato pacchimaṃ piṇḍapātaṃ paribhuñjitvā parinibbuto’ti. Cundassa, ānanda, kammāraputtassa evaṃ vippaṭisāro paṭivinetabbo– ‘tassa te, āvuso cunda, lābhā tassa te suladdhaṃ, yassa te tathāgato pacchimaṃ piṇḍapātaṃ paribhuñjitvā parinibbuto. Sammukhā metaṃ, āvuso cunda, bhagavato sutaṃ sammukhā paṭiggahitaṃ– dve me piṇḍapātā samasamaphalā samavipākā, ativiya aññehi piṇḍapātehi mahapphalatarā ca mahānisaṃsatarā ca. Katame dve? Yañca piṇḍapātaṃ paribhuñjitvā tathāgato anuttaraṃ sammāsambodhiṃ abhisambujjhati, yañca piṇḍapātaṃ paribhuñjitvā tathāgato anupādisesāya nibbānadhātuyā parinibbāyati. Ime dve piṇḍapātā samasamaphalā samavipākā ativiya aññehi piṇḍapātehi mahapphalatarā ca mahānisaṃsatarā ca. Āyusaṃvattanikaṃ āyasmatā cundena kammāraputtena kammaṃ upacitaṃ, vaṇṇasaṃvattanikaṃ āyasmatā cundena kammāraputtena kammaṃ upacitaṃ, sukhasaṃvattanikaṃ āyasmatā cundena kammāraputtena kammaṃ upacitaṃ, yasasaṃvattanikaṃ āyasmatā cundena kammāraputtena kammaṃ upacitaṃ, saggasaṃvattanikaṃ āyasmatā cundena kammāraputtena kammaṃ upacitaṃ, ādhipateyyasaṃvattanikaṃ āyasmatā cundena kammāraputtena kammaṃ upacitan’ti. Cundassa, ānanda, kammāraputtassa evaṃ vippaṭisāro paṭivinetabbo”ti. Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi–
   “Dadato puññaṃ pavaḍḍhati, saṃyamato veraṃ na cīyati.
   Kusalo ca jahāti pāpakaṃ, rāgadosamohakkhayā sanibbuto”ti.
   Catuttho bhāṇavāro.
Yamakasālā
   198. Atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi – “āyāmānanda, yena hiraññavatiyā nadiyā pārimaṃ tīraṃ, yena kusinārā upavattanaṃ mallānaṃ sālavanaṃ tenupasaṅkamissāmā”ti “Evaṃ, bhante”ti kho āyasmā ānando bhagavato paccassosi. Atha kho bhagavā mahatā bhikkhusaṅghena saddhiṃ yena hiraññavatiyā nadiyā pārimaṃ tīraṃ, yena kusinārā upavattanaṃ mallānaṃ sālavanaṃ tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ ānandaṃ āmantesi– “iṅgha me tvaṃ, ānanda, antarena yamakasālānaṃ uttarasīsakaṃ mañcakaṃ paññapehi, kilantosmi, ānanda, nipajjissāmī”ti. “Evaṃ, bhante”ti kho āyasmā ānando bhagavato paṭissutvā antarena yamakasālānaṃ uttarasīsakaṃ mañcakaṃ paññapesi. Atha kho bhagavā dakkhiṇena passena sīhaseyyaṃ kappesi pāde pādaṃ accādhāya sato sampajāno.
   Tena kho pana samayena yamakasālā sabbaphāliphullā honti akālapupphehi. Te tathāgatassa sarīraṃ okiranti ajjhokiranti abhippakiranti tathāgatassa pūjāya. Dibbānipi mandāravapupphāni antalikkhā papatanti, tāni tathāgatassa sarīraṃ okiranti ajjhokiranti abhippakiranti tathāgatassa pūjāya. Dibbānipi candanacuṇṇāni antalikkhā papatanti, tāni tathāgatassa sarīraṃ okiranti ajjhokiranti abhippakiranti tathāgatassa pūjāya. Dibbānipi tūriyāni antalikkhe vajjanti tathāgatassa pūjāya. Dibbānipi saṅgītāni antalikkhe vattanti tathāgatassa pūjāya.
   199. Atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi – “sabbaphāliphullā kho, ānanda, yamakasālā akālapupphehi. Te tathāgatassa sarīraṃ okiranti ajjhokiranti abhippakiranti tathāgatassa pūjāya. Dibbānipi mandāravapupphāni antalikkhā papatanti, tāni tathāgatassa sarīraṃ okiranti ajjhokiranti abhippakiranti tathāgatassa pūjāya. Dibbānipi candanacuṇṇāni antalikkhā papatanti, tāni tathāgatassa sarīraṃ okiranti ajjhokiranti abhippakiranti tathāgatassa pūjāya. Dibbānipi tūriyāni antalikkhe vajjanti tathāgatassa pūjāya. Dibbānipi saṅgītāni antalikkhe vattanti tathāgatassa pūjāya. Na kho, ānanda, ettāvatā tathāgato sakkato vā hoti garukato vā mānito vā pūjito vā apacito vā. Yo kho, ānanda, bhikkhu vā bhikkhunī vā upāsako vā upāsikā vā dhammānudhammappaṭipanno viharati sāmīcippaṭipanno anudhammacārī, so tathāgataṃ sakkaroti garuṃ karoti māneti pūjeti apaciyati, paramāya pūjāya. Tasmātihānanda, dhammānudhammappaṭipannā viharissāma sāmīcippaṭipannā anudhammacārinoti. Evañhi vo, ānanda, sikkhitabban”ti.
Upavāṇatthero
   200. Tena kho pana samayena āyasmā upavāṇo bhagavato purato ṭhito hoti bhagavantaṃ bījayamāno. Atha kho bhagavā āyasmantaṃ upavāṇaṃ apasāresi– “apehi, bhikkhu, mā me purato aṭṭhāsī”ti. Atha kho āyasmato ānandassa etadahosi– “ayaṃ kho āyasmā upavāṇo dīgharattaṃ bhagavato upaṭṭhāko santikāvacaro samīpacārī. Atha ca pana bhagavā pacchime kāle āyasmantaṃ upavāṇaṃ apasāreti– ‘apehi bhikkhu, mā me purato aṭṭhāsī’ti. Ko nu kho hetu, ko paccayo, yaṃ bhagavā āyasmantaṃ upavāṇaṃ apasāreti– ‘apehi, bhikkhu, mā me purato aṭṭhāsī’ti? Atha kho āyasmā ānando bhagavantaṃ etadavoca– ‘ayaṃ, bhante, āyasmā upavāṇo dīgharattaṃ bhagavato upaṭṭhāko santikāvacaro samīpacārī. Atha ca pana bhagavā pacchime kāle āyasmantaṃ upavāṇaṃ apasāreti– “apehi, bhikkhu, mā me purato aṭṭhāsī”ti. Ko nu kho, bhante, hetu, ko paccayo, yaṃ bhagavā āyasmantaṃ upavāṇaṃ apasāreti– “apehi, bhikkhu, mā me purato aṭṭhāsī”ti? “Yebhuyyena, ānanda, dasasu lokadhātūsu devatā sannipatitā tathāgataṃ dassanāya. Yāvatā, ānanda, kusinārā upavattanaṃ mallānaṃ sālavanaṃ samantato dvādasa yojanāni, natthi so padeso vālaggakoṭinitudanamattopi mahesakkhāhi devatāhi apphuṭo. Devatā, ānanda, ujjhāyanti– ‘dūrā ca vatamha āgatā tathāgataṃ dassanāya. Kadāci karahaci tathāgatā loke uppajjanti arahanto sammāsambuddhā. Ajjeva rattiyā pacchime yāme tathāgatassa parinibbānaṃ bhavissati. Ayañca mahesakkho bhikkhu bhagavato purato ṭhito ovārento, na mayaṃ labhāma pacchime kāle tathāgataṃ dassanāyā’”ti.
   201. “Kathaṃbhūtā pana, bhante, bhagavā devatā manasikarotī”ti? “Santānanda, devatā ākāse pathavīsaññiniyo kese pakiriya kandanti, bāhā paggayha kandanti, chinnapātaṃ papatanti, āvaṭṭanti, vivaṭṭanti– ‘atikhippaṃ bhagavā parinibbāyissati, atikhippaṃ sugato parinibbāyissati, atikhippaṃ cakkhuṃ loke antaradhṃ-āyissatī’ti.
   “Santānanda, devatā pathaviyaṃ pathavīsaññiniyo kese pakiriya kandanti, bāhā paggayha kandanti, chinnapātaṃ papatanti, āvaṭṭanti, vivaṭṭanti– ‘atikhippaṃ bhagavā parinibbāyissati, atikhippaṃ sugato parinibbāyissati, atikhippaṃ cakkhuṃ loke antaradhāyissatī’”ti.
   “Yā pana tā devatā vītarāgā, tā satā sampajānā adhivāsenti– ‘aniccā saṅkhārā, taṃ kutettha labbhā’ti.
Catusaṃvejanīyaṭṭhānāni
   202. “Pubbe bhante, disāsu vassaṃ vuṭṭhā bhikkhū āgacchanti tathāgataṃ dassanāya. Te mayaṃ labhāma manobhāvanīye bhikkhū dassanāya, labhāma payirupāsanāya. Bhagavato pana mayaṃ, bhante, accayena na labhissāma manobhāvanīye bhikkhū dassanāya, na labhissāma payirupāsanāyā”ti.
   “Cattārimāni, ānanda, saddhassa kulaputtassa dassanīyāni saṃvejanīyāni ṭhānāni. Katamāni cattāri? ‘Idha tathāgato jāto’ti, ānanda, saddhassa kulaputtassa dassanīyaṃ saṃvejanīyaṃ ṭhānaṃ. ‘Idha tathāgato anuttaraṃ sammāsambodhiṃ abhisambuddho’ti, ānanda, saddhassa kulaputtassa dassanīyaṃ saṃvejanīyaṃ ṭhānaṃ. ‘Idha tathāgatena anuttaraṃ dhammacakkaṃ pavattitan’ti, ānanda, saddhassa kulaputtassa dassanīyaṃ saṃvejanīyaṃ ṭhānaṃ. ‘Idha tathāgato anupādisesāya nibbānadhātuyā parinibbuto’ti, ānanda, saddhassa kulaputtassa dassanīyaṃ saṃvejanīyaṃ ṭhānaṃ. Imāni kho ānanda, cattāri saddhassa kulaputtassa dassanīyāni saṃvejanīyāni ṭhānāni.
   “Āgamissanti kho, ānanda, saddhā bhikkhū bhikkhuniyo upāsakā upāsikāyo– ‘idha tathāgato jāto’tipi, ‘idha tathāgato anuttaraṃ sammāsambodhiṃ abhisambuddho’tipi, ‘idha tathāgatena anuttaraṃ dhammacakkaṃ pavattitan’tipi, ‘idha tathāgato anupādisesāya nibbānadhātuyā parinibbuto’tipi. Ye hi keci, ānanda, cetiyacārikaṃ āhiṇḍantā pasannacittā kālaṅkarissanti, sabbe te kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjissantī”ti.
Ānandapucchākathā
   203. “Kathaṃ mayaṃ, bhante, mātugāme paṭipajjāmā”ti? “Adassanaṃ, ānandā”ti. “Dassane, bhagavā, sati kathaṃ paṭipajjitabban”ti? “Anālāpo, ānandā”ti “Ālapantena pana, bhante, kathaṃ paṭipajjitabban”ti? “Sati, ānanda, upaṭṭhāpetabbā”ti.
   204. “Kathaṃ mayaṃ, bhante, tathāgatassa sarīre paṭipajjāmā”ti? “Abyāvaṭā tumhe, ānanda, hotha tathāgatassa sarīrapūjāya. Iṅgha tumhe, ānanda, sāratthe ghaṭatha anuyuñjatha, sāratthe appamattā ātāpino pahitattā viharatha. Santānanda, khattiyapaṇḍitāpi brāhmaṇapaṇḍitāpi gahapatipaṇḍitāpi tathāgate abhippasannā, te tathāgatassa sarīrapūjaṃ karissantī”ti.
   205. “Kathaṃ pana, bhante, tathāgatassa sarīre paṭipajjitabban”ti? “Yathā kho, ānanda, rañño cakkavattissa sarīre paṭipajjanti, evaṃ tathāgatassa sarīre paṭipajjitabban”ti. “Kathaṃ pana, bhante, rañño cakkavattissa sarīre paṭipajjantī”ti? “Rañño, ānanda, cakkavattissa sarīraṃ ahatena vatthena veṭhenti, ahatena vatthena veṭhetvā vihatena kappāsena veṭhenti, vihatena kappāsena veṭhetvā ahatena vatthena veṭhenti. Etenupāyena pañcahi yugasatehi rañño cakkavattissa sarīraṃ veṭhetvā āyasāya teladoṇiyā pakkhipitvā aññissā āyasāya doṇiyā paṭikujjitvā sabbagandhānaṃ citakaṃ karitvā rañño cakkavattissa sarīraṃ jhāpenti. Cātumahāpathe rañño cakkavattissa thūpaṃ karonti Evaṃ kho, ānanda, rañño cakkavattissa sarīre paṭipajjanti. Yathā kho, ānanda, rañño cakkavattissa sarīre paṭipajjanti, evaṃ tathāgatassa sarīre paṭipajjitabbaṃ. Cātumahāpathe tathāgatassa thūpo kātabbo. Tattha ye mālaṃ vā gandhaṃ vā cuṇṇakaṃ vā āropessanti vā abhivādessanti vā cittaṃ vā pasādessanti tesaṃ taṃ bhavissati dīgharattaṃ hitāya sukhāya.
Thūpārahapuggalo
   206. “Cattārome, ānanda, thūpārahā. Katame cattāro? Tathāgato arahaṃ sammāsambuddho thūpāraho, paccekasambuddho thūpāraho, tathāgatassa sāvako thūpāraho, rājā cakkavattī thūpārahoti.
   “Kiñcānanda atthavasaṃ paṭicca tathāgato arahaṃ sammāsambuddho thūpāraho? ‘Ayaṃ tassa bhagavato arahato sammāsambuddhassa thūpo’ti, ānanda, bahujanā cittaṃ pasādenti. Te tattha cittaṃ pasādetvā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Idaṃ kho, ānanda, atthavasaṃ paṭicca tathāgato arahaṃ sammāsambuddho thūpāraho.
   “Kiñcānanda, atthavasaṃ paṭicca paccekasambuddho thūpāraho? ‘Ayaṃ tassa bhagavato paccekasambuddhassa thūpo’ti, ānanda, bahujanā cittaṃ pasādenti. Te tattha cittaṃ pasādetvā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Idaṃ kho, ānanda, atthavasaṃ paṭicca paccekasambuddho thūpāraho.
   “Kiñcānanda, atthavasaṃ paṭicca tathāgatassa sāvako thūpāraho? ‘Ayaṃ tassa bhagavato arahato sammāsambuddhassa sāvakassa thūpo’ti ānanda, bahujanā cittaṃ pasādenti. Te tattha cittaṃ pasādetvā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Idaṃ kho, ānanda, atthavasaṃ paṭicca tathāgatassa sāvako thūpāraho.
   “Kiñcānanda, atthavasaṃ paṭicca rājā cakkavattī thūpāraho? ‘Ayaṃ tassa dhammikassa dhammarañño thūpo’ti, ānanda, bahujanā cittaṃ pasādenti. Te tattha cittaṃ pasādetvā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Idaṃ kho, ānanda, atthavasaṃ paṭicca rājā cakkavattī thūpāraho. Ime kho, ānanda cattāro thūpārahā”ti.
Ānanda-acchariyadhammo
   207. Atha kho āyasmā ānando vihāraṃ pavisitvā kapisīsaṃ ālambitvā rodamāno aṭṭhāsi– “ahañca vatamhi sekho sakaraṇīyo, satthu ca me parinibbānaṃ bhavissati, yo mama anukampako”ti. Atha kho bhagavā bhikkhū āmantesi– “kahaṃ nu kho, bhikkhave, ānando”ti? “Eso, bhante, āyasmā ānando vihāraṃ pavisitvā kapisīsaṃ ālambitvā rodamāno ṭhito– ‘ahañca vatamhi sekho sakaraṇīyo, satthu ca me parinibbānaṃ bhavissati, yo mama anukampako’”ti. Atha kho bhagavā aññataraṃ bhikkhuṃ āmantesi– “ehi tvaṃ, bhikkhu, mama vacanena ānandaṃ āmantehi ‘satthā taṃ, āvuso ānanda, āmantetī’”ti. “Evaṃ bhante”ti kho so bhikkhu bhagavato paṭissutvā yenāyasmā ānando tenupasaṅkami; upasaṅkamitvā āyasmantaṃ ānandaṃ etadavoca – “satthā taṃ, āvuso ānanda, āmantetī”ti. “Evamāvuso”ti kho āyasmā ānando tassa bhikkhuno paṭissutvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ ānandaṃ bhagavā etadavoca– “alaṃ, ānanda, mā soci mā paridevi, nanu etaṃ, ānanda, mayā paṭikacceva akkhātaṃ– ‘sabbeheva piyehi manāpehi nānābhāvo vinābhāvo aññathābhāvo’; taṃ kutettha, ānanda, labbhā. Yaṃ taṃ jātaṃ bhūtaṃ saṅkhataṃ palokadhammaṃ, taṃ vata tathāgatassāpi sarīraṃ mā palujjī’ti netaṃ ṭhānaṃ vijjati. Dīgharattaṃ kho te, ānanda, tathāgato paccupaṭṭhito mettena kāyakammena hitena sukhena advayena appamāṇena, mettena vacīkammena hitena sukhena advayena appamāṇena, mettena manokammena hitena sukhena advayena appamāṇena. Katapuññosi tvaṃ, ānanda, padhānamanuyuñja, khippaṃ hohisi anāsavo”ti.
   208. Atha kho bhagavā bhikkhū āmantesi– “yepi te, bhikkhave, ahesuṃ atītamaddhānaṃ arahanto sammāsambuddhā, tesampi bhagavantānaṃ etapparamāyeva upaṭṭhākā ahesuṃ, seyyathāpi mayhaṃ ānando. Yepi te, bhikkhave, bhavissanti anāgatamaddhānaṃ arahanto sammāsambuddhā, tesampi bhagavantānaṃ etapparamāyeva upaṭṭhākā bhavissanti, seyyathāpi mayhaṃ ānando. Paṇḍito, bhikkhave, ānando; medhāvī, bhikkhave, ānando. Jānāti ‘ayaṃ kālo tathāgataṃ dassanāya upasaṅkamituṃ bhikkhūnaṃ, ayaṃ kālo bhikkhunīnaṃ, ayaṃ kālo upāsakānaṃ ayaṃ kālo upāsikānaṃ, ayaṃ kālo rañño rājamahāmattānaṃ titthiyānaṃ titthiyasāvakānan’ti.
   209. “Cattārome, bhikkhave, acchariyā abbhutā dhammā ānande. Katame cattāro? Sace, bhikkhave, bhikkhuparisā ānandaṃ dassanāya upasaṅkamati, dassanena sā attamanā hoti. Tatra ce ānando dhammaṃ bhāsati, bhāsitenapi sā attamanā hoti. Atittāva, bhikkhave, bhikkhuparisā hoti, atha kho ānando tuṇhī hoti. Sace, bhikkhave, bhikkhunīparisā ānandaṃ dassanāya upasaṅkamati, dassanena sā attamanā hoti. Tatra ce ānando dhammaṃ bhāsati, bhāsitenapi sā attamanā hoti. Atittāva, bhikkhave, bhikkhunīparisā hoti, atha kho ānando tuṇhī hoti. Sace, bhikkhave, upāsakaparisā ānandaṃ dassanāya upasaṅkamati, dassanena sā attamanā hoti. Tatra ce ānando dhammaṃ bhāsati, bhāsitenapi sā attamanā hoti. Atittāva, bhikkhave, upāsakaparisā hoti, atha kho ānando tuṇhī hoti. Sace, bhikkhave, upāsikāparisā ānandaṃ dassanāya upasaṅkamati, dassanena sā attamanā hoti. Tatra ce, ānando, dhammaṃ bhāsati, bhāsitenapi sā attamanā hoti. Atittāva, bhikkhave, upāsikāparisā hoti, atha kho ānando tuṇhī hoti. Ime kho, bhikkhave, cattāro acchariyā abbhutā dhammā ānande.
   “Cattārome, bhikkhave, acchariyā abbhutā dhammā raññe cakkavattimhi. Katame cattāro Sace, bhikkhave, khattiyaparisā rājānaṃ cakkavattiṃ dassanāya upasaṅkamati, dassanena sā attamanā hoti. Tatra ce rājā cakkavattī bhāsati, bhāsitenapi sā attamanā hoti. Atittāva, bhikkhave, khattiyaparisā hoti. Atha kho rājā cakkavattī tuṇhī hoti. Sace bhikkhave, brāhmaṇaparisā …pe… gahapatiparisā …pe… samaṇaparisā rājānaṃ cakkavattiṃ dassanāya upasaṅkamati, dassanena sā attamanā hoti. Tatra ce rājā cakkavattī bhāsati, bhāsitenapi sā attamanā hoti. Atittāva, bhikkhave, samaṇaparisā hoti, atha kho rājā cakkavattī tuṇhī hoti. Evameva Kho, bhikkhave, cattārome acchariyā abbhutā dhammā ānande. Sace, bhikkhave, bhikkhuparisā ānandaṃ dassanāya upasaṅkamati, dassanena sā attamanā hoti. Tatra ce ānando dhammaṃ bhāsati, bhāsitenapi sā attamanā hoti. Atittāva, bhikkhave, bhikkhuparisā hoti. Atha kho ānando tuṇhī hoti. Sace, bhikkhave bhikkhunīparisā …pe… upāsakaparisā …pe… upāsikāparisā ānandaṃ dassanāya upasaṅkamati, dassanena sā attamanā hoti. Tatra ce ānando dhammaṃ bhāsati, bhāsitenapi sā attamanā hoti. Atittāva, bhikkhave, upāsikāparisā hoti. Atha kho ānando tuṇhī hoti. Ime kho, bhikkhave, cattāro acchariyā abbhutā dhammā ānande”ti.
Mahāsudassanasuttadesanā
   210. Evaṃ vutte āyasmā ānando bhagavantaṃ etadavoca – “mā, bhante, bhagavā imasmiṃ khuddakanagarake ujjaṅgalanagarake sākhānagarake parinibbāyi. Santi, bhante, aññāni mahānagarāni, seyyathidaṃ– campā rājagahaṃ sāvatthī sāketaṃ kosambī bārāṇasī; ettha bhagavā parinibbāyatu. Ettha bahū khattiyamahāsālā, brāhmaṇamahāsālā gahapatimahāsālā tathāgate abhippasannā. Te tathāgatassa sarīrapūjaṃ karissantī”ti “māhevaṃ, ānanda, avaca; māhevaṃ, ānanda, avaca– ‘khuddakanagarakaṃ ujjaṅgalanagarakaṃ sākhānagarakan’ti.
   “Bhūtapubbaṃ, ānanda, rājā mahāsudassano nāma ahosi cakkavattī dhammiko dhammarājā cāturanto vijitāvī janappadatthāvariyappatto sattaratanasamannāgato. Rañño, ānanda, mahāsudassanassa ayaṃ kusinārā kusāvatī nāma rājadhānī ahosi, puratthimena ca pacchimena ca dvādasayojanāni āyāmena; uttarena ca dakkhiṇena ca sattayojanāni vitthārena. Kusāvatī, ānanda, rājadhānī iddhā ceva ahosi phītā ca bahujanā ca ākiṇṇamanussā ca subhikkhā ca. Seyyathāpi, ānanda, devānaṃ āḷakamandā nāma rājadhānī iddhā ceva hoti phītā ca bahujanā ca ākiṇṇayakkhā ca subhikkhā ca; evameva kho, ānanda, kusāvatī rājadhānī iddhā ceva ahosi phītā ca bahujanā ca ākiṇṇamanussā ca subhikkhā ca. Kusāvatī, ānanda, rājadhānī dasahi saddehi avivittā ahosi divā ceva rattiñca, seyyathidaṃ– hatthisaddena assasaddena rathasaddena bherisaddena mudiṅgasaddena vīṇāsaddena gītasaddena saṅkhasaddena sammasaddena pāṇitāḷasaddena ‘asnātha pivatha khādathā’ti dasamena saddena.
   “Gaccha tvaṃ, ānanda, kusināraṃ pavisitvā kosinārakānaṃ mallānaṃ ārocehi– ‘ajja kho, vāseṭṭhā, rattiyā pacchime yāme tathāgatassa parinibbānaṃ bhavissati. Abhikkamatha vāseṭṭhā, abhikkamatha vāseṭṭhā. Mā pacchā vippaṭisārino ahuvattha– amhākañca no gāmakkhette tathāgatassa parinibbānaṃ ahosi, na mayaṃ labhimhā pacchime kāle tathāgataṃ dassanāyā’”ti. “Evaṃ, bhante”ti kho āyasmā ānando bhagavato paṭissutvā nivāsetvā pattacīvaramādāya attadutiyo kusināraṃ pāvisi.
Mallānaṃ vandanā
   211. Tena kho pana samayena kosinārakā mallā sandhāgāre sannipatitā honti kenacideva karaṇīyena. Atha kho āyasmā ānando yena kosinārakānaṃ mallānaṃ sandhāgāraṃ tenupasaṅkami; upasaṅkamitvā kosinārakānaṃ mallānaṃ ārocesi– “ajja kho, vāseṭṭhā, rattiyā pacchime yāme tathāgatassa parinibbānaṃ bhavissati. Abhikkamatha vāseṭṭhā abhikkamatha vāseṭṭhā. Mā pacchā vippaṭisārino ahuvattha– ‘amhākañca no gāmakkhette tathāgatassa parinibbānaṃ ahosi, na mayaṃ labhimhā pacchime kāle tathāgataṃ dassanāyā’”ti. Idamāyasmato ānandassa vacanaṃ sutvā mallā ca mallaputtā ca mallasuṇisā ca mallapajāpatiyo ca aghāvino dummanā cetodukkhasamappitā appekacce kese pakiriya kandanti, bāhā paggayha kandanti, chinnapātaṃ papatanti, āvaṭṭanti vivaṭṭanti– ‘atikhippaṃ bhagavā parinibbāyissati, atikhippaṃ sugato parinibbāyissati, atikhippaṃ cakkhuṃ loke antaradhāyissatī’ti. Atha kho mallā ca mallaputtā ca mallasuṇisā ca mallapajāpatiyo ca aghāvino dummanā cetodukkhasamappitā yena upavattanaṃ mallānaṃ sālavanaṃ yenāyasmā ānando tenupasaṅkamiṃsu. Atha kho āyasmato ānandassa etadahosi – “sace kho ahaṃ kosinārake malle ekamekaṃ bhagavantaṃ vandāpessāmi, avandito bhagavā kosinārakehi mallehi bhavissati, athāyaṃ ratti vibhāyissati. Yaṃnūnāhaṃ kosinārake malle kulaparivattaso kulaparivattaso ṭhapetvā bhagavantaṃ vandāpeyyaṃ– ‘itthannāmo, bhante, mallo saputto sabhariyo sapariso sāmacco bhagavato pāde sirasā vandatī’ti. Atha kho āyasmā ānando kosinārake malle kulaparivattaso kulaparivattaso ṭhapetvā bhagavantaṃ vandāpesi– ‘itthannāmo, bhante, mallo saputto sabhariyo sapariso sāmacco bhagavato pāde sirasā vandatī’”ti. Atha kho āyasmā ānando etena upāyena paṭhameneva yāmena kosinārake malle bhagavantaṃ vandāpesi.
Subhaddaparibbājakavatthu
   212. Tena kho pana samayena subhaddo nāma paribbājako kusinārāyaṃ paṭivasati. Assosi kho subhaddo paribbājako– “ajja kira rattiyā pacchime yāme samaṇassa gotamassa parinibbānaṃ bhavissatī”ti. Atha kho subhaddassa paribbājakassa etadahosi– “sutaṃ kho pana metaṃ paribbājakānaṃ vuḍḍhānaṃ mahallakānaṃ ācariyapācariyānaṃ bhāsamānānaṃ– ‘kadāci karahaci tathāgatā loke uppajjanti arahanto sammāsambuddhā’ti. Ajjeva rattiyā pacchime yāme samaṇassa gotamassa parinibbānaṃ bhavissati. Atthi ca me ayaṃ kaṅkhādhammo uppanno, evaṃ pasanno ahaṃ samaṇe gotame, ‘pahoti me samaṇo gotamo tathā dhammaṃ desetuṃ, yathāhaṃ imaṃ kaṅkhādhammaṃ pajaheyyan’”ti. Atha kho subhaddo paribbājako yena upavattanaṃ mallānaṃ sālavanaṃ, yenāyasmā ānando tenupasaṅkami; upasaṅkamitvā āyasmantaṃ ānandaṃ etadavoca– “sutaṃ metaṃ, bho ānanda, paribbājakānaṃ vuḍḍhānaṃ mahallakānaṃ ācariyapācariyānaṃ bhāsamānānaṃ– ‘kadāci karahaci tathāgatā loke uppajjanti arahanto sammāsambuddhā’ti. Ajjeva rattiyā pacchime yāme samaṇassa gotamassa parinibbānaṃ bhavissati. Atthi ca me ayaṃ kaṅkhādhammo uppanno– evaṃ pasanno ahaṃ samaṇe gotame ‘pahoti me samaṇo gotamo tathā dhammaṃ desetuṃ, yathāhaṃ imaṃ kaṅkhādhammaṃ pajaheyyan’ti. Sādhāhaṃ, bho ānanda, labheyyaṃ samaṇaṃ gotamaṃ dassanāyā”ti. Evaṃ vutte āyasmā ānando subhaddaṃ paribbājakaṃ etadavoca– “alaṃ, āvuso subhadda, mā tathāgataṃ viheṭhesi, kilanto bhagavā”ti. Dutiyampi kho subhaddo paribbājako …pe… tatiyampi kho subhaddo paribbājako āyasmantaṃ ānandaṃ etadavoca– “sutaṃ metaṃ, bho ānanda, paribbājakānaṃ vuḍḍhānaṃ mahallakānaṃ ācariyapācariyānaṃ bhāsamānānaṃ– ‘kadāci karahaci tathāgatā loke uppajjanti arahanto sammāsambuddhā’ti. Ajjeva rattiyā pacchime yāme samaṇassa gotamassa parinibbānaṃ bhavissati. Atthi ca me ayaṃ kaṅkhādhammo uppanno– evaṃ pasanno ahaṃ samaṇe gotame, ‘pahoti me samaṇo gotamo tathā dhammaṃ desetuṃ, yathāhaṃ imaṃ kaṅkhādhammaṃ pajaheyyan’ti. Sādhāhaṃ, bho ānanda, labheyyaṃ samaṇaṃ gotamaṃ dassanāyā”ti. Tatiyampi kho āyasmā ānando subhaddaṃ paribbājakaṃ etadavoca– “alaṃ, āvuso subhadda, mā tathāgataṃ viheṭhesi, kilanto bhagavā”ti.
   213. Assosi kho bhagavā āyasmato ānandassa subhaddena paribbājakena saddhiṃ imaṃ kathāsallāpaṃ. Atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi– “alaṃ, ānanda, mā subhaddaṃ vāresi, labhataṃ, ānanda, subhaddo tathāgataṃ dassanāya. Yaṃ kiñci maṃ subhaddo pucchissati, sabbaṃ taṃ aññāpekkhova pucchissati, no vihesāpekkho. Yaṃ cassāhaṃ puṭṭho byākarissāmi, taṃ khippameva ājānissatī”ti. Atha kho āyasmā ānando subhaddaṃ paribbājakaṃ etadavoca– “gacchāvuso subhadda, karoti te bhagavā okāsan”ti. Atha kho subhaddo paribbājako yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi, sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho subhaddo paribbājako bhagavantaṃ etadavoca– “yeme, bho gotama, samaṇabrāhmaṇā saṅghino gaṇino gaṇācariyā ñātā yasassino titthakarā sādhusammatā bahujanassa, seyyathidaṃ pūraṇo kassapo, makkhali gosālo, ajito kesakambalo, pakudho kaccāyano, sañcayo belaṭṭhaputto, nigaṇṭho nāṭaputto, sabbete sakāya paṭiññāya abbhaññiṃsu, sabbeva na abbhaññiṃsu udāhu ekacce abbhaññiṃsu, ekacce na abbhaññiṃsū”ti? “Alaṃ, subhadda, tiṭṭhatetaṃ– ‘sabbete sakāya paṭiññāya abbhaññiṃsu, sabbeva na abbhaññiṃsu, udāhu ekacce abbhaññiṃsu, ekacce na abbhaññiṃsū’ti. Dhammaṃ te, subhadda, desessāmi; taṃ suṇāhi sādhukaṃ manasikarohi, bhāsissāmī”ti. “Evaṃ, bhante”ti kho subhaddo paribbājako bhagavato paccassosi. Bhagavā etadavoca–
   214. “Yasmiṃ kho, subhadda, dhammavinaye ariyo aṭṭhaṅgiko maggo na upalabbhati, samaṇopi tattha na upalabbhati. Dutiyopi tattha samaṇo na upalabbhati. Tatiyopi tattha samaṇo na upalabbhati. Catutthopi tattha samaṇo na upalabbhati. Yasmiñca kho, subhadda, dhammavinaye ariyo aṭṭhaṅgiko maggo upalabbhati, samaṇopi tattha upalabbhati, dutiyopi tattha samaṇo upalabbhati, tatiyopi tattha samaṇo upalabbhati, catutthopi tattha samaṇo upalabbhati. Imasmiṃ kho, subhadda, dhammavinaye ariyo aṭṭhaṅgiko maggo upalabbhati, idheva, subhadda, samaṇo, idha dutiyo samaṇo, idha tatiyo samaṇo, idha catuttho samaṇo, suññā parappavādā samaṇebhi aññehi. Ime ca, subhadda, bhikkhū sammā vihareyyuṃ, asuñño loko arahantehi assāti.
   “Ekūnatiṃso vayasā subhadda, yaṃ pabbajiṃ kiṃkusalānu-esī.
   Vassāni paññāsa samādhikāni, yato ahaṃ pabbajito subhadda.
   Ñāyassa dhammassa padesavattī, ito bahiddhā samaṇopi natthi.
   “Dutiyopi samaṇo natthi. Tatiyopi samaṇo natthi. Catutthopi samaṇo natthi. Suññā parappavādā samaṇebhi aññehi. Ime ca, subhadda, bhikkhū sammā vihareyyuṃ, asuñño loko arahantehi assā”ti.
   215. Evaṃ vutte subhaddo paribbājako bhagavantaṃ etadavoca– “abhikkantaṃ, bhante, abhikkantaṃ, bhante. Seyyathāpi, bhante, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya, ‘cakkhumanto rūpāni dakkhantī’ti, evamevaṃ bhagavatā anekapariyāyena dhammo pakāsito. Esāhaṃ, bhante, bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Labheyyāhaṃ, bhante, bhagavato santike pabbajjaṃ, labheyyaṃ upasampadan”ti. “Yo kho, subhadda, aññatitthiyapubbo imasmiṃ dhammavinaye ākaṅkhati pabbajjaṃ, ākaṅkhati upasampadaṃ, so cattāro māse parivasati. Catunnaṃ māsānaṃ accayena āraddhacittā bhikkhū pabbājenti upasampādenti bhikkhubhāvāya. Api ca mettha puggalavemattatā viditā”ti. “Sace, bhante, aññatitthiyapubbā imasmiṃ dhammavinaye ākaṅkhantā pabbajjaṃ ākaṅkhantā upasampadaṃ cattāro māse parivasanti, catunnaṃ māsānaṃ accayena āraddhacittā bhikkhū pabbājenti upasampādenti bhikkhubhāvāya. Ahaṃ cattāri vassāni parivasissāmi, catunnaṃ vassānaṃ accayena āraddhacittā bhikkhū pabbājentu upasampādentu bhikkhubhāvāyā”ti.
   Atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi– “tenahānanda, subhaddaṃ pabbājehī”ti. “Evaṃ, bhante”ti kho āyasmā ānando bhagavato paccassosi. Atha kho subhaddo paribbājako āyasmantaṃ ānandaṃ etadavoca– “lābhā vo, āvuso ānanda; suladdhaṃ vo, āvuso ānanda, ye ettha satthu sammukhā antevāsikābhisekena abhisittā”ti. Alattha kho subhaddo paribbājako bhagavato santike pabbajjaṃ, alattha upasampadaṃ. Acirūpasampanno kho panāyasmā subhaddo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva– ‘yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti’ tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi. ‘Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti abbhaññāsi. Aññataro kho panāyasmā subhaddo arahataṃ ahosi. So bhagavato pacchimo sakkhisāvako ahosīti.
   Pañcamo bhāṇavāro.
Tathāgatapacchimavācā
   216. Atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi – “siyā kho panānanda, tumhākaṃ evamassa– ‘atītasatthukaṃ pāvacanaṃ, natthi no satthā’ti. Na kho panetaṃ, ānanda, evaṃ daṭṭhabbaṃ. Yo vo, ānanda, mayā dhammo ca vinayo ca desito paññatto, so vo mamaccayena satthā. Yathā kho panānanda, etarahi bhikkhū aññamaññaṃ āvusovādena samudācaranti, na kho mamaccayena evaṃ samudācaritabbaṃ. Theratarena, ānanda, bhikkhunā navakataro bhikkhu nāmena vā gottena vā āvusovādena vā samudācaritabbo. Navakatarena bhikkhunā therataro bhikkhu ‘bhante’ti vā ‘āyasmā’ti vā samudācaritabbo. Ākaṅkhamāno, ānanda, saṅgho mamaccayena khuddānukhuddakāni sikkhāpadāni samūhanatu. Channassa, ānanda, bhikkhuno mamaccayena brahmadaṇḍo dātabbo”ti. “Katamo pana, bhante, brahmadaṇḍo”ti? “Channo, ānanda, bhikkhu yaṃ iccheyya, taṃ vadeyya. So bhikkhūhi neva vattabbo, na ovaditabbo, na anusāsitabbo”ti.
   217. Atha kho bhagavā bhikkhū āmantesi– “siyā kho pana, bhikkhave, ekabhikkhussāpi kaṅkhā vā vimati vā buddhe vā dhamme vā saṅghe vā magge vā paṭipadāya vā, pucchatha, bhikkhave, mā pacchā vippaṭisārino ahuvattha– ‘sammukhībhūto no satthā ahosi na mayaṃ sakkhimhā bhagavantaṃ sammukhā paṭipucchitu’” nti. Evaṃ vutte te bhikkhū tuṇhī ahesuṃ. Dutiyampi kho bhagavā …pe… tatiyampi kho bhagavā bhikkhū āmantesi– “siyā kho pana, bhikkhave, ekabhikkhussāpi kaṅkhā vā vimati vā buddhe vā dhamme vā saṅghe vā magge vā paṭipadāya vā, pucchatha, bhikkhave, mā pacchā vippaṭisārino ahuvattha– ‘sammukhībhūto no satthā ahosi na mayaṃ sakkhimhā bhagavantaṃ sammukhā paṭipucchitu’” nti. Tatiyampi kho te bhikkhū tuṇhī ahesuṃ. Atha kho bhagavā bhikkhū āmantesi– “siyā kho pana, bhikkhave, satthugāravenapi na puccheyyātha. Sahāyakopi, bhikkhave, sahāyakassa ārocetū”ti. Evaṃ vutte te bhikkhū tuṇhī ahesuṃ. Atha kho āyasmā ānando bhagavantaṃ etadavoca– “acchariyaṃ, bhante, abbhutaṃ, bhante, evaṃ pasanno ahaṃ, bhante, imasmiṃ bhikkhusaṅghe, ‘natthi ekabhikkhussāpi kaṅkhā vā vimati vā buddhe vā dhamme vā saṅghe vā magge vā paṭipadāya vā’”ti. “Pasādā kho tvaṃ, ānanda, vadesi, ñāṇameva hettha, ānanda, tathāgatassa. Natthi imasmiṃ bhikkhusaṅghe ekabhikkhussāpi kaṅkhā vā vimati vā buddhe vā dhamme vā saṅghe vā magge vā paṭipadāya vā. Imesañhi, ānanda, pañcannaṃ bhikkhusatānaṃ yo pacchimako bhikkhu, so sotāpanno avinipātadhammo niyato sambodhiparāyaṇo”ti.
   218. Atha kho bhagavā bhikkhū āmantesi– “handa dāni, bhikkhave, āmantayāmi vo, vayadhammā saṅkhārā appamādena sampādethā”ti. Ayaṃ tathāgatassa pacchimā vācā.
Parinibbutakathā
   219. Atha kho bhagavā paṭhamaṃ jhānaṃ samāpajji, paṭhamajjhānā vuṭṭhahitvā dutiyaṃ jhānaṃ samāpajji, dutiyajjhānā vuṭṭhahitvā tatiyaṃ jhānaṃ samāpajji, tatiyajjhānā vuṭṭhahitvā catutthaṃ jhānaṃ samāpajji. Catutthajjhānā vuṭṭhahitvā ākāsānañcāyatanaṃ samāpajji, ākāsānañcāyatanasamāpattiyā vuṭṭhahitvā viññāṇañcāyatanaṃ samāpajji, viññāṇañcāyatanasamāpattiyā vuṭṭhahitvā ākiñcaññāyatanaṃ samāpajji, ākiñcaññāyatanasamāpattiyā vuṭṭhahitvā nevasaññānāsaññāyatanaṃ samāpajji, nevasaññānāsaññāyatanasamāpattiyā vuṭṭhahitvā saññāvedayitanirodhaṃ samāpajji.
   Atha kho āyasmā ānando āyasmantaṃ anuruddhaṃ etadavoca– “parinibbuto, bhante anuruddha bhagavā”ti. “Nāvuso ānanda, bhagavā parinibbuto, saññāvedayitanirodhaṃ samāpanno”ti.
   Atha kho bhagavā saññāvedayitanirodhasamāpattiyā vuṭṭhahitvā nevasaññānāsaññāyatanaṃ samāpajji, nevasaññānāsaññāyatanasamāpattiyā vuṭṭhahitvā ākiñcaññāyatanaṃ samāpajji, ākiñcaññāyatanasamāpattiyā vuṭṭhahitvā viññāṇañcāyatanaṃ samāpajji, viññāṇañcāyatanasamāpattiyā vuṭṭhahitvā ākāsānañcāyatanaṃ samāpajji, ākāsānañcāyatanasamāpattiyā vuṭṭhahitvā catutthaṃ jhānaṃ samāpajji, catutthajjhānā vuṭṭhahitvā tatiyaṃ jhānaṃ samāpajji, tatiyajjhānā vuṭṭhahitvā dutiyaṃ jhānaṃ samāpajji, dutiyajjhānā vuṭṭhahitvā paṭhamaṃ jhānaṃ samāpajji, paṭhamajjhānā vuṭṭhahitvā dutiyaṃ jhānaṃ samāpajji, dutiyajjhānā vuṭṭhahitvā tatiyaṃ jhānaṃ samāpajji, tatiyajjhānā vuṭṭhahitvā catutthaṃ jhānaṃ samāpajji, catutthajjhānā vuṭṭhahitvā samanantarā bhagavā parinibbāyi.
   220. Parinibbute bhagavati saha parinibbānā mahābhūmicālo ahosi bhiṃsanako salomahaṃso. Devadundubhiyo ca phaliṃsu. Parinibbute bhagavati saha parinibbānā brahmāsahampati imaṃ gāthaṃ abhāsi–
   “Sabbeva nikkhipissanti, bhūtā loke samussayaṃ;
   Yattha etādiso satthā, loke appaṭipuggalo.
   Tathāgato balappatto, sambuddho parinibbuto”ti.
   221. Parinibbute bhagavati saha parinibbānā sakko devānamindo imaṃ gāthaṃ abhāsi–
   “Aniccā vata saṅkhārā, uppādavayadhammino;
   Uppajjitvā nirujjhanti, tesaṃ vūpasamo sukho”ti.
   222. Parinibbute bhagavati saha parinibbānā āyasmā anuruddho imā gāthāyo abhāsi–
   “Nāhu assāsapassāso, ṭhitacittassa tādino;
   Anejo santimārabbha, yaṃ kālamakarī muni.
   “Asallīnena cittena, vedanaṃ ajjhavāsayi;
   Pajjotasseva nibbānaṃ, vimokkho cetaso ahū”ti.
   223. Parinibbute bhagavati saha parinibbānā āyasmā ānando imaṃ gāthaṃ abhāsi–
   “Tadāsi yaṃ bhiṃsanakaṃ, tadāsi lomahaṃsanaṃ;
   Sabbākāravarūpete, sambuddhe parinibbute”ti.
   224. Parinibbute bhagavati ye te tattha bhikkhū avītarāgā appekacce bāhā paggayha kandanti, chinnapātaṃ papatanti, āvaṭṭanti vivaṭṭanti, “atikhippaṃ bhagavā parinibbuto atikhippaṃ sugato parinibbuto, atikhippaṃ cakkhuṃ loke antarahito”ti. Ye pana te bhikkhū vītarāgā, te satā sampajānā adhivāsenti– “aniccā saṅkhārā, taṃ kutettha labbhā”ti.
   225. Atha kho āyasmā anuruddho bhikkhū āmantesi – “alaṃ, āvuso, mā socittha mā paridevittha. Nanu etaṃ, āvuso, bhagavatā paṭikacceva akkhātaṃ– ‘sabbeheva piyehi manāpehi nānābhāvo vinābhāvo aññathābhāvo’. Taṃ kutettha, āvuso, labbhā. ‘Yaṃ taṃ jātaṃ bhūtaṃ saṅkhataṃ palokadhammaṃ, taṃ vata mā palujjī’ti, netaṃ ṭhānaṃ vijjati Devatā, āvuso, ujjhāyantī”ti. “Kathaṃbhūtā pana, bhante, āyasmā anuruddho devatā manasi karotī”ti?
   “Santāvuso ānanda, devatā ākāse pathavīsaññiniyo kese pakiriya kandanti, bāhā paggayha kandanti, chinnapātaṃ papatanti, āvaṭṭanti, vivaṭṭanti– ‘atikhippaṃ bhagavā parinibbuto, atikhippaṃ sugato parinibbuto, atikhippaṃ cakkhuṃ loke antarahito’ti. Santāvuso ānanda, devatā pathaviyā pathavīsaññiniyo kese pakiriya kandanti, bāhā paggayha kandanti, chinnapātaṃ papatanti, āvaṭṭanti, vivaṭṭanti– ‘atikhippaṃ bhagavā parinibbuto atikhippaṃ sugato parinibbuto, atikhippaṃ cakkhuṃ loke antarahito’ti. Yā pana tā devatā vītarāgā, tā satā sampajānā adhivāsenti– ‘aniccā saṅkhārā, taṃ kutettha labbhā’ti. Atha kho āyasmā ca anuruddho āyasmā ca ānando taṃ rattāvasesaṃ dhammiyā kathāya vītināmesuṃ.
   226. Atha kho āyasmā anuruddho āyasmantaṃ ānandaṃ āmantesi– “gacchāvuso ānanda, kusināraṃ pavisitvā kosinārakānaṃ mallānaṃ ārocehi– ‘parinibbuto, vāseṭṭhā, bhagavā, yassadāni kālaṃ maññathā’”ti. “Evaṃ, bhante”ti kho āyasmā ānando āyasmato anuruddhassa paṭissutvā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya attadutiyo kusināraṃ pāvisi. Tena kho pana samayena kosinārakā mallā sandhāgāre sannipatitā honti teneva karaṇīyena. Atha kho āyasmā ānando yena kosinārakānaṃ mallānaṃ sandhāgāraṃ tenupasaṅkami; upasaṅkamitvā kosinārakānaṃ mallānaṃ ārocesi– ‘parinibbuto, vāseṭṭhā, bhagavā, yassadāni kālaṃ maññathā’ti. Idamāyasmato ānandassa vacanaṃ sutvā mallā ca mallaputtā ca mallasuṇisā ca mallapajāpatiyo ca aghāvino dummanā cetodukkhasamappitā appekacce kese pakiriya kandanti, bāhā paggayha kandanti, chinnapātaṃ papatanti, āvaṭṭanti, vivaṭṭanti– “atikhippaṃ bhagavā parinibbuto, atikhippaṃ sugato parinibbuto, atikhippaṃ cakkhuṃ loke antarahito”ti.
Buddhasarīrapūjā
   227. Atha kho kosinārakā mallā purise āṇāpesuṃ – “tena hi, bhaṇe, kusinārāyaṃ gandhamālañca sabbañca tāḷāvacaraṃ sannipātethā”ti. Atha kho kosinārakā mallā gandhamālañca sabbañca tāḷāvacaraṃ pañca ca dussayugasatāni ādāya yena upavattanaṃ mallānaṃ sālavanaṃ, yena bhagavato sarīraṃ tenupasaṅkamiṃsu; upasaṅkamitvā bhagavato sarīraṃ naccehi gītehi vāditehi mālehi gandhehi sakkarontā garuṃ karontā mānentā pūjentā celavitānāni karontā maṇḍalamāḷe paṭiyādentā ekadivasaṃ vītināmesuṃ.
   Atha kho kosinārakānaṃ mallānaṃ etadahosi– “ativikālo kho ajja bhagavato sarīraṃ jhāpetuṃ, sve dāni mayaṃ bhagavato sarīraṃ jhāpessāmā”ti. Atha kho kosinārakā mallā bhagavato sarīraṃ naccehi gītehi vāditehi mālehi gandhehi sakkarontā garuṃ karontā mānentā pūjentā celavitānāni karontā maṇḍalamāḷe paṭiyādentā dutiyampi divasaṃ vītināmesuṃ, tatiyampi divasaṃ vītināmesuṃ, catutthampi divasaṃ vītināmesuṃ, pañcamampi divasaṃ vītināmesuṃ, chaṭṭhampi divasaṃ vītināmesuṃ.
   Atha kho sattamaṃ divasaṃ kosinārakānaṃ mallānaṃ etadahosi– “mayaṃ bhagavato sarīraṃ naccehi gītehi vāditehi mālehi gandhehi sakkarontā garuṃ karontā mānentā pūjentā dakkhiṇena dakkhiṇaṃ nagarassa haritvā bāhirena bāhiraṃ dakkhiṇato nagarassa bhagavato sarīraṃ jhāpessāmā”ti.
   228. Tena kho pana samayena aṭṭha mallapāmokkhā sīsaṃnhātā ahatāni vatthāni nivatthā “mayaṃ bhagavato sarīraṃ uccāressāmā”ti na sakkonti uccāretuṃ. Atha kho kosinārakā mallā āyasmantaṃ anuruddhaṃ etadavocuṃ– “ko nu kho, bhante anuruddha, hetu ko paccayo, yenime aṭṭha mallapāmokkhā sīsaṃnhātā ahatāni vatthāni nivatthā ‘mayaṃ bhagavato sarīraṃ uccāressāmā’ti na sakkonti uccāretun”ti? “Aññathā kho, vāseṭṭhā, tumhākaṃ adhippāyo, aññathā devatānaṃ adhippāyo”ti. “Kathaṃ pana, bhante, devatānaṃ adhippāyo”ti? “Tumhākaṃ kho, vāseṭṭhā, adhippāyo– ‘mayaṃ bhagavato sarīraṃ naccehi gītehi vāditehi mālehi gandhehi sakkarontā garuṃ karontā mānentā pūjentā dakkhiṇena dakkhiṇaṃ nagarassa haritvā bāhirena bāhiraṃ dakkhiṇato nagarassa bhagavato sarīraṃ jhāpessāmā’ti; devatānaṃ kho, vāseṭṭhā, adhippāyo– ‘mayaṃ bhagavato sarīraṃ dibbehi naccehi gītehi vāditehi gandhehi sakkararīrānaṃ bhāgaṃ, mayampi bhagavato sarīrānaṃ thūpañca mahañca karissāmā”ti.
   Assosuṃ kho kapilavatthuvāsī sakyā– “bhagavā kira kusinārāyaṃ parinibbuto”ti. Atha kho kapilavatthuvāsī sakyā kosinārakānaṃ mallānaṃ dūtaṃ pāhesuṃ– “bhagavā amhākaṃ ñātiseṭṭho mayampi arahāma bhagavato sarīrānaṃ bhāgaṃ, mayampi bhagavato sarīrānaṃ thūpañca mahañca karissāmā”ti.
   Assosuṃ kho allakappakā bulayo – “bhagavā kira kusinārāyaṃ parinibbuto”ti. Atha kho allakappakā bulayo kosinārakānaṃ mallānaṃ dūtaṃ pāhesuṃ– “bhagavāpi khattiyo mayampi khattiyā, mayampi arahāma bhagavato sarīrānaṃ bhāgaṃ, mayampi bhagavato sarīrānaṃ thūpañca mahañca karissāmā”ti
   Assosuṃ kho rāmagāmakā koḷiyā– “bhagavā kira kusinārāyaṃ parinibbuto”ti. Atha kho rāmagāmakā koḷiyā kosinārakānaṃ mallānaṃ dūtaṃ pāhesuṃ– “bhagavāpi khattiyo mayampi khattiyā, mayampi arahāma bhagavato sarīrānaṃ bhāgaṃ, mayampi bhagavato sarīrānaṃ thūpañca mahañca karissāmā”ti.
   Assosi kho veṭṭhadīpako brāhmaṇo– “bhagavā kira kusinārāyaṃ parinibbuto”ti. Atha kho veṭṭhadīpako brāhmaṇo kosinārakānaṃ mallānaṃ dūtaṃ pāhesi– “bhagavāpi khattiyo ahaṃ pismi brāhmaṇo, ahampi arahāmi bhagavato sarīrānaṃ bhāgaṃ, ahampi bhagavato sarīrānaṃ thūpañca mahañca karissāmī”ti.
   Assosuṃ kho pāveyyakā mallā– “bhagavā kira kusinārāyaṃ parinibbuto”ti. Atha kho pāveyyakā mallā kosinārakānaṃ mallānaṃ dūtaṃ pāhesuṃ– “bhagavāpi khattiyo mayampi khattiyā, mayampi arahāma bhagavato sarīrānaṃ bhāgaṃ, mayampi bhagavato sarīrānaṃ thūpañca mahañca karissāmā”ti.
   Evaṃ vutte kosinārakā mallā te saṅghe gaṇe etadavocuṃ– “bhagavā amhākaṃ gāmakkhette parinibbuto, na mayaṃ dassāma bhagavato sarīrānaṃ bhāgan”ti.
   237. Evaṃ vutte doṇo brāhmaṇo te saṅghe gaṇe etadavoca–
   “Suṇantu bhonto mama ekavācaṃ,
   Amhāka. Buddho ahu khantivādo.
   Na hi sādhu yaṃ uttamapuggalassa,
   Sarīrabhāge siyā sampahāro.
   Sabbeva bhonto sahitā samaggā,
   Sammodamānā karomaṭṭhabhāge.
   Vitthārikā hontu disāsu thūpā,
   Bahū janā cakkhumato pasannā”ti.
   238. “Tena hi, brāhmaṇa, tvaññeva bhagavato sarīrāni aṭṭhadhā samaṃ savibhattaṃ vibhajāhī”ti. “Evaṃ, bho”ti kho doṇo brāhmaṇo tesaṃ saṅghānaṃ gaṇānaṃ paṭissutvā bhagavato sarīrāni aṭṭhadhā samaṃ suvibhattaṃ vibhajitvā te saṅghe gaṇe etadavoca – “imaṃ me bhonto tumbaṃ dadantu ahampi tumbassa thūpañca mahañca karissāmī”ti. Adaṃsu kho te doṇassa brāhmaṇassa tumbaṃ.
   Assosuṃ kho pippalivaniyā moriyā– “bhagavā kira kusinārāyaṃ parinibbuto”ti. Atha kho pippalivaniyā moriyā kosinārakānaṃ mallānaṃ dūtaṃ pāhesuṃ– “bhagavāpi khattiyo mayampi khattiyā, mayampi arahāma bhagavato sarīrānaṃ bhāgaṃ, mayampi bhagavato sarīrānaṃ thūpañca mahañca karissāmā”ti. “Natthi bhagavato sarīrānaṃ bhāgo, vibhattāni bhagavato sarīrāni. Ito aṅgāraṃ harathā”ti. Te tato aṅgāraṃ hariṃsu.
Dhātuthūpapūjā
   239. Atha kho rājā māgadho ajātasattu vedehiputto rājagahe bhagavato sarīrānaṃ thūpañca mahañca akāsi. Vesālikāpi licchavī vesāliyaṃ bhagavato sarīrānaṃ thūpañca mahañca akaṃsu. Kapilavatthuvāsīpi sakyā kapilavatthusmiṃ bhagavato sarīrānaṃ thūpañca mahañca akaṃsu. Allakappakāpi bulayo allakappe bhagavato sarīrānaṃ thūpañca mahañca akaṃsu. Rāmagāmakāpi koḷiyā rāmagāme bhagavato sarīrānaṃ thūpañca mahañca akaṃsu. Veṭṭhadīpakopi brāhmaṇo veṭṭhadīpe bhagavato sarīrānaṃ thūpañca mahañca akāsi. Pāveyyakāpi mallā pāvāyaṃ bhagavato sarīrānaṃ thūpañca mahañca akaṃsu. Kosinārakāpi mallā kusinārāyaṃ bhagavato sarīrānaṃ thūpañca mahañca akaṃsu. Doṇopi brāhmaṇo tumbassa thūpañca mahañca akāsi. Pippalivaniyāpi moriyā pippalivane aṅgārānaṃ thūpañca mahañca akaṃsu. Iti aṭṭha sarīrathūpā navamo tumbathūpo dasamo aṅgārathūpo. Evametaṃ bhūtapubbanti.
   240. Aṭṭhadoṇaṃ cakkhumato sarīraṃ, sattadoṇaṃ jambudīpe mahenti.
   Ekañca doṇaṃ purisavaruttamassa, rāmagāme nāgarājā maheti.
   Ekāhi dāṭhā tidivehi pūjitā, ekā pana gandhārapure mahīyati.
   Kāliṅgarañño vijite punekaṃ, ekaṃ pana nāgarājā maheti.
   Tasseva tejena ayaṃ vasundharā,
   Āyāgaseṭṭhehi mahī alaṅkatā.
   Evaṃ imaṃ cakkhumato sarīraṃ,
   Susakkataṃ sakkatasakkatehi.
   Devindanāgindanarindapūjito
   Manussindaseṭṭhehi tatheva pūjito.
   Taṃ vandatha pañjalikā labhitvā,
   Buddho have kappasatehi dullabhoti.
   Cattālīsa samā dantā, kesā lomā ca sabbaso;
   Devā hariṃsu ekekaṃ, cakkavāḷaparamparāti.
   Mahāparinibbānasuttaṃ niṭṭhitaṃ tatiyaṃ.

南北傳經文比對(莊春江作):
  「方便修治」,南傳作「以包纏物交錯綑綁」(veḷamissakena, vedhamissakena, veṭhamissakena, vekhamissakena, veghamissakena),菩提比丘長老依veṭhamissakena英譯為「以一個皮繩組合」(by a combination of straps, SN),Maurice Walshe先生依veghamissakena英譯為「以被皮繩綑住/以被皮繩維持在一起」(by being strapped up/by being held together with straps, DN)。按:《顯揚真義》、《吉祥悅意》都以「柄的繫縛、車輪的繫縛等修復」(bāhabandhacakkabandhādinā paṭisaṅkharaṇena)解說veṭhamissakena,今依veṭhamissakena譯。
  「四大教法(DA);四大廣演(AA)」,南傳作「四大法教」(cattāro… mahāpadese),Maurice Walshe先生英譯為「四個標準」(four criteria),菩提比丘長老英譯為「四大參考」(four great references)。按:「大法教」,《吉祥悅意》、《滿足希求》都以「大場所」(mahāokāse)解說,兩者的註疏也都以「法的大確立處」(Mahantāni dhammassa patiṭṭhāpanaṭṭhānāni)解說「大場所」。
  「栴檀樹耳」,南傳作「豬喜歡的菇蕈類」(sūkaramaddavaṃ,逐字譯為「豬+柔軟」或「豬+喜歡的」),此字指嫩豬肉或菇蕈類,至今為止無法定論。
  「正等」,南傳作「完全相同結果的」(samasamaphalā, samā samaphalā),Maurice Walshe先生英譯沒譯。按:《吉祥悅意》以「一切行相(sabbākārena)相同結果(samānaphalā)」解說。
  「皆能自攝者」,南傳作「(如果)正住」(sammā vihareyyuṃ),Maurice Walshe先生英譯為「無瑕疵地生活」(live perfectly; were to live the life to perfection)。
  「為大師雨雨灌其頂(SA.979);以弟子莂而莂我已(DA)」,南傳作「以內住弟子之灌頂在大師面前被灌頂」(ye ettha satthu sammukhā antevāsikābhisekena abhisittā),Maurice Walshe先生英譯為「在大師前你已經獲得了作弟子身分的淨化」(that you have obtained the consecration of discipleship in the Teacher’s presence)。「被灌頂」(abhisittā),菩提比丘長老英譯為「被洗禮」(was anointed)。
  「分」,南傳作「部分」(bhāgaṃ),Maurice Walshe先生英譯為「份兒;分配」(a share of)。
  「交錯[而過]」(paṭivaṭṭesi,原意為「反轉;逆轉」),Maurice Walshe先生英譯為「遇見」(met),Sister Vajira & Francis Story英譯為「對開;錯車」(drove up against)。
  「師傅留一手」(ācariyamuṭṭhi,逐字譯為「師(阿闍梨)+拳;師的握拳」),菩提比丘長老英譯為「老師的封拳」(closed fist of a teacher, SN),Maurice Walshe先生英譯為「老師的拳頭」(teacher's fist, DN)。按:「師的握拳」指:老師教導時有所保留或弟子提問師未回答。
  「這就是你的惡作」(tuyhevetaṃ dukkaṭaṃ),Maurice Walshe先生英譯為「你的是過失」(yours is the fault)。
  「應該能在經中被解釋;應該能被進入經中」(sutte osāretabbāni, sutte otāretabbāni/AN.4.180),Maurice Walshe先生英譯為「與經比對」(compared with the Suttas),菩提比丘長老英譯為「在經中核對它們」(check for them in the discourses, AN.4.180)。按:《吉祥悅意》以「應該能被進入經中」(sutte otāretabbāni)解說,同AN.4.180經文,今準此譯。
  「這將是如來對毘舍離的最後一看」(idaṃ pacchimakaṃ, ānanda, tathāgatassa vesāliyā dassanaṃ bhavissati),AA.42.3作「今觀毘舍離,更後不復覩」。
  「形色非常疲倦的」(akilantarūpo, sukilantarūpo),Maurice Walshe先生與Sister Vajira & Francis Story均英譯為「疲倦」(weary),今依sukilantarūpo譯。
  「能有地想的」(pathavīsaññiniyo),Maurice Walshe先生英譯為「祂們的心被地所縛」(whose minds are earth-bound),坦尼沙羅比丘長老英譯為「將虛空覺知成地者」(who perceive space to be earth)。按:《吉祥悅意》以「建造地後,在那裡能有地想的」(pathaviṃ māpetvā tattha pathavīsaññiniyo)解說,也就是以地想建造一個能讓祂「倒下打滾」的「地面」,在虛空中的天神需要這樣,在地上的天神需要這樣,《吉祥悅意》就舉AN.3.128所說如手天子的例子說明。
  「遺體供養」(sarīrapūjaṃ),Maurice Walshe先生英譯為「適當格調的葬禮」(funeral in proper style)。
  「直接弟子」(sakkhisāvako,逐字譯為「證人弟子;眼前弟子;面對面弟子」),Maurice Walshe先生英譯為「個人弟子」(personal disciple)。
  「并𩞚」,AN.5.195作「賓其亞尼」(piṅgiyānī)。