Declension table of rāmadatta

MasculineSingularDualPlural
Nominativerāmadattaḥ rāmadattau rāmadattāḥ
Vocativerāmadatta rāmadattau rāmadattāḥ
Accusativerāmadattam rāmadattau rāmadattān
Instrumentalrāmadattena rāmadattābhyām rāmadattaiḥ
Dativerāmadattāya rāmadattābhyām rāmadattebhyaḥ
Ablativerāmadattāt rāmadattābhyām rāmadattebhyaḥ
Genitiverāmadattasya rāmadattayoḥ rāmadattānām
Locativerāmadatte rāmadattayoḥ rāmadatteṣu

Compound rāmadatta -

Adverb -rāmadattam -rāmadattāt

Le chameau Ocaml
Top | Index | Grammar | Reader | Corpus
© Gérard Huet 1994-2022
Logo Inria